@i mahAvastu avadAna ##Vol. I## @ii bauddha-saMskRta-granthAvalI-14 mahAvastu avadAnaM [prathama: khaNDa:] zrI zItAMzuzekharavAgacizarmaNA sampAditam mithilAvidyApIThapradhAnena prakAzita: zakAbda: 1892 saMvat 2026 aizavIyAbda: 1970 @iii ##Copies of this volume may be had of the Director, Mithila Institute Darbhanga, on pre-payment either in Cash, Postal order or M.O. of Rs. 275/- for Library edition. The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and cultural Affairs) and the State Government of Bihar. Printed by, Ratna offsets Limited, Kamachha, Varanasi. Ph. 2392820 @iv BUDDHIST SANSKRIT TEXTS-NO.14## mahAvastu avadAna ##VOL.I EDITED BY DR. S. BAGCHI Director, Mithila Institute Of post-Graduate Studies And Research in Sanskrit Learning. Darbhanga. Published by THE MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING, DARBHANGA, 2003 @v ABBREVIATIONS ERE = Encyclopaedia of Religion And Ethics. HOIL = A History of Indian Literature. Mv## = mahAvastu. ##ed. E. Senart. BHS = Buddhist Hybrid Sanskrit Grammar And Dictionary, Volume II. @001 INTRODUCTION The## mahAvastu{1. ## “The## mahAvastu, ##one of the most note worthy books of Buddhist antiquity, is a huge confused compilation of legends ‘on the origins of Buddhism, on the persons of its founder [up to the gift of the jetavana ] and his first disciples-in a word, on that ensemble which, with infinite varieties of detail, crossed and ramified in every way, is the common property of all Buddhists’- Poussin,## mahAvastu, ##ERE, P. 328.## “mahAvastu ##means “The great subjects”, i.e., the main subjects of the Vinaya, that is to say, the admission to the order, etc., and corresponds to the## mahA-vagga ##of the## pAli vinayapiTaka ##and the## vinayavastu ##(beside## kSudrakavastu, ##corresponding to the Culla-Vagga) of the## vinayapiTaka ##of the## sarvAstivAdins. ##Cf. La Vallee Poussin, I.c.,## mahAvastu-avadAna ##means “The legends pertaining to the main subjects of the Vinaya.” –Winternitz, HOIL, 239n.} or the## mahAvastu-avadAna ##occupies a position of supreme importance in the entire domain of the Buddhist Sanskrit literature. The colophons##{2. Arya-mahAsAGghikAnAM lokottaravAdinAM madhyadezikAnAM pAThena vinayapiTakasya mahAvastuye Adi-##Mv I. 2. 13.} of this## magnum opus. ##have stated that it pertains to the## vinayapiTaka ##of the## lokottaravAdins ##of the## mahAsAGghika{3. “##The## mahAsAGghikas ##are one of the old sects or branches of the Order, the other branch being that of the Sthaviras or Theras”- Poussin,## mahAvastu, ##ERE, Vol. VIII, 328. “The## mahAsAGghikas, ##i.e., the adherents of the## mahAsaGgha, ##“the great community”, are according to unanimous tradition, the earliest schismatics. Among the sections into which they are subdivided, we find the## lokottaravAdins, ##i.e., those according to whose doctrine the Buddhas are “exalted above the world” (lokottara) and adapt themselves to wordly life only externally’- Winternitz, HOIL,Vol. II, 239-40} school of## madhyadeza. @002 ##But what is remarkable is that the contents of the## mahAvastu ##do not lend countenance to the authenticity of this statement. They betray the fact that the## mahAvastu ##is a vast repository of "gnomic treasure”, heterogeneous mass of## jAtakas, avadAnas, ##traditional folklore, and of moral, political, religious, and dog- matic dissertations. Although the## mahAvastu ##reveals the welter of diverse themes, the main burden of it is a miraculous biography of the Buddha. It merits mention that the## mahAvastu ##has portrayed the life-history of the Master in conformity with the basic tenet of the## lokottaravAdins. ##What is notable is that the## lokottaravAdins ##have advocated the doctrine of docetism by making the positive assertions that the Buddha’s body is## mano- maya{1. ##The Buddha is a `superman’, that is, a `hyperphysical’ or a meta- physical being}, that his various activities are mere imitations of worldly behaviours##{2. …lokottarasya buddhasya zAkyamunino---##Mv I, 48. 15.## na hi kiMcit samyaksaMbuddhAnAM lokena samaM. atha khalu sarvam eve maharSinAM lokottaraM-##Ibid, 1.159. 3 et seq##} (lokAnuvartanA){3. bimbe kanakabimbAbhe eSA lokAnuvartanA- ##Mv, 1. 168. 15; cf. also## lokAnuvartanAM buddhA anuvartanti laukikiM | prajJaptiM anuvartanti yathA lokottarAm api || ##Ibid, 168. 8-9} In fact, they are## ``supramun- dane” ##and transcendental in their essential nature. It is in order to re-inforce this fundamental tenet that the## mahAvastu has depicted numerous miracles and supernatural episodes asso- ciated with the Buddha’s life. Consequently there is a marked “According to## mahAv. 1,2, ##the## lokottaravAdins ##belong to the “middle land”## (madhyadeza), ##i.e., to the “sixteen countries” of Northern India. Cf.## mahAvastu, ##I,198.”---Winternitz, HOIL, Vol, II., 240n @003 affinity between it and the## pAli ##Canon in the matter of narration of supra-worldly events in the different stages-of-the Buddha’s career, from his advent up to the attainment of the supreme enlightenment and proselytizing activities. It is worth nothing that the order of the themes of the## mahAvastu ##has its parallel in that of the## pAli nidAnakathA. ##The## mahAvastu ##has divided the life-history of the Buddha into three distinct parts{1. ##The## mahAvastu ##abounds with historical, pseudo-historical, and legendary matters pertaining to the Buddha’s career.} The first part has dealt with the events that occurred in the remote past of the Buddha’s career and has given an account of his adoption of the career of the Bodhisattva as a contemporary of the BuddhA# dIpaMkara. ##It has also described his coevality with the Buddhas of former days. The second of them has shifted the scene from the terrestrial to the celestial region. It has narrated that the Bodhisattva, while residing in the## tuSita ##heaven, resolves to descend into the womb of Queen## mAyA. ##Besides, it has afforded an account of the super- natural way of her immaculate conception{2. The## mahAvastu ##has alluded to the virginity of the Buddha’s mother.} and the Buddha’s appearance in the world, his renunciation of the worldly life, his departure from the royal palace in quest of enlightenment, his sharp encounter with## mAra, ##and his ultimate realization of the supreme enlightenment under the foot of the bodhi-tree## (bodhi- mUla). ##The content of the third part bears close association with the## mahAvagga ##of the## pali vinayapiTka, ##particularly with respect to the narration of the legendary accounts{3. A few scholars of the Buddhistic literature advocate the view that both the## mahAvagga ##and the## mahAvastu ##borrowed the legends from the self-same primitive prototype.} which @004 provide the occasion for the proclamation of the rules that govern the monastic order.{1. ##The legends of the## mahAvagga ##relate the special occasions that pave the way for promulgation of the rules for the guidance of the Order, whereas those of the## mahAvastu ##extol the rare quali- ties of the Buddha in his numerous states of existence.} Furthermore, the## mahAvastu ##has furnished a brief account of his mission of teaching and preach- ing, the episodes of the conversion, and the formation of the order of monks. These facts account for conferring the title## vinayapiTaka ##upon the## mahAvastu, ##in spite of absence of a systematic treatment of the disciplinary rules in it. There is, however, a short account of the four types of ordination or admission to the Buddhist Church. So it is evident that the title Vinaya does not afford any precise information on the subject-matter that has been treated of in the present work- We cannot refrain from adverting to the fact that the## mahAvastu ##has presented the history of the Buddha’s life and spiritual career in a disultory and disconnected manner. A reader of this work will be confronted with the task of resto- ring the missing links that frequently break the continuity of the chain of the biographical account. The introduction of countless## jAtakas, avadAnas ##and their needless re-iteration, and irrelevant digression have marred the organic unity and coherence of the## mahAvastu ##and have resulted in the detraction of its both literary and historical values. A dispassionate. consideration of these facts clearly evinces that the text was composed by different authors and at different periods with a scant regard for the organized presentation of a central theme. The## mahAvastu ##has been written in a language that has been styled as hybrid or Buddhist Sanskrit by modern scholars @005 of the Buddhist literature. Attempts have been made to emend the corrupt and obsure readings of the text of the## mahAvastu by taking recourse to the parallel## pAli text. It is equally notable that the## mahAvastu, ##in its turn, has kept the pristine and unsophisticated “versions of texts” that appear in the## pAli ##scriptures also. The account of the departure of## siddhArtha{1. “in Mv and LV more commonly,## sarvArthasiddha”- ##Edgerton. BHS, 596.} ##from worldly life## (abhiniSkramaNa- pAli abhinikkhamaNa{2. ##Edgerton, BHS, 53.}) ##as related in the## majjhimanikAya ##may be traced in it. Further- more, the passages of the## dIghanakhasutta, mahAgovindasutta, mArasaMyutta, khuddakapATha, buddhavaMsa, vimAnavatthu, dhammapada, ##and the## khaggaviSANasutta ##of the## suttanipAta ##have their parallels in the present work. The poems of the## mahA- vastu ##that depict the advent of the Buddha are permeated with natural simplicity and elegance and so they are regarded as repre- sentatives of the traditional ballads of the Buddhist literature.{3. ##Winternitz, HOIL.Voi. II., 242-43.} It has already been stated that the## mahAvastu ##has pre- served a large number of## jAtakas ##in their primitive form. They have been narrated by the indiscriminate employment of prose and verse in accordance with the desire of the narrator. What is remarkable is that the Bodhisattva has been depicted as appearing in the world both as a man or an animal in its different states of existence. The## jAtaka ##stories that have been told in the## mahAvastu ##closely correspond to those related in the## pAli jAtakas. ##The close parallelism between the## zyAmaka-jAtaka{4. ##Mv ii. 209-231. 6} ##and## sAma-jAtaka ##is too apparent to require an elucidation. @006 The## kuza-jAtaka{1. ##Mv ii. 433. 19 ff. iii. 8. 3 ff.} has been told both in prose and verse and the latter “version” ##bears essential identity with that recorded in the## pAli gAthAs. ##The religious narrative of## nalini ##and## eka- zRGga{2. ##Mv iii. 146. 4 ff} has a parallel in the## pAli jAtaka ##tale of## isisiGga. ##The story of king## brahmadatta{3. ##Mv i. 271. 19 ff} materially agrees with the## pAli tesakuna-jAtaka ##in which three prodigious birds expounded the royal duties in detail.{4. ##Winternitz, HOIL, Vol II., 243-44} Admittedly, there are numerous## jAtakas ##and## avadanas ##which exclusively belong to the## mahAvastu ##and they have no parallels in the## pAli ##texts. They are devoted to the extolment of self-abnegation and munificence of the## bodhisattva ##in his round of births.{5. Ibid.} It deserves mention that the influence of the## purANas ##is clearly noticeable in the matter of treatment of several important themes of the## mahAvastu. ##The vivid depic- tion of hell, the narration of geaneology of kings, and the account of the genesis of the universe testify to its close associa- tion with the## purANas. ##The## mahAvastu ##and the other authorita- tive## mahAyAna ##texts have repeatedly described magical feats and miraculous performances of the Buddhas and Bodhisattvas as the cheap expedients for winning the credulous masses over to the fold of Buddhism. Since the attraction towards the supernatural is ingrained in the mind of the unenlightened without any limitation of ages and climes. The theme of the## chatravastu{6. ##Mv i. 263. 13 ff.} furnishes a glaring evidence of inordinate reve- rence for the power of creating illusive appearance. @007 The contents of the## mahAvastu ##conform to the teachings of both the## HinayAna ##and the## mahAyAna ##schools{1. “the## mahAvastu, ##from the point of view of dogmatic ideas, marks a period or a transition stage between the## hInayAna ##and the## mahAyAna”-##Poussin,## mahAvastu, ERE, Vol. VIII, P. 328; cf. also “The## mahAvastu may be said to form the bridge between the Old Vehicle and the New”.–Ibid, p. 329; cp. Jones,## mahAvastu, ##Foreword, XII-XIII.} and the non-partisan spirit of this great work accounts for its wide popu- larity and recognition in the Buddhist world. But the infiltra- tion of apocryphal and spurious matters in the body of it has proved fatal to the unity and homogeneity of its text. The problem of the determination of the quantum of interpolation may well form the subject-matter of an independent treatise . The## avalokita-sUtra, ##which is incorporated in the## mahA- vastu,{2. ##Mv iii. 258-93; 397.7} is also found in the## sikSAsamuccaya{3. “zikS. 297.10 ##and 89.15 respectively. It is a variant form of the## avalokitaM (nAma sUtram, ##or## vyAkaraNam), ##q. v., in the second Mv Version”–Edgerton, BHS, 74.} and this fact has reasonably posed the question of its authenticity. The theory of ten stages## (daza-bhUmi) ##in the spiritual career of the Bodhi- sattva that has been expounded in the## mahAvastu ##is at variance with that set forth in the classics of the## mahAyAna ##school. It is owing to this reason, a few scholars hold the view that the## mahA- yAnist theologians are not the excusive propounders of the doc- trine of ten## bhUmis. {4. “The scholars of the## mahAyAna argue from the fact that the theory of the## bhUmis ##is taught in the## mahAvastu, ##a ## hInayAna ##book.”–Poussin,## mahAvastu, ##ERE Vol. VIII, P. 330n.} ##So the section of the## mahAvastu ##which deals with the progressive realization of ten stages in the career @008 of the Bodhisattva cannot ipso facto confirm its allegiance to the## mahAyAnist ##tenet.{1. “…are unknown in the## mahAvastu, ##which remains, a book of the## hInayAna ##in its mythological and legendary part’, as Barth re- marks (P. 527), and which is really## mahAyAnist only in the considerable interpolation of the## dazabhUmika”-##Ibid, P. 330.} Modern scholars have attempted to determine the relation of the## mahAvastu ##to## hinayAna ##and## mahAyAna ##with sedulous attention. That what is called## buddhAnusmRti,{2. ##Mv i. 163. 11} that is, a glorification, or a remembrance of the Buddhas has been introduced into the section devoted to the ten## bhUmis, ##and it bears close resemblance to the devotional and laudatory hymns of the## purANas ##which are dedicated to the supreme divinity## ziva ##or## viSNu. ##The## mahAvastu ##has pro- claimed that the adoration of the Buddha is conducive to the realization of## nirvANa, ##and obviously it is in tune with the teaching of the## mahAyAna ##school. Furthermore, it has laid down that the circumambulation of a sacred## stUpa ##and paying of homage to it by means of flowers and other sacred things, result in the accumulation of a mass of merit. This is also a distinct echo of the## mahAyAnistic religious belief. Besides, its declarations that the radiance which emanates from the Buddha’s smile is competent to shed lusture upon all the Buddha-fields, that there are numerous Buddhas, that the Bodhi- sattvas are spontaneously produced, that is, independent of sexual communion are in consonance with the fundamental tenets of the## mahAyAna.{3. …”##the## mahAvastu ##itself claims to be a work of the## hInayAna, ##but has assimilated features of the## mahAyAna….” ##Winternitz, HOIL. Vol II, 248.} @009 The internal evidences afforded by the## mahAvastu ##are obviously inadequate to provide a rational solution to the problem of determination of the date of its compilation. A close examination of the contents of the## mahAvastu, however, brings two crucial facts into light, which suggest a possible answer to it. First, the text of the## mahAvastu ##exhibits a bias towards hybrid in preference to chaste Sanskrit. Secondly, the colophons of the## mahAvastu declare that it pertains to the## vinayapiTaka ##of the## lokottaravAdins. ##The## mahAvastu jAtakas ##which corres- pond to those of the## pAli ##Canon unmistakably bear the stamp of remote antiquity. The mode of presentation and the language of the verses## (gAthAs) ##of the## khaDgaviSANa-sUtra ##belonging to the## mahAvastu ##lend countenance to their claim to be considered as prior to the## khaggavisANasutta ##found in the## pAli suttanipAta. ##To tell the truth, an iron curtain completely envelopes the period of compilation of the## mahAvastu ##and the modern scholars have been constrained to fall back on their power of con- jecture. Dr Senart has put forward the view that it was written in the fourth century A. D. The occurrence of the names of the Huns, Chinese script, and## horApAThaka ##provides support to this theory. But La Vallee Poussin{1. ##Cf. La Vallee, Poussin,## mahAvastu, ##ERE, VIII, P. 329.} and MM.## haraprasAd zAstrin{2. haraprasAd zAstrin, ##Ind. Hist. Qu. I, 1925, 205.} have expressed divergent opinions. Dr. Winternitz has, however, advocated the view that the central part of the present treatise ‘probably’ came into existence in the second century B. C. and its original size swelled in the fourth century @010 A.D. “and perhaps still later” because of the chaotic accession of heterogeneous materials to it. These irreconcilable views render it apparent that the date of the## mahAvastu ##cannot be deter- mined with an absolute conviction, in the absence of evidences possessed of probative value. Notwithstanding the fact that the## mahAvastu ##is the vinayapiTaka ##of the## lokottaravAdins, ##it has treated of secular matters also with a remarkable intensity of interest. It de- serves to be viewed as a treasure- house in which wealth of information about religious, social, political, and economic conditions of India as prevalent during the period of its compi- lation remains accumulated without any material modification. A critical study of this work reveals the influence of the socio- political concepts as expounded in the## mahAbhArata ##and## kauTilya’s arthazAstra ##on it. It has given an account of the primeval period when lawlessness and disorder appeared for the first time in human society. Confronted with this deplorable situation, the people assembled in a place, mutually exchanged their views, and arrived at a momentous decision. They elected the most exalted and attractive personage for the enforcement of law and order and dispensation of justice, and every individual promised to give a sixth part of the## zAli-##paddy yielded by his## zAli-##fields to him. This fact serves as an explanation of the origination of the desig- nation## mahAsaMmata,{1. Mv I 348. 4.} that is, elected by the great multitude of people with respect to him. Besides, he bore the laudatory epithets## rAjan{2. Ibid.} ##and## janapadasthAmavIryaprApta{3. Ibid,348, 6-7} ##which @011 clearly indicate the nature of his right, and obligation. It is remarkable that this account of the origin of the kingly office, that is, the king was elected by the people accords with the view set forth in the## arthazAstra ##of## kauTilya. ##It has been prescribed by the## dharmazAstra ##that the right to become a king, whether by election or by hereditary claim, exclusively belongs to the## kSatriyas. ##But it is curious to find that the## mahAvastu ##has mentioned the name of A# brAh- maNa ##king{1. …vaidehajanapade mithilAyAM rAjadhAnyAM brAhmaNo rAjA abhUSi -##Mv 111. 172. 8-9} ##of## mithila. ##Besides, the## mahAvastu ## has recorded cases of deviation from the rule of hereditary succession to a kingdom. On a special occasion, a king, with the concurrence of his ministers, appointed his brother to discharge the royal functions.{2. …rAjA bhrAtaraM kuzadrumaM rAjye sthApayitvA..##Ibid, 15.4.} ##what is more significant is that Brahmadatta, king of Kampilla offered his throne to his son-in-law and infor- med his ministers and citizens about it.{3. puNyavantasya-kumArasya…rAjA...##Ibid, 40. 9-15} ##The## mahAvastu ##has narrated cases of matrimonial alliance on political considerations. ##The## mahAvastu ##has briefly narrated the royal duties and functions through the medium of A# jAtaka ##relating to three birds (trizakunIya-jAtaka).{4. …##Mv i. 271.19-282. 14} ##It will not be wide of the mark to observe that the content of it is a mere replica of the political themes that have been elucidated in the## rAmAyaNa, mahA- bhArata, manusaMhitA, arthazAstra ##of## kauTilya, ##and the other authoritative works on political science of the brahmanical @012 school. The## mahAvastu ##is a repertory of historical and geographical information and the modern scholars have dealt with them in extenso. The## vijitAvin jAtaka ##has related an interesting account which sheds considerable light on the limitation imposed upon the royal power. It has been stated that## vijitAvin, ##king of## mithilA, ##brought his kingdom on the verge of financial bank- ruptcy-by his excessive munificence. As a sequel to it the assembly of the## gaNakas, mahAmAtras, ##and the great multitude of people sent him into exile in the large forest of the Hima- layan region.{1. ##Mv iii. 41. 15-44. 12} ##the##mahAvastu ##has provided valuable information about the social condition of that time, and contains reference to the prevalence of the caste system with the usual dig at it. The## brAhmaNas ##and monks were accorded exalted position in the social structure as depicted in it. The## kSatriyas ##also were regarded as belonging to the supper class of the social order. The## mahAvastu ##bears testimony to the fact that slavery was in vogue together with its concomitant evil effects The## mahAvastu ##has referred to the prevalence of prostitu- tion and the names of the renowned courtesan of that time. It has told that## AmrapAlikA, ##a highly elegant and cultured courtesan, participated with the multitude in according a warm welcome to the Buddha on the occasion of his ceremonial entry into## vaizAlI.{2.## Mv i. 261. 15; 300. 16} Astory of the## mahAvastu ##has related that king## sujAta ##of## zAketa ##consecrated his concubine’s son named jenta as successor to the royal throne.{3. Mv i. 348-49} @013 The## mahAvastu ##has given an interesting account regar- ding the origin of the## zAkyas. It has narrated that## sujAta, ##king of## zAketa ##deprived his four sons of the right to succeed to their paternal throne, and banished them from his realm. They left the kingdom and proceeded towards the region of the## Himalayas. They reached the vicinity of the hermitage of the seer Kapila who permitted them to found the city called Kapilavastu after his name. Those princes began to marry the maidens related by blood in order to preserve their racial purity. The royal priests of king## sujAta ##admitted the permissibility of this type of marriage by ignoring the ties of consanguinity. The king became relieved of his worries and anxieties regarding the validity of such marriages within the prohibited degrees and uttered the## udAna, implying that the significant designation## zAkiyA should be conferred upon the princes inasmuch as they were capable of entering into the aforementioned matrimonial alliance.{1. Mv i. 350. 14-51. 14} It is evident that this account of the celebration of inces- tuous marriage betrays complete moral degradation and is repulsive from the point of view of the## dharmazAstra. ##The## kuza jAtaka{2. Mvii. 433.19 ff; iii. 8. 3 ff} in the## mahAvastu ##has given an account of the detestable way which was adopted for procreating a son with a view to perpetuating the royal line, and the stratagem resorted to by queen## alindA ##for the purpose of concealing the unpleasant appearance of her son## kuza ##from the sight of her daughter-in- law## sudarzanA. ##Obviously it unfolds an aspect of human weakness. @014 We have reserved the consideration of the linguistic problems, and of corrupt and obscure readings in the light of the results achieved by linguistic researches, for the third and final volume. The present edition of the text of the## mahAvastu ##is based on the editio princeps of it, published by E. Senart- clarum et venerabile nomen. Every student of the Buddhist literature owes a deep debt of gratitude to this illustrious authority. SITANSUSEKHAR BAGCHI Mithila Research Institute, Darbhanga. March 12, 1970.## @1-13 (##Hindi text##) @i viSayAnukramaNikA pRSThAGka mahAvastunidAnagAthA 1-3 narakaparivartasUtram 3-19 maudgalyAnasya lokAntaracArikA 19-24 abhiyavastu 24-31 bahubuddhasUtram 32-37 AyuSmato mahAmaudgalyAyanasya zuddhAvAsadevanikAye gamanam 37-44 daza bhUmaya: 44-148 prathamA bhUmi: 44-62 dvitIyA bhUmi: 62-67 tRtIyA bhUmi: 67-74 caturthI bhUmi: 74-82 paJcamI bhUmi: 82-90 SaSThI bhUmi: 90-95 saptamI bhUmi: 95-102 aSTamI bhUmi: 102-104 navamI bhUmi: 104-106 dazamI bhUmi: 106-148 bahuguNasaMpannA: samyaksaMbuddhA: 118-134 paropahArA: 134-148 dIpaMkaravastu 148-196 @ii dIpaMkarasya janma 148-178 dIpaMkarasya saMmyaksaMbodhi: 178-181 megha-meghadattau 181-196 maGgalavastu 196-201 bhagavato buddhasya vaizAlyAM gamanam 201-210 chatravastukam 210-218 trizakunIyaM jAtakam 218-228 RSabhasya jAtakam 228-235 bhagavato buddhasya vaizAlyAmupasthiti: 236-246 mAlinI-vastu 246-261 jyoti:pAlasUtram 261-277 jyoti:pAlasya vyAkaraNam 277-280 rAjavaMza:, kaliyAnAmutpattizca 280-295 mRgadAya: 295-305 @001 mahAvastu avadAnaM oM nama: zrImahAbuddhAyAtItAnAgatapratyutpannebhya: sarvabuddhebhya: | mahAvastuye Adi | catvArImAni bodhisatvAnAM bodhisatvacaryANi | katamAni catvAri | prakRticaryA praNidhAnacaryA anulomacaryA anivartanacaryA | namo aparAjitadhvajAya tathAgatAyArhate samyaksaMbuddhAya | yasyAntike’nenaiva bhagavatA zAkyamuninA prathamaM kuzalamUlAnyavaropitAni rAjJA cakravartibhUtenAdau prakRticaryAyAM pravartamAnena | namo’tItAya zAkyamunaye tathAgatAyArhate samyaksaMbuddhAya | yasyAntike’nenaiva bhagavatA zAkyamuninA prathamaM kuzalamUlapraNidhAnaM kRtaM vaNikazreSThibhUtenAdau praNidhAnacaryAyAM pravatamAnenAho punarahamanAgate’dhvani buddho bhaveyaM tathAgato’rhaM samyaksaMbuddho yathAyaM bhagavAJchAkyamunirmamApi zAkyamuniriti nAmadheyaM vistareNa yAvat mamApi kapilavastu- nagaraM bhavediti | nama: samitAvine tathAgatAyArhate samyaksaMbuddhAya, yasyAntike’nenaiva bhagavatA zAkyamuninAnulomapraNidhAnaM kRtaM rAjJA cakravartibhUtena anulomacaryAyAM pratiSThitena [katamA nivartanacaryA] | namo dIpaMkarAya tathAgatAyArhate samyaksaMbuddhAya | yenAyaM bhagavAnprathamata evaM vyAkRta: | bhaviSyasi tvaM mANavakAnAgate'dhvani aparimitAsaMkhyeyAprameyehi kalpehi zAkyamunirnAma tathAgato’rhaM samyaksaMbuddha iti | vistareNodIrayiSyaM dIpaMkaravastuni meghamANavavyAkaraNaM | ata: prabhRtyanivartanacaryAyAM dIpaMkarasya tathAgatasya tasyottareNAparimANehi tathAgatehi anuvyAkRto buddho bhaviSyasIti | tata: pazcAtsarvAbhibhuvApi bhagavatAnuvyAkRtaM | bhaviSyasi tvaM abhiji bhikSo’nAgate’dhvani zatasahasrakalpe zAkyamunirnAma tathAgato'rhaM samyaksaMbuddha ityevamAdi vistareNodIrayiSyaM abhijibhikSuvyAkaraNaM | namo vipazyine tathAgatAyArhate samyak- @002 sabuddhAya | namo krakutsaMdAya tathAgatAyArhate samyaksaMbuddhAya | nama: kAzyapAya tathAgatAyArhate samyaksaMbuddhAya | yena bhagavatA ayameva bhagavAMchAkyamuniranuvyAkRto yuvarAjye cAbhiSikto | bhaviSyasi tvaM jyotiSpAlAnAgate’dhvani mamAnantarameva zAkyamunirnAma tathAgato’rhaM samyaksaMbuddha iti vistareNodIrayiSyaM jyotiSpAlasya bhikSorvyAkaraNaM | evaM namo’tItAnAgatapratyutpannebhyassaMbuddhebhya: | nidAnanamaskarANi samAptAni || AyamahAsAMghikAnAM lokottaravAdinAM madhyadezikAnAM pAThena vinayapiTakasya mahAvastuye Adi | caturvidhA upasaMpadA | svAma upasaMpadA ehibhikSukAya upasaMpadA dazavargena gaNena upasaMpadA paMcavargena gaNena upasaMpadA ca | tatra svAmupasaMpadA nAma upasaMpannA bhagavanto’bhyAse bodhIya mUle | daza kuzalA karmapathA ye hi samAdAya vartanti te bodhAya samAsannatarA bhavanti | tatrApi ca so prativiziSTo | tenava buddhavaineyatAyai va sukRtiSvetAsu caritena dIpaMkaramupAgamiya paTipATiyA prANakoTISu dRSTvA darzanIyaM samantaprAsAdikaM prasAdanIyaM zrAvakasaMghaparivRtaM tasya spRhAcittamutpAdye | sAdhu syAdyadyahaM lokameva abhibhUya loke lokArthacaro lokasyAsya hitAya jAyeyaM | jJAtvA samudAgamaM saMbodhau niyataM ca tasya praNidhAnaM AtmasamatAye samAsata svayaMbhUsamatAye vyAkArSIt | buddho bhaviSyasi tvamanAgate’dhvanyaparimANe zAkyakule zAkyasuto devamanuSyANAmarthAya | so vyAkRto bhagavatA puruSottamatAye puruSasiMhena agrapuruSa: supuruSa: puruSottamacArikAmacari | so bodhisatvacaryAM satvAnAM hitasukhaM gaveSanto saMsarati bodhisatvo lokArthaM Atmano’rtha ca | so’yaM kiJcidevaM dAnaM zIlaM samayaM @003 cApavAsaM sevati amAtsaryavanto lokasya hitaM gaveSanto | dAnaM ca priyavAdyaM ca tathArthacaryA samAnasukhadu:khatA saMgrahavastuhi jino caturhi parikalpaye satvAM | na tasya abhUSi kiJcidaparityaktaM yaM asti sannihitaM | dRSTvAna ca yAcanakaM bhUyo’sya mano prasAditvA cakSUNi ca mAnsAni ca putradAraM dhanaM ca dhAnyaJca AtmA ca jIvitaM ca bhUyobhUyo parityaktA | etena upAyena bahUni jAtInayutazatasahasrANi saMsarati bodhisatvo satvAnAmarthaM cintayanto yathAtathaM kAlajJo samayajJo pudgalaparAparajJatAkuzalo samayamabhikAMkSamANo tuSitakAyaM upAgamesi | tuSitabhavane bhavanudo bhavo anityo ti bhAvayanto sugato carimaM bhavamupAgami | bhagavAn bhavavipramokSAye ekatilakolabhakSo paramakRzo duSkarantapo acari | paramaza- rIrapIDo jAnanto na eSa mArgo ti vipramokSAya nadIkAlasamaye nadIye nairaMjanAye snAyitvA agrapure gayasAhvaye niSIde siMho vA asaMtrasto | purime yAme anaghaM divyaM cakSuryonizo vizodhetvA satvAnAmAgatigatiM vividhAM bhagavAM abhijJAsi | yAme madhyamasmiM puvanivAsaM anusmarasi itareSAM Atmano ca pUrvaM ca nivAsavAraM bahuprakAraM abhijJAsi | yAme ca pazcimasmiM yaM jJeyaM puruSadamyasArathinA sarva- ntamekakSaNe svayambhUsamatAM samanubudhye | iti zrImahAvastunidAnagAthA samAptA || bhagavAn samyaksaMbuddho yadarthaM samudAgato tadarthaM abhisaMbhAvayitvA zrAvastIyaM viharati jetavane anAthapiNDadasyArAme zAstA devAnAM ca manuSyANAM ca vistareNa nidAnaM kRtyaM | athAyuSmAn mahAmaudgalyAyano’bhIkSNaM nirayacArikAM gacchati | tatra satvAM pazyati aSTasu mahAnarakeSu pratyekaSoDazotsadeSu anekavidhAni nairayikAni du:khasahasrANi samanubhonto | ayaM ca AyuSmAn kolitasthaviro caranto narakacArikAM AdrAkSIt satvA @004 narakeSu anubhavantA bahU du:khA saMjIve niraye UrdhvapAdA adhozirA vAsIhi ca parazUhi ca kSIyantA | apare pi parasparaM praduSTamanasaMkalpA Ayasehi nakhehi pATenti tIkSNAni ca asipatrANi hasteSu prAdurbhavanti yehi parasparaM gAtrANicchindanti na ca kAlaM karonti yAvat sAnaM pApakA karmA na parikSINA | kAlasUtre mahAnarake adrAkSIt satvAM kAlasUtreNa sUtritAGgA nihatakSIyantAM parazUhi pi vipATIyantAM karapatrehi vipATIyantAn | takSitapaTito ca sAnaM kAyo punaruhyati asAtA vedanA vedayanti na caivaM kAlaM karonti karmopastabdhatvAt | saMghAte pi mahAnarake adrAkSIt satvasahasrANi parvatehi pIDiyantA AdIptasaMprajvalitasajyotibhUtehi zoNitanadyo ca prasavanti bhUyo ca tAni parvatAni te ca saMkramanti na caivaM tAvat kAlaM karonti karmopastabdhatvAt | AdrAkSIdekAntaraurave satvasahasriyo tAmramayaghaneSu AdIptasaMprajvalitasajyotibhUteSu dhUmasamAkuleSu prakSiptA du:khasahasrANi anubhontA | mahAraurave AdIptasaMprajvalite sajyotibhUte agnismiM saMprakSiptAnAM mahArAvaM ravantAnAM ca zabdo cakravADamahAcakravADehi parvatehi pratihanyate yehi caturhi mahAdvIpehi jambudvIpapUrvavidehaaparagodAnIyauttarakuruSu manuSyANAM zrotA- bhAsamAgacchati | adrAkSIttapane anekA satvasahasriyo ekAntakadu:khavedanA vedayantAM pArSNi upAdAya yAvadadhikRkATikA ayokuTTanehi kuTTIyantA aparANi ca du:khasahasrANi samanubhavantA na caivaM tAva kAlaM karonti karmopastabdhatvAt | tasmiM mahAnarake AdiptasaMprajvalite sajyotibhUte anekAyo satvasahasriyo upapannA du:khA vedanAM vedentA | tasmiM mahAnarake samantAyojanazatike pUrvAya bhittIya arcisahasrANi utpattitvA pazcimAye bhittIye pratyahanyanti | pazcimAye bhittIye arcisahasrANi utpattitvA pUrvAye bhittIye pratyahanyanti | dakSiNAye utpattitvA uttarAye pratyahanyanti | uttarAye utpattitvA dakSiNAyaM pratyahanyanti | bhUmIye utpattitvA tale pratyahanyanti | talAto utpattitvA bhUmau pratyahanyanti | tAyo satvasahasriyo samantato paripatanti @005 na caivaM tAvat kAlaM karonti karmopastabdhatvAt | pratApasmiM mahAnarake parvatA prajvalitA AdIptA sajyotibhUtA | nairayikehi satvehi zUlopetehi tAni parvatAni paricAritAni | edRzAni du:khAni samanubhavanti na caivaM tAva kAlaM karonti karmopastabdhatvAt | atom ahAnarake muktA: kukkulante vagAhanti | te ca tatra kukkule dahyamAnAyo janA pradhAvanti na caivaM kAlaM karonti karmopastabdhatvAt | kukkulAto mukta: kuNapaM avagAhanti | tatra kRSNehi prANakehi ayomukhehi khajjanti na caivaM kAlaM karonti karmo- pastabdhatvAt | kuNapAto muktA narakotsadA drumANi ramaNIyAni ca vanaprAntAni pazyanti tena sukhArthino tAni vanaprAntAni dhAvanti | tatrApi sAnaM kulalA ca gRdhrA ca kAkolUkA ca ayomukhA ArdravRkSe vA varjayitvA mAnsAni khAdanti | yaM teSAmasthIni avazeSANi bhUyo pi mAnsacchavi mAnsazoNitamupajAyati na caivaM kAlaM kurvanti karmopastabdhatvAt | te teSAM pakSiNAM bhItA alene lenasaMjJino asipatravanaM narakakumbhaM ca pravizanti | tatrApi saMpraviSTAnAM vAtAni upavAyanti yaistAni asipatrANi patanti tIkSNAni | teSAM satvAnAM gAtrANi pratyAhanyanti naivaM sAnaM kazcitkAye pradezo yo akSato bhavati antamasato bAlAgrakoTiniSkramamAtro’pi, na caivaM kAlaM karonti karmopastabdhatvAt | te kSatA ca zayAnA rudhiramrakSitazarIrA vaitaraNIM nadIM avagAhanti satvA kaThinAM kSAranadIM yAva sAnaM zlakSNitAni aMgAni pratividhyanti, na caivaM kAlaM karonti karmopastabdhatvAt | tato’pi sAnaM narakapAlA Ayasehi aGkuzehi uddharetvA nadItIre AdIptAye bhUmiye saMprajvalitasatejobhUtAye AviddhAnAM evamAha | ahaha bho puruSA: kimicchatha | te evamAhansu: | paribubhukSitA sma saMpipAsitA sma | tato sAnaM narakapAlA: ayoviSkaMbhanebhi mukhaM viSkaMbhayitvA AdIptasaMprajvalitasatejobhUtehi ayoSaNDaM dhamenti mukhaM svakaM vivarayitvA AdIptAni saMprajvalitAni satejobhUtAni ayoguDAni mukhe saMprakSipanti | taM bhuMjantAM bhavanto | tAmralohaM ca sAnaM vilInakaM pAyayanti | @006 pibantAM bhavanto | yo sAnaM dhamamAna eva oSThaM dahati oSThaM dahitvA jihvAM dahati jihvAM dahitvA tAlukaM dahati tAlukaM dahitvA kaNThaM dahati kaNThaM dahitvA antraM dahati antraM dahitvA antraguNamAdAya adhobhAgena gacchati na caivaM tAvat kAlaM karonti karmopastabdhatvA | evaM sthaviro mahAmaudgalyAyano aSTasu mahAnarakeSu satvA du:khasahasrANyanubhavantA dRSTvAnaho kRcchranti jetavanamAgatvA caturNAM pariSadAM vistareNArocayati | evaM satvA aSTasu mahAnarakeSu SoDazotsadeSu vividhAni du:khasahasrANi pratyanubhavanti | tasmAjjJAtavyaM prAptavyaM boddhavyaM abhisaMboddhavyaM kartavyaM kuzalaM kartavyaM brahmacaryaM na ca vA loke kiJcitpApaM karma karaNIyaM ti vademi | evaM sthavirasya mahAmaudgalyAyanasya zrutvA bahUni prANisahasrANi devamanuSyANAM adbhUtaM prApnuvanti | evaM samAsato narakavarNa: | vistarato pyupavarNayiSyAmi | imaM lokaM pAralokaM satvAnAmAgatiM gatiM | cyuti upapattisaMsAraM saMbuddho svayamaddasA ||1|| Avajjanto saphalatAM karmaNAM prANasaMzritAM | yathAsthAnaM vipAkaM ca svayamavabudhye muni: ||2|| so abhijJAya AkhyAsi narakAnaSTa gautama: | pratyakSadharmA bhagavAM sarvadharmeSu cakSumAM ||3|| saMjIvaM kAlasUtraM ca saMghAtaM ca dvau ca rauravau | athAparA mahAvIcI tapano ca pratApano ||4|| ityete aSTau nirayA AkhyAtA duratikramA | AkIrNA raudrakarmebhi: pratyekaSoDazotsadA ||5|| @007 catu:kalA caturdvArA vibhaktA bhAgazo mitA | udgatA yojanazataM samantAcchatayojanaM ||6|| aya:prAkAraparikSiptA ayasA pratikujbitA: | teSAmayomayI bhUmi: prajvalitA tejasAyutA ||7|| sadAyasaphAlAsphArA AvasathA durAsadA | romaharSaNarUpA ca bhISmA pratibhayA du:khA ||8|| mahadbhayaMkarA sarve arcizatasamAkulA | ekaiko yojanazataM AdAye saMprabhAsati ||9|| yatra satvA bahU raudrA mahAkilviSakArakA | ciraM kAlaM patappanti api ca varSazatAnyapi ||10|| ayomayehi daNDehi sthUlanarakapAlakA: | hananti pratyamitrANi ye bhonti kRtakilviSA ||11|| teSAmahaM kIrtayiSyAmi girAyamanupUrvaza: | zrotumAdAya satkRtya zRNotha mama bhASata: ||12|| saMjIve satvA niraye UrdhapAdA adhozirA: | pralaMbayitvA takSyanti vAsIhi parazUhi ca ||13|| tato nakhehi tIkSNehi Ayasehi svayaMbhuhi | anyamanyaM vivAdenti kruddhA krodhavazAnugA: ||14|| asino cAparA teSAM tIkSNA hasteSu jAyitha | yehicchindanti anyonyaM praduSTamanasArakA ||15|| teSAM sIdanti gAtrANi zItalavAta UhatA | sarvAGgajvalanastaiSAM pUrvakarmavipAkata: ||16|| @008 evaM zAstA yathAbhUtamabhijJAya tathAgato | saMjIvamiti AkhyAsi AvAsaM pApakarmaNAM ||17|| saMjIvAto ca nirmuktA kukkulamavagAhiSu | hanyamAnA samAgamya dIrghamAyatavistaraM ||18|| te khu tatra pradhAvanti yojanAni anekazo | dahyamAnA kukkulena vedentA bahudu:khakaM ||19|| kukkulAto ca nirmuktA: kuNapamavagAhitha | dIrghapadAtivistIrNaM te vidhvaMsitapauruSA ||20|| tamenaM kRSNaprANakA agnitIkSNamukhA kharA | chaviM bhittvAna khAdanti mAnsazoNitabhojanA: ||21|| kuNapAto ca uttIrNA drumA pazyanti zobhanA | haritAnpatrasaMchannAstAnAyAnti sukhArthina: ||22|| tamenaM kulalA gRdhrA kAkolA ca ayomukhA | ArdravRkSe ca varjitvA khAdanti rudhirakSatAM ||23|| yadA ca khAditA bhonti asthIni avazeSitA | punasteSAM chavimAnsaM rudhiraM copajAyate ||24|| te bhItA utpatitvAna alenA lenasaMjJino | asipatravanaM ghoraM hanyamAnA upAgami ||25|| tato kSatA ca ArtA ca bahurudhiramrakSitA | asipatravanA muktA: yAnti vaitaraNIM nadIM ||26|| tena tAmavagAhanti taptAM kSArodakAM nadIM | teSAM ca aGgamaGgAni kSatAni pratividhyata ||27|| @009 tato’Gkuzehi viddhitvA Ayasai: yamapauruSA: | utkSipitvA nadItIre bhuMjAventi ayoguDAM ||28|| tAmralohaM ca zulvaM ca ApAyenti vilInakaM | tameSAmantramAdAya adhobhAgena gacchati ||29|| etAni pApakarmAntA narakAM pratipadyitha | akRtvAna kuzalaM karma vAmamArgAnusAriNa: ||30|| ye ca pApAni karmANi parivarjanti yoniza: | ekAntakuzalAcArA na te gacchanti durgatiM ||31|| tasmA dvirUpaparyAyA karmA kalyANapApakA | pApAni parivarjitvA kalyANaM Acare zubhaM ||32|| kAlasUtrasmiM narake ArdravRkSe va varjitA: | sUtrayitvAna teSAGgA vAsIhi parazUhi ca ||33|| tato ayomayA patrA dIrghakAlasutApitA | dahantA pIDayantA ca gAtreSu pariveSTitA ||34|| dahitvA pIDayitvA ca ayopatrA vighaTTitA | AvRMhitaM chavimAnsaM rudhiraM ca prasAraye ||35|| tato pArSNIhi pATetvA yAva adhikRkATikAM | kAlasUtrasmiM narake bahU api saMghaTTati ||36|| bhairave andhakArasmiM vArtA yatra na dRzyati | dhUmasaMghAtasmiM tasmiM narake osaranti ca ||37|| te ca tatra pradhAvanti yojanAni anekaza: | anyamanyaM AkramantA badhreSu paramantraza: ||38|| @010 evaM zAstA yathAbhUta abhijJAya tathAgata: | kAlasUtraM idaM vakSe AvAsaM pApakarmiNAM ||39|| saMghAtasmiM ca narake mahatA parvatA adho | teSAmantarikaM satvA mRgavazo pravezitA ||40|| te pi zailA samAgamya satvAnAM karmapratyayA | pIDayanti bahu prANAM agniskandhanibhAniva ||41|| pIDitAnAM ca gAtrANAM bahu sravati zoNitaM | zarIrasaMbhrame cApi pUyanadyo pravartitha ||42|| AyasAsu ca droNISu ayomuzalakoTiSu | subhanti pratyamitrANi api varSazataM bahuM ||43|| evaM zAstA yathAbhUtaM abhijJAya tathAgata: | saMghAtamidamAkhyAsi AvAsaM pApakarmiNAM ||44|| rauravasmiM ca narake oruddhA janatA bahu | agnismiM prajvalitasmiM zabdaM kurvanti bhairavaM ||45|| yadA ca agnirnirvAti atha tUSNIbhavanti te | punaragnismiM prajvalite nirnAdanti mahatsvaraM ||46|| dvitIyo pi ca AkhyAto rauravo romaharSaNa: | nirantakUlanarako gambhIro nasamuttaro ||47|| tatra daNDaM gRhItvAna sthUlanarakapAlakA | subhanti pratyamitrANi api varSazataM bahuM ||48|| evaM zAstA yathAbhUtaM abhijJAya tathAgato | rauravaM iti AkhyAsi AvAsaM pApakarmiNAM ||49|| @011 tapanasmiM ca narake taptaloho samudyata: | ni:svanante ca saMtaptA agniskandhasamA du:khA ||50|| tatra pApasamAcArA oruddhA janatA bahu | pacyanti pApakarmAntA ye bhonti kRtakilviSA: ||51|| tAM pakvamAtrA saMkhinnA khAdenti sunakhA bahu | pravRddhakAyA balino mAnsazoNitabhojanA ||52|| yadA ca khAditA bhonti asthIni avazeSitA | atha teSAM chavimAnsaM rudhiraM copajAyati ||53|| evaM zAstA yathAbhUtamabhijJAya tathAgata: | tapanamidamAkhyAsi AvAsaM pApakarmaNAM ||54|| pratApanasmiM narake tIkSNazUlA ayomukhA | mahato agniskandhasya parvato bhayabhairava: ||55|| tatra pApasamAcArA AvRtA janatA bahu | aNvanti pApakarmAntA machA kaThallagatA yathA ||56|| evaM zAstA yathAbhUtaM abhijJAya tathAgata: | pratApananti AkhyAsi AvAsaM pApakarmiNAM ||57|| tato avIcI narako ekAntakaTuko du:kho | mahanto taposaMtapto arcisaMghagaNAvRta: ||58|| ayoguDA hi agnismiM yathariva saMtApitA | evaM avIcI narako heSTA upari pArzvato ||59|| jAtavedosamA kAyA: teSAM narakavAsinAM | pazyanti karmadRDhatAM na tasmAdbhoti no gati: ||60|| @012 te ca tatra pradhAvanti dRSTvA dvAramapAvRtaM | api niSkramaNaM yasmA asti mokSagaveSiNAM ||61|| yeSAM ca pApakaM karma avipakvaM purA kRtaM | na te labhanti nirgantuM nirayAt karmapratyayA ||62|| evaM zAstA yathAbhUtaM abhijJAya tathAgata: | avIcimiti AkhyAsi AvAsaM pApakarmiNAM ||63|| saMjIvaM nAma | kasya karmasya vipAkena tatra satvA upapadyanti | iha sapatnA ye vA bhonti sApatnakA vA vairiNa: kSetravairikA vA vastuvairikA vA vapravairikA vA pratirAjAno vA caurA vA saMgrAmagatA anyamanyasmiM sApatnAni cittAni upasthApayitvA kAlaM kuvanti tasya karmasya vipAkato tatra satvA upapadyanti | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA anyeSAM pi pApakAnAma- kuzalAnAM karmANAM vipAkaM pratyanubhavanti | kasya karmasya vipAkena takSIyanti | yehi iha jIvanto prANakA tacchitA bhavanti vAsIhi parazUhi kuThArIhi tasya karmasya vipAkena takSIyanti | kasya karmasya vipAkato teSAM zItako vAyu upavAyati | yehi iha nivApakabhojanAni dattAni bhonti zRgAla- mahiSANa zUkarANa kukkuTAna poSitAni mAMsArthAya vadhiSyAmi tti tasya karmasya vipAkato teSAM...hasteSu nakhA jAyanti daNDA vA AyasA | yathA iha AyudhayAnAni dattAni bhonti evaM yUyaM imehi Ayudhehi itthaMnAmaM grAmaM vA nagaraM vA nigamaM vA hanadhvaM manuSyAM vA tiracchAnagatAM vA tasya karmasya vipAkato teSAM hasteSu daNDA vAyasA jAyanti asino ca | kenaiSa saMjIvo | tatra teSAM nairayikAnAM evaM bhavati saMjIvaM kAlasUtrabhUtikaM tenaiSa saMjIvanirayo | @013 kAlasUtraM nAma | so narako yAva AyudhahastA yAva sajyotibhUto | tatra tAM nairayikA nirayapAlA ArdravRkSe vA varjetvA kAlasUtravazena takSanti aSTAMze pi SaDaMze pi caturaMze pi | anyeSAM dAni pArSNi upAdAya yAvatkRkATikAto yathA ikSugaNDikA evaM chindantA gacchanti anyeSAM puna: kRkATikAdupAdAya yAvatpArSNi yathA ikSugaNDikA evaM chindantA gacchanti | te tathAbhUtA atimAtraM du:khA vedanA vedenti na ca puna: kAlaM karonti yAvaM na tatpApakaM karma kSINaM bhavati | kasya karmasya vipAkena tatra satvA upapadyanti | yehi iha baddhA bhavanti hastinigaDAdibhi: karmakArApitA vA bhavanti ettakAnAM hastAni chindatha pAdAni chindatha ettakAnAM nAsA ettakAnAM snAyumAnsaM utpATetha ettakAnAM bAhu ettakAnAM pRSThimAnsaM utpATetha paMcavAraM vA dazavArakaM vA tasya karmasya vipAkena tatra satvA upapadyanti | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA anyeSAM pi pApakAnAmakuzalAnAM karmaNAM vipAkaM pratyanubhavanti | tatra te nairayikA nirayapAlaistADyamAnA paribhASyamANA: subhassU ti Ahasu | te saMbhItA bahUni prANasahasrANi yathA naivajIvAni evantiSThanti | atha yamapAlAnAM paTTAnAM taptAnAM saMprajvalitAnAM sajyotibhUtAnAM bahUni paTTasahasrANi purato vaihAyasA gacchanti | teSAM dAni AgacchatAM zabdaM karonti | etAni AgacchantIti | tAni teSAM AgatvA pratyekaM gAtrANi pari- veSTanti | tatra teSAM chaviM nirdahanti carma pi mAnsaM pi snAyuM pi nirdahanti yathA sarvaM pi nirdagdhaM bhavati | atha teSAM AvRMhitaM tacchavimAnsalohitaM vyavadahyati | te tathAbhUtA adhimAtraM du:khA vedanAM vedayanti, na ca puna: kAlaM karonti yAva sAnaM taM pApakaM karma vyantIkRtaM na bhavati | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA anyeSAM pi pApakAnAmakuzalAnAM karmaNAM vipAkaM pratyanubhavanti | kasya @014 karmasya vipAkena tatra satvA upapadyanti | yehi iha jIvantA prANA anekazo ghAtAvitA bhavanti yehi iha yAcanakehi vA paNDakehi vA sarvadaNDehi vA du:zIlehi vA pravrajitehi cIvarANi vA kAyabandhanAni vA paribhuMjitAni bhavanti, tasya karmasya vipAkena tatra satvA upapadyanti | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA anyeSAM pi pApakAnAmakuzalAnAM karmaNAM vipAkaM pratyanubhavanti | anyeSAM dAni pArSNi upAdAya yAvakRkATikAto vadhrI vidArenti | anyeSAM dAni kRkATikAto upAdAya yAvapArSNi vadhrI vidArenti | anyeSAM dAni kRkATikA upAdAya yAvakaTIyo cIrakavadhrAni karonti | te tathAbhUtAdhimAtrAM vedanA vedayanti | kasya karmasya vipAkenAtra satvA upapadyanti | yehi idha erakavArSikA vA kArApitA cIrakavArSikA kArApitA vA tasya karmasya vipAkena tatra satvA upapadyanti | yo niraye andhakAradhUmasaMgho parito so dhUmo tIkSNo kaTuko bhayAnako chaviM bhittvA carma bhittvA mAnsaM bhittvA snAyuM bhittvA asthiM bhittvA asthimarjaM mAnsAdyatiniryAti | sarve kAyA mUrchantA tatra saMprakSiyanti | te tatra anekAni yojanazatAni anvAhiNDantA anyamanyaM AkramantA paTisubhanti | te tathAbhUtA adhimAtrA vedanAM vedenti na ca puna: kAlaM karonti yAva sAnaM taM pApakaM karma vyantIkRtaM na bhavati | kasya karmasya vipAkato tatra satvA upapadyanti | yehi idha randhreSu vA guttISu vA kArAsu vA bandheSu vA sAhikAnAM vA kiMpuruSakAnAM vA undurUNAM vA viDAlAnAM vA ajagarANAM vA vile dhUpaM kRtvA dvArA rakSitA bhavanti madhukarA vA dhUmena bAdhitA bhavanti tasya karmasya vipAkato tatra satvA upapadyanti | evaM khalu puna: vividhAnAM pApakAnAM akuzalAnAM karmANAM vipAkato tatra satvA upapadyanti | evaM khalu puna: Adhipateya- mAtrametaM tatropapatte: | tatropapannA: anyeSAM pi vistara: | kenedaM kAlasUtraM | tatra @015 nairayikAnnirayapAlA ArdravRkSe vA varjetvA kAlasUtravazena takSanti tenaiSa kAlasUtra- nirayo yathAkartavyo | saMghAto nAma | so narako parvatAntarikasaMsthito Ayaso AdIptasaMprajvalito sajyotibhUto anekAni yojanazatAni Ayato | tatra teSAM nairayikAnAM nirayapAlA AyudhahastA uddezenti | te dAni bhItA: taM parvatAntarikaM pravizanti | teSAM dAni purato’gni prAdurbhUto | ted Ani bhItA: pratinivartanti | teSAM dAni pRSThato’gni prAdurbhavati | te dAni zailA: parasparaM samAgacchanti | teSu dAni AgacchanteSu zabdaM karonti etAgacchanti etAgacchantIti | te samAgatA yathA ikSu evaM pIDayanti | te dAni zailA vaihAyasamabhyudgacchanti | te teSAM heSTA anupravizanti | yadA anupraviSTA bhavanti bahUni prANisahasrANi te dAni zailA sannivizanti yathA ikSugaNDA evaM pIDenti lohitanadIyo prasyandanti | asthisaMkalikA: parivarjyanti nirmAnsA snAyusaMyuktA: | tathAbhUtA vedanA vedenti na ca puna: kAlaM karonti yAvasAnaM na taM pApakaM karma vyantIkRtaM bhavati | kasya karmasya vipAkena tatra satvA upapadyanti | yehi iha kITakamardanAni vA kArApitAni bhavanti talamardanAni vA asipatre vA devAnAM tathaivA jIvantakA evaM prANakA patrayaSTIhi pIDitA bhavanti likSA vA yUkA vA sAMkuzA vA nakhehi piccitA bhavanti tasya karmasya vipAkena tatra satvA upapadyanti | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA: anyeSAM pi pApakAnAma- kuzalAnAM karmANAM vipAkaM pratyanubhavanti | tA asthisaMkalikAyo AyasAhi droNIhi AdIptAhi saMprajvalitAhi sajyotibhUtAhi Ayasehi muzalehi AdIptehi saMprajvalitehi sajyotibhUtehi ayopAte yathA paJcavarSazatAni bhavanti | te tathAbhUtA evaM du:khAM tIvrAM vedanA vedayanti | kasya karmasya vipAkena tatra satvA upapadyanti | yehi iha jIvantakA prANakA zaktIhi vijjhitA bhavanti vA gadAsihi bAdhyante vA yehi @016 saMprajvalitehi sajIvAni prANakAni vyApAdya udUkhale muzalehi saMkliSTA bhavanti tasya karmasya vipAkato tatra satvA upapadyanti | kenaiSa saMghAto ti vuccati | tatra nairayikA satvA: saMghAtamApadyante tenaiSa nirayo saMghAto ti vuccati | …tatra te nairayikA bahUni prANasahasrANi pratyekapratyekaM vA gharakehi oruddhA chinna IryApathA gacchanti | teSAM haste agni prajvalati | yathAyathA agni prajvalati tathAtathA zabdaM karonti | yathAyathA agnirnirvAti tathAtathA tuSNIbhavanti | te tathAbhUtA adhimAtrAM vedanA vedayanti | kasya karmasya vipAkato tatra satvA upapadyanti | yehi iha atrANA anabhisaraNA karmakArApitA bhavanti gehadAghA vA kRtA bhavanti vanadAghA kRtA bhavanti randhreSu vA guttISu vA kArAsu vA bandheSu vA sAhikAnAM vA kiMpuruSANAM vA undurUNAM vA viDAlAnAM vA ajagarANAM vA vileSu agniM datvA dvArANi rakSitAni bhavanti madhUni vA tAmbUlAni vA agninA bAdhitAni bhavanti tasya kamasya vipAkena tatra satvA upapadyanti | evaM khalu puna: Adhipateya- mAtrametaM tatropapatte: | tatropapannA: anyeSAM pApakAnAmakuzalAnAM karmANAM vipAkaM pratyanubhavanti | … mahArauravo nAma | so narako saMcito Ayaso AdIpto saMprajvalito sajyoti- bhUto anekAni yojanazatAni Ayato | tatra teSAM nairayikAnAM nirayapAlA mudgara- hastA uddezenti | te dAni bhItA apyekatyA dhAvanti apyekatyA: palAyanti apyekatyA na palAyanti apyekatyA kutrApi avasakkanti apyekatyA na avasakkanti apyekatyA anuzakyaM saMjJApayamAnA: pratyudgacchanti | te dAni narakapAlA kasya dAni yUyaM atra saMjJApayamAnA pratyudgacchatheti tAM praharanti yathA dadhighaTikA evaM zIryanti vizIryanti | ye ca dhAvanti ye ca na dhAvanti te tathAbhUtA du:khAM kharAM kaTukAM vedanA @017 vedenti | kasya karmasya vipAkena tatra satvA upapadyanti | yehi iha candramasUryANi AvaritvAna bandhanAni kRtAni bhavanti pravezayitvA osiranti ettha yUyaM mA candramAsUryaM pazyatha tasya karmasya vipAkena tatra satvA upapadyanti | kasya karmasya vipAkato teSAM satvAnAM zIrSANi piccIyanti | yehi iha jIvantakAnAM prANakAnAM zIrSANi piccitAni bhavanti ahInAM vRzcikAnAM zataghnInAM tasya kamasya vipAkena teSAM zIrSANi piccIyanti | kena taM rauravaM | tatra te nairayikA rodantA na zaknonti aMveti vA tAteti vA bAndhavAnupetuM | tenedaM rauravanti saMjJitaM | tapano nirayo | tatra te nairayikA oruddhA bahUni prANisahasrANi tiSThanti | te dAni ArdravRkSe vA varjetvA khAdanti | yadA dAni bhavanti nirmAnsA asthi- saMkalikA oruddhA snAyuyuktA te dAni saMmUrcchitvA sahavedanA prapatanti | atha teSAM karmavipAkato zItalako vAto upavAyati | tena teSAM chavimAnsalohitaM upajAyati | atha te purato pravezenti te tathAbhUtA | kasya karmasya vipAkena tatra satvA upapadyanti | yehi iha advArakA gharA pratiyattA bhavanti teSAM bhittiyo listApattiyAyaM (?) bhavanti jIvantakA prANakA tatrApi vA kartarikAhi prazastA bhavanti, tasya karmasya vipAkena tatra satvA upapadyanti | tatra kasya karmasya vipAkena khajjanti | yehi iha jIvantakA prANakA khAdApitA bhavanti siMhehi vyAghrehi dvIpihi RkSehi tarakSuhi tasya karmasya vipAkena khajjanti | kasya karmasya vipAkato teSAM zItako vAto upavAyati | yehi idha nivApakabhojanAni dattAni bhavanti mRgANAM mahiSANAM sUkarANAM kukkuTAnAM sthUlamAnsArthAya vadhiSyAmi tti tasya karmasya vipAkato teSAM zItako vAto upavAyati | kenaiSa tapano | nairayikA dahyanti tenaiSo tapano nAma narako Ayasehi zUlehi santaptehi samantato hi anupravArito | tatra te nairayikA keci ekazUlenAyutA pacyanti keci dvihi keci yAvaddazahi zUlehi AyutA pacyanti | yadA dAni ekaM pArzvaM pakvaM @018 bhavati vistIrNamatha dvitIyena pArzvena | apyekatyA nairayikA adhimAtratvAtpApakAnAma- kuzalAnAM karmaNAM vipAkaMto svayameva anuparivartayanti | te tathAbhUtA adhimAtrAM vedanA vedayanti | kasya karmasya vipAkato tatra satvA upapadyanti | yehi iha jIva- zUlikA kAritA bhavanti eDakAyo te tasya karmasya vipAkato tatra satvA upapadyanti | evaM khalu puna: AdhipateyamAtrametaM tatropapatte: | tatropapannA: anyeSAM pi pApakAnAma- kuzalAnAM karmaNAM vipAkaM pratyanubhavanti | … …kenaiSa avIci nAma | tasya purastimAto kuDDAto arciyo pazcime kuDDe pratihanyanti pazcimAto kuDDAto arciyo purastime kuDDe pratihanyanti dakSiNAto kuDDAto arciyo uttare kuDDe pratihanyanti uttarAto kuDDAto arciyo dakSiNe kuDDe pratihanyanti | bhUmiye utpattitA arciyo tale pratihanyanti talA nipatitAyo arciyo bhUmiye prati- hanyanti sarvo’rcIhi so narako pratibaddho | tatra te nairayikA bahUni prANasahasrANi yathA kASThAni evaM vicitraM pacyanti | te tathAbhUtA du:khAM tIvrAM kharAM kaTukAM vedanA vedayanti na caivaM tAvat kAlaM karonti yAvat sAnaM na tatpApakaM karma vyantIkRtaM bhavati | evantaM pUrve manuSyabhUtehi abhisaMskRtaM abhisamAdiyitvA niyataM vedanIyaM | evaM khalu puna Adhipateya- mAtrametantatropapatte: | tatropapannA anyeSAM pi pApakAnAmakuzalAnAM karmANAM vipAkaM pratyanubhavanti | kasya karmasya vipAkena tatra satvA upapadyanti | ye iha mAtRghAtakA vA bhavanti pitRghAtakA vA arhantaghAtakA vA tathAgatasya vA duSTacittA rudhirotpAdakA vA sarveSAmapi IdRzAnAmakuzalAnAM karmapathAnAM vipAkena tatra satvA upapadyanti | evaM khalu punarvividhAnAM pApakAnAmakuzalAnAM karmANAM vipAkena tatra satvA upapadyanti | tenaiSa avIci iti vuccati | tatra te nairayikA avIciM kaTukAM tIvrAM kharAM vedanA vedayanti no yathAnyeSu narakeSu narakapAlA bhItA karmANi kArApenti zItako vAto @019 upavAyati yathA anyatra na evaM tatra | atra khalu avIciM mahAnarake du:khAM tIvrAM kharAM kaTukAM vedanA vedayanti tenaiSo avIcI nAma mahAnarako | iti zrImahAvastuavadAne narakaparivartaM nAma sUtraM samAptaM | AyuSmAn mahAmaudgalyAyano abhIkSNaM tiracchAnacArikAM gacchati | so pazyati tiracchAnayoniSu satvA upapannA vividhA du:khAni pratyanubhavanto | AyuSmAM kolito sthaviro caranto tiracchAnacArikAM adrAkSIttiryagyoniSu satvAM paramadu:khitA zuSkArdrANi tRNAni mukhullocakaM paribhujantAM zItoSNAni ca pAnIyAni pibantAM na ca sAnaM mAtA prajJAyati na pitA na bhrAtA na bhaginI na guru na gurusthAnIyo na mitrajJAti- sAlohitaM | anyamanyaM khAdanti anyamanyasya zoNitaM pibanti anyamanyaM ghAtenti anyamanyaM visubhanti | te tamAto tamaM gacchanti apAyAto apAyaM gacchanti durgatihi durgatiM gacchanti vinipAtAto vinipAtaM gacchanti vividhAnyapi du:khasahasrANi pratyanubhavanti kRcchreNa tiryagyoniSu ucchahanti | so taM tiryagyoniSu mahantaM AdInavaM dRSTvA jetavanaM gatvA catUrNAM parSANAM vistareNArocayasi | evaM ye te satvA tiryagyoniSu upapannA vividhAni du:khAni du:khasahasrANi pratyanubhavanti kRcchreNa tiryagyoniSu ucchahanti | tasmA jJAtavyaM prAptavyaM boddhavyaM abhisaMboddhavyaM karttavyaM brahmacaryaM na ca vA loke kiJcitpApaM karaNIyanti vadAmi | AyuSmAn mahAmaudgalyAyano abhIkSNaM pretacArikAM gacchati | so pazyati satvAM pretaloke upapannA vividhAni du:khasahasrANi pratyanubhavanto | AyuSmAn kolito sthaviro caranto pretacArikAM adrAkSItpretalokasmiM pretAM paramadu:khitAM mahAkAyAM sUcImukhAM sanniruddhakaNThAM satatamabhyavaharantAM tRptiM nAdhigacchantAM | kiM puna: akRta- puNyAto yena kiJcit na labhanti durvarNA durdarzanA durgandhA durupetA alpezAkhyA pratikUla- @020 darzanA nagnakA apraticchannA kSutpipAsAsamarpitA uccAraprasrAvakheTasiMhANikApubvarudhiraM saMpipAsanti | teSAM karmavipAkato vAto vAyati asti pAnIyanti asti pAnIyanti asti kUraM, asti yvAgU ti te taM ghoSaM zrutvA nadIyo ca parvatAM ca laGghayitvA gacchanti ettha vayaM khAdiSyAma:, ettha vayaM bhuMjiSyAma: ettha vayaM pibiSyAmo ti | tathA te pUrvaM AzAM kRtvA nirAzA bhavanti | teSAM nAsti nAstIti vAto vAyati te taM zabdaM zrutvA nirAzA tenaiva avakubjA prapatanti | pretI gAthAM bhASate- paMcAnAM varSazatAnAM ayaM ghoSo mayA zrutaM | pAnIyaM pretalokasmiM pazya yAva sudurlabhaM ||1|| aparA pretI gAthAM bhASate | paJcAnAM varSazatAnAmayaM ghoSo mayA zruto | kUro ti loke pretasmiM pazya yAva sudurlabhaM ||2|| aparA pretI gAthAM bhASe | paJcAnAM varSazatAnAmayaM ghoSo mayA zrutaM | yvAgUti pretalokasmiM pazya yAva sudurlabhaM ||3|| aparA pretI gAthAM bhASe | nadImupenti tRSitA sikatA parivartati | chAyAmupenti santaptA Atapo parivartati ||4|| aparA pretI gAthAM bhASati | dhigjIvitaM AjIviSu yamantasmiM nadAmatha | vidyamAneSu bhogeSu pradIpaM na karotha va ||5|| so taM pretaloke mahantaM AdInavaM dRSTvA jetavanamAgatvA caturNAM parSadAnAmaneka- paryAyeNa vistareNArocayati | evaM satvA pretaloke upapannA vividhAni du:khasahasrANi @021 pratyanubhavanti | tasmAt jJAtavyaM prAptavyaM boddhavyaM abhisaMboddhavyaM kartavyaM kuzalaJca kartavyaM brahmacaryaM na ca vA loke kiMcitpApaM karma karaNIyanti vademi | sthavirasya zrutvA anekaprANasahasrANi devamanuSyANAM amRtaM prApuNensu | AyuSmAn mahAmaudgalyAyano abhikSNaM asuracArikAM gacchati | so pazyati asurapure asurAM pravRddhamahAkAyA ugradarzanA vyApAdabahulA asureSu cyavitvA vinipA- tentA | AyuSmAnkolito sthaviro caranto asuracArikAmadrAkSItsureSu vyApAdena sudu:khitAM paMca anusaraNAn | teSAmevaM bhavati | vayaM heSTA upari devA | tata: kupyanti vyApadyanti abhiSyandanti kopaM ca roSaM ca apratyayaM ca AviSkaronti | te caturaGga- balakAyaM sannahitvA hastikAyaM azvakAyaM rathakAyaM pattikAyaM sannahitvA devagulmAni prabhajanti yadidaM karoTapANayo nAma yakSA mAlAdhArA nAma yakSA: | etAni devagulmAni bhaMjitvA devehi trAyastriMzehi saMgrAmenti | te khu devAnAM trAyastriMzAnAM kRtapuNyAnAM mahezAkhyAnAmantike cittAni pradUSayitvA kAyasya bhedAtparaM maraNAdapAyadurgativinipAtanarakeSUpapadyanti | so taM asurANAM mahAntamAdInavaM dRSTvA jetavanamAgatvA caturNAM parSANAM vistareNamArocayati | evaM satvA mahAsamudre asura- pure vividhAni du:khAni pratyanubhavanti | tasmAjjJAtavyaM boddhavyaM prAptavyaM pratisaMboddhavyaM kartavyaM brahmacaryaM na ca kiJcilloke pApaM karma karaNIyanti vadAmi | sthavirasya zrutvA bahUni prANasahasrANi devamanuSyANAmamRtaM prApayanti | AyuSmAn mahAmaudgalyAyano abhAkSNaM caturmahArAjikeSu deveSu cArikAM gacchati | tatra pazyati caturmahArAjikadevAM kRtapuNyAM mahezAkhyAM dIrghAyuSkAM varNavantAM sukhaba hulAM lAbhI divyasyAyuSa: varNasya sukhasya aizvaryasya parivArasya lAbhino divyAnAM rUpANAM zabdAnAM gandhAnAM rasAnAM praSTavyAnAM divyAnAM vastrANAM divyAnAM AbharaNAnAM | @022 agrato AbharaNAni AbaddhAni pRSThito dRzyante pRSThito AbaddhAni agrato dRzyanti chAyA pi sAnaM na dRzyati svayaMprabhA antarIkSacarA yenakAmaMgamA prabhUtabhakSA pracurAnnapAnA divyeSu ratanAmayeSu vimAneSu divyehi paMcahi kAmaguNehi samarpitA samaMgIbhUtA krIDantA ramantA pravicArayantA | saMpattiM sthaviro vipattiparyavasAnaM pazyati | svayaMprabhA tato cAturmahArAjikeSu cyavamAnA narakeSUpapadyanti tiraccheSUpapadyante preteSu asureSu kAyeSu upapadyanti | sthaviro dAni devAnAM cAturmahArAjikAnAM tAM vipariNAmadu:khatAM dRSTvA aho kRcchraM ti jetavanamAgatvA caturNAM parSANAM vistareNArocayati | evaM satvA kuzalasya karmasya vipAkena cAturmahArAjikeSu deveSUpapadyanti | te tatra divyAni saMpattI anubhavitvA tato cyavamAnA narakatiricchapretAsureSu kAyeSu upapadyanti | devA pi anityA: adhruvA: vipariNAmadharmANo | tasmAj jJAtavyaM prAptavyaM boddhavyaM abhi- saMboddhavyaM kartavyaM kuzalaM ca kartavyaM brahmacaryaM na ca vA loke kiJcitpApaM karma karaNIyanti vadAmi | sthavirasya zrutvA bahUni prANasahasrANi devamanuSyANAmamRtaM prApayanti | AyuSmAn mahAmaudgalyAyano abhIkSNaM trAyastriMzeSu deveSu cArikAM gacchati | tatra pazyati trAyastriMzAM devAM kRtapuNyAM mahezAkhyAM dIrghAyuSkAM balavantAM sukhabahulAM lAbhI divyasyAyuSa: balasya sukhasya aizvaryasya parivArasya divyAnAM rUpANAM zabdAnAM gandhAnAM rasAnAM sparzAnAM vastrAbharaNAnAM kAmaguNAnAM svayaMprabhA antarIkSecarA sukhasthAyino yenakAmaMgamA prabhUtabhakSA pracurAnnapAnA: divyeSu ratanAmayeSu vimAneSu aSTasu ca mahAudyAneSu vaijayante nandApuSkariNIpAripAtre kovidAre mahAvane pAruSyake citrarathe nandane mizrakAvane apareSu ca ratanAmayeSu ca vimAneSu divyehi paMcahi kAma- guNehi samarpitA samaGgIbhUtA krIDantA ramantA paricArayantA | zakro pi devAnAmindro vaijayante prAsAde azItihi apsarasahasrehi parivRta: divyehi paMcakAmaguNehi samarpito @023 samaMgIbhUto krIDanto ramanto pravicArayanto | sthaviro tAM devAnAM trAyastriMzAnAM tAdRzIM samRddhiM dRSTvA divyAM saMpattiM dRSTvA sudarzanaM ca devanagaraM dRSTvA saptaratanAmayaM sudarzanasya devanagarasya taM vidhAnaM dRSTvA sudharmmAM ca devasabhAM sarvavaiDUryamayIM yojana- sAhasrikAM dRSTvA yatra devA trAyastriMzA: zakro ca devAnAmindro sanniSaNNA sannipatitA devakaraNIyeSu vAhyato devasabhAyAM dRzyanti devA pi trAyastriMzA: sudharmAye devasabhAye niSaNNA: sarvaM sudarzanaM devanagaraM pazyanti | evaM sthaviro sarvAM trAyastriMzAnAM devAnAM samRddhiM dRSTvA jetavanamAgatvA caturNAM parSANAM vistareNAroceti | evaM satvA kuzalasya karmasya vipAkena deveSu trAyastriMzeSUpapannA divyAyo saMpattIyo anubhavanti | taM pi anityamadhruvaM vipariNAmadharmi | tato cyavamAnA narakatiricchapreteSu upapadyanti | tasmAjjJAtavyaM prAptavyaM boddhavyaM abhisaMboddhavyaM kartavyaM kuzalaM kartavyaM brahmacaryaM na ca vA loke kiMcitpApaM karma karaNIyanti vademi | AyuSmAn mahAmaudgalyAyano’bhIkSNaM yAmatuSitanirmANaratiparanirmitavazavarti- brahmakAyikA yAva zuddhAvAsAM devAM cArikAM gacchati | so pazyati zuddhAvAsakAyikAM devA kRtapuNyA mahezAkhyAM dIrghAyuSkAM varNavantAM sukhabahulAM svayaMprabhA antarIkSAvacarA prItibhakSA sukhasthAyino yenakAmaMgamA vigatarAgA devAhanto antarAparinirvAyI anAvartikadharmA asmiM loke avyavakIrNA sarvabAlapRthagjaneSu | sthaviro tAntAdRzIM samRddhiM devAnAM dRSTvA jetavanamAgatvA caturNAM parSANAM vistareNArocayati | evaM satvA kuzalasya karmasya vipAkena deveSu devAnAM saMpattIyo’nubhavanti | taM pi anityaM du:khavipariNAmadharmmaM | sarvaM AdInavaM lokaM sarvaM lokaM AdIpitaM | sarvaM prajvalitaM lokaM sarvalokaM prakampitaM ||6|| @024 acalaM aprakampitaM sapRthagjanasevitaM | buddhA dharmaM dezayanti uttamArthasya prAptaye ||7|| tasmAjjJAtavyaM prAptavyaM boddhavyaM kartavyaM kuzalaM kartavyaM brahmacaryaM na ca vA loke kiJcitpApaM karma karaNIyanti vademi | sthavirasya zrutvA anekAni prANasahasrANi devamanuSyANAM amRtaM prApayanti | bhagavAnsamyaksambuddho yadarthaM samudAgato tadarthamabhisaMbhAvayitvA rAjagRhe viharati gRdhrakUTe parvate zAstA devAnAJca manuSyANAM ca satkRto gurukRto mAnito pUjito apacito lAbhAgrayazograprApta: lAbhI cIvarapiNDapAtrazayanAsanaglAnapratyayabhaiSajyapariSkArANAM tatra anupalipto padmamiva jale puNyabhAgIyAM satvAM puNyehi nivezento phalabhAgIyAM satvAM phalehi pratiSThApayanto vAsanAbhAgIyAM satvAM vAsanAyAmavasthApayanto amRtavarSeNa devamanuSyA saMvibhajanto prANasahasrANi amRtamanuprApayanto anavarAgrajAtijarAmaraNa- saMsArakAntAranarakAdidurgasaMsArakAntAragrahaNadAruNAto mahAprapAtAto uddharitvA kSeme sthale zame zive abhaye nirvANe pratiSThApayanto AvarjayitvA aGgamagadhAM vajjimallAM kAzikozalAM cetivatsamatsyAM zUrasenAM kurupaMcAlAM zividazArNAM ca azvakaavantIM jJAneSu parAkramya svayaMbhU divyehi vihArehi AniMjehi vihArehi sAntatyehi vihArehi buddho buddhavihArehi jino jinavihArehi jAnako jAnakavihArehi sarvajJo sarvajJavihArehi cetovaziprApto ca punarbaddho bhagavanto yehi yehi vihArehi AkAMkSati viharituM tehi tehi vihArehi viharati | atha so AyuSmAn mahAmaudgalyAyano kAlyasyaiva nivAsa- yitvA rAjagRhaM nagaraM piNDAya prakrami | atha khalvAyuSmato mahAmaudgalyAyanasya acira- prakrAntasya etadabhUSIt | atiprAgeva khalu tAvadetarhi rAjagRhe nagare piNDAya carituM yannUnAhaM yena zuddhAvAso devanikAyo tenupasaMkrameyaM | ciraM me zuddhAvAsaM devanikAyaM upasaMkrAntasya | atha khalvAyuSmAn mahAmaudgalyAyana padavItihAreNa RddhIye yena @025 zuddhAvAsaM devanikAyaM tena prakrAmi | adrAkSu: sambahulA zuddhAvAsakAyikA devaputrA AyuSmantaM mahAmaudgalyAyanaM dUrato yevAgacchantaM dRSTvA ca punaryenAyuSmAn mahAmaudga- lyAyano tena pratyudgatAsu: | ettha ettha Aryo mahAmaudgalyAyano | svAgatamArya- mahAmaudgalyAyanasya anurAgamAryasya mahAmaudgalyAyanasya | cirasya puna: Aryo mahA- maudgalyAyano paryAyamakArSIt yadidaM iha AgamanAya | atha khalu te saMbahulA zuddhAvAsa- kAyikA devaputrA AyuSmato mahAmaudgalyAyanasya pAdau zirasA vanditvA ekamante sthitA | tatra anyataro zuddhAvAsakAyiko devaputro AyuSmantaM mahAmaudgalyAyana- metadavocat | AzcaryamidamArya mahAmaudgalyAyana adbhutamidamArya mahAmaudgalyAyana yAvaddu:khasamudAnIyA anuttarA samyaksaMbodhi: yadidaM kalpAnAM zatasahasreNa | atha khalu bhagavanso zuddhAvAsakAyiko devaputro AyuSmantaM mahAmaudgalyAyanaM adhyabhASi | kalpAna zatasahasraM abhiyo nAma bhikSu sarAgo abhUSi sadoSo samoho | tena khalu puna: maudgalyAyana samayena vasumataM nAma nagaraM abhUSi RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNajanamanuSyaM ca sukhitajanamanuSyaM ca bahujanamanuSyaM ca prazAntadaNDa- DamaraM sunigRhItataskaravyavahArasampannaM | vasumate khalu punarmaudgalyAyana mahAnagare uttiyo nAma zreSThI abhUSi kRtapuNyo mahezAkhyo ADhyo mahAdhano mahAbhogo prabhUtasvApateyo prabhUtadhanadhAnyakozakoSThAgAro prabhUtajAtarUparajatavittopakaraNo prabhUta- hastyazvagaveDako prabhUtadAsIdAsakarmakarapauruSeyo bhagavato sarvAbhibhusya zAsane zraddhAprasanno buddhadharmasaMghamaGgalau nandAdInAM bhikSUNAmabhiprasanno | atha khalu maudgalyAyana nando ca bhikSu: abhiyo ca bhikSu: uttIyasya zreSThisya gRhamupasaMkrameyu: | nando maudgalyAyana bhikSu: tasmiM zreSThikule satkRto abhUSi gurukRto mAnita: pUjita: apacita: na tathA abhiyo bhikSu: | uttiyasya khalu puna: maudgalyAyana zreSThisya dhItA vasumate mahAnagare anyatarasya gRhapatimahAzAlasya bhAryA abhUSi | sA maudgalyAyana nandasya bhikSusya @026 atIvAbhiprasannA abhUSi | atha khalu mahAmaudgalyAyana abhiyo bhikSu: nandaM bhikSuM IrSyAprakRtena abhUtenAbrahmacaryavAdena anudhvaMseti | abrahmacArI nando bhikSu: pApadharmA asaMyato praticchannapApakarmAnto | uttigrasya zreSThisya dhItu: sArddhaM vipraduSTo | taM sevitaM vasumate mahAnagare yaM mahAjanakAyena zrotavyaM zraddhAtavyaM manyensu: | atha khalu mahAmaudgalyAyana nandaM bhikSuM vasumate mahAnagare brAhmaNagRhapatikA uttiyo ca zreSThI na bhUyo tathA satkaritavyaM gurukartavyaM mAnayitavyaM pUjayitavyaM manyensu: yathA pUrvaM | labhyaM satpuruSA pratyAgacchanti akuzalena karmaNA vipratisArI bhavanti | atha khalu mahAmaudgalyAyana abhiyasya bhikSusya etadabhUSi | nando bhikSu vItarAgo vigatadoSo vigatamoho araho mahAbhAgo so ca maye IrSyAprakRtena abhUtenAbrahmacaryavAdena anu- dhvaMsito | mayA bahuM apuNyaM prasUtaM | yannUnAhaM nandaM bhikSuM kSamApeyaM bhagavato ca sarvAbhibhusya antike atyayaM dezeyaM | atha khalu mahAmaudgalyAyana abhiyo bhikSu nandaM bhikSaM kSamApayAmAsa bhagavato ca sarvAbhibhUsya antike atyayaM dezeti | atha khalu mahAmaudgalyAyana abhiyo bhikSu: yena uttiyo zreSThistenopasaMkramitvA uttiyaM zreSTimetadavocat | iccheyamahaM gRhapati bhagavato sarvAbhibhUsya sazrAvakasaMghasya adhikAraM kartuM dehi me arthamAtraM | adAsi mahAmaudgalyAyana uttiyo zreSThi abhiyasya bhikSusya prabhUtaM hiraNyaM suvarNaM tadanye pi gRhapatimahAzAlA: | atha khalu mahA- maudgalyAyana vasumate mahAnagare duve gandhikamahattarakA abhiyasya bhikSusya abhiprasannA abhUSi | atha khalu mahAmaudgalyAyano’bhiyo bhikSu zatasahasrahasto yena te duve gandhika- mahattarakA tenopasaMkramitvA duve gandhikamahattarakAM etadavocat | icchAmi vAsiSThAho imasya zatasahasrasya kezaraM | parihariyAhaM bhagavato sarvAbhibhUsya sazrAvakasaMghasya adhikAraM karomi | pariharensu: mahAmaudgalyAyana te duve gandhikamahattarakA zatasahasra- kezaraM | atha khalu mahAmaudgalyAyana abhiyo bhikSu: bhagavantaM sarvAbhibhUM sazrAvakasaMghaM @027 prabhUtena khAdanIyabhojanIya AsvAdanIyena santarpayitvA saMpracArayitvA bhuktAviM dhautapANiM apanItapAtraM viditvA tena zatasahasrakezareNa bhagavantaM sarvAbhibhUM sazrAvakasaMghaM okiresi adhyokiresi prakiresi okiritvA adhyokiritvA abhiprakiritvA evaM cittaM utpAdesi | aho punarahaM pi anAgatamadhvAnaM bhaveyaM tathAgato araho samyaksaMbuddho vidyAcaraNasampanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathAyaM bhagavAM sarvAbhibhU etarahesi | evaM dvAtriMzatmahApuruSalakSaNehi samanvAgato bhaveyaM azItihi anuvyaJjanehi anuvirAjitazarIro aSTAdazAveNikehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi vizArado yathAyaM bhagavAn sarvAbhibhU etarahesi | evaM ca anuttaraM dharmacakraM pravarteyaM apravartitaM zramaNena vA brAhmaNena vA devena vA mAreNa vA brahmaNA vA kenacidvA punarloke saha dharmeNa evaM ca samagraM zrAvakasaMghaM parihareyaM yathAyaM bhagavAM sarvAbhibhU etarahesi | evaM ca devamanuSyA zrotavyaM zrAddhAtavyaM manyensu: yathA vedaM bhagavato sarvAbhibhUsya etarahi | evaM tIrNo tAreyaM mukto mocayeyaM Azvasto AzvAseyaM parinirvRto parinirvApayeyaM taM bhaveyaM bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya devAnAM ca manuSyANAM ca | atha khalu mahAmaudgalyAyana bhagavAM sarvAbhibhU abhiyasya bhikSo idamevarUpaM praNidhAnaM viditvA etadavocat | bhaviSyasi tvaM abhiya anAgate’dhvani zatasahasrakalpe zAkyamuni nAma tathAgato’rhansamyaksaMbuddho vidyAcaraNasaMpanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathApyahametarhi dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato azItihi anuvyaJjanehi virAjitazarIro aSTAdazehi AveNikehi buddhadharmehi samanvAgato dazatathAgatabalehi balavAM caturhi vaizAradyehi suvizArado yathApi ahaM etarahi | evaM ca anuttaraM dharmacakraM pravartayiSyasi apravartitaM zramaNena vA devena vA mAreNa vA kenacidvA punarloke saha dharmeNa | evaM ca @028 samagra zrAvakasaMghaM parihariSyasi yathApyahametarhi | evaM ca te devamanuSyA zrotavyaM zraddhAtavyaM manyensu: yathApi mama etarahi | evaM tIrNo tArayiSyasi mukto mocayiSyasi Azvasto AzvAsayiSyasi parinirvRto parinirvApayiSyasi yathApi ahaM etarahiM | taM bhaviSyasi bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | samanantaravyAkRto ca puna: mahAmaudgalyAyana abhiyo bhikSu: sarvAbhibhUnA samyaksaMbuddhena anuttarAye samyaksaMbuddhAya athAyaM trisAhasramahA- sAhasro lokadhAtu: kaMpe prakaMpe atIva SaDvikAraM | purastimA dizA unnamati pazcimA dizA onamati purastimA dizA onamati pazcimA dizA unnamati dakSiNA dizA unnamati uttarA dizA onamati dakSiNA dizA onamati uttarA dizA unnamati madhyAto onamati anteSu unnamati madhyAto unnamati anteSu onamati | bhUmyA ca devA ghoSamudIrayensu: zabdamanuzrAvayensu: | eSo’bhiyo bhikSu: bhagavatA sarvAbhibhUnA samyaksaMbuddhena anuttarAye samyaksaMbodhaye vyAkRto taM bhaviSyati bahujanahitAya bahujana- sukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | bhUmyAnAM devAnAM ghoSaM zrutvA antarIkSecarA devA caturmahArAjikA devA trAyastriMzA devA yAmA tuSitA nirmANaratayo paranirmitavazavartino devA yAva brahmakAyikA devA ghoSamudIrayensu: zabdamanuzrAvayensu: | evaM mArSA abhiyo bhikSu bhagavatA sarvAbhibhUnA anuttarAye samyaksaMbodhaye vyAkRto taM bhaviSyati bahujanahitAya bahujanasukhAya lokAnu- kampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | aprameyasya udArasya ca mahato avabhAsasya loke prAdurbhAvo abhUSi | yA ca tA loke lokAntarikA andhakArA andhakArArpitA tamisrA tamisrArpitA aghA asaMviditA asaMviditapUrvA yatra ime pi candramasUryA evaM maharddhikA mahAnubhAvA AbhayA AbhAM nAbhisaMbhuNanti Alokena vA AlokaM akAle api tenAvabhAsena sphuTA abhunsu: | ye pi tatra satvA upapannA te @029 pi anyamanyaM saMjalpeSu | anye pi kila bho iha satvA upapannA anye pi kila bho iha satvA upapannA anye pi kila bho iha satvA upapannA | ekAntasukhasamarpitA ca punastatkSaNaM tatmuhUrtaM sarve satvA abhunsu: ye pi avIcismiM mahAnarake upapannA atikramya yeva devAnAM devAnubhAvaM nAgAnAM nAgAnubhAvaM yakSANAM yakSAnubhAvaM | dhyAmAni ca abhunsu: mArabhavanAni nistejAni nirabhiramyAni | krozikAni pi ca khaNDAni prapatensu: dvikrozikAni pi ca trikrozikAni pi ca khaNDAni prapatensu: yojanikAni pi ca khaNDAni prapatensu: dvepaMcayojanikAni pi ca khaNDAni prapatensu: | mAro ca pApImAM du:khI durmano vipratisArI anta:zalyaparidAghajAto abhUSi | anugItagAthA | so taM dAnaM datvA praNidhesi lokanAyako asya | devamanuSyAcAryo AryaM dharmaM prakAzeyaM ||8|| dharmolkAM vicareyaM parAhaNe dharmabherIM sapatAkAM | ucchreyaM dharmaketuM AryaM zaMkhaM prapUreyaM ||9|| evaM ca mahyaM asyA prakAzanA dezanA ca dharmasya | evaM ca bahU satvA Arye dharme nivezeyaM ||10|| evaM ca me zruNensu: devamanuSyA subhASitaM vAkyaM | evaM ca dharmacakraM pravartaye bahujanahitAya ||11|| kRcchrApannai: satvai: jAtijarApIDitairmaraNadharmai: | bhavacakSukai: apAyA prajJAskandhaM nivezeyaM ||12|| saMjIve kAlasUtre saMghAte raurave avIcismiM | SaTsu gatIhi vikIrNAM bhavasaMsArAtpramoceyaM ||13|| @030 narake pakvavipakvA apAyaprapIDitAM maraNadharmA | alpasukhadu:khabahulAM bhavasaMsArAtpramoceyaM ||14|| arthaM careyaM loke devamanuSyANAM deziya dharmaM | evaM vineya satvAM yathA ayaM lokapradyoto ||15|| evaM ahaM lokamimaM careyaM yathA ayaM carati asaMgamAnaso | cakraM ca varteya ananyasAdRzo susatkRto devamanuSyapUjito ||16|| praNidhiM ca jJAtvA susamudgato jino sarvehi hetUbhi upasthitehi | akhaNDa acchidramavraNaM viyAkare arthadarzI matimAM ||17|| buddho tuvaM hohisi lokanAyako anAgate kalpazatasahasre | kapilAhvaye RSivadanasmiM zAkiyo tadA ayaM praNidhivipAkameSyati ||18|| atha sAgarAvalimahI prakampate ca divi devasaMgheSu | vyAkaraNaM tasya dyutimato abhyudgami abhyudgataM ghoSaM ||19|| eSa abhiyo bhagavatA atyantasubhASitagItadhvajena | sarvAbhibhunA muninA viyAkRto hohisi jino tvaM ||20|| taM hitasukhAya hohisi sabrahmasurAsurasya lokasya | hAyiSyati asurakAyaM naramarusaMgho vivarddhanti ||21|| atha khalu mahAmaudgalyAyana te duve gandhikamahattarakA abhiyasya anuttarAye samyaksaMbodhaye vyAkaraNaM zrutvA hRSTA tuSTA: pramuditA: prItisaumanasyajAtA evaM cittamutpAdensu: | yadA abhiyo bhikSu: anuttarAM samyaksaMbodhimabhisaMbuddho bhaveya tadA @031 vayametasya agrazrAvakA bhaveyAma agrayugo bhadrayugo yathAyaM bhavati sarvAbhibhUsya zrAvakayugo eko agro prajJAye eko agro RddhIye | azroSIt mahAmaudgalyAyana uttiyasya zreSThisya dhItA abhiyo bhikSurbhagavatA sarvAbhibhUnA anuttarAye samyaksaMbodhaye vyAkRto | atha mahAmaudgalyAyana uttiyasya zraSThisya dhItA taM bhagavantaM sazrAvakasaMghaM satkRtvA gurukRtvA mAnayitvA pUjayitvA apacAyitvA evaM praNidhi mutpAdesi | mama abhiyena bhikSuNA IrSyAprakRtena abhUto abhyAkhyAno dinno | yanmayA bhagavato sarvAbhibhUsya sazrAvakasaMghasya adhikAraM kRtvA kuzalamarjitamahametena kuzalamUlena yatra yatra abhiyo bhikSurutpadyeya tatra tatra naM abhUtena abhyAkhyAnena abhyAcikSeyaM yAvatparamasaMbodhiprAptaM | siyA ti punarmahAmaudgalyAyana evamasya syAt | anyo’sau tena kAlena tena samayena bhagavato sarvAbhibhUsya abhiyo nAma zrAvako abhUSi | na etadevaM draSTavyaM | tatkasya heto: ? ahaM mahAmaudgalyAyana tena kAlena tena samayena bhagavato sarvAbhibhUsya abhiyo nAma zrAvako abhUSi | siyA ti puna: mahAmaudgalyAyana evamasya syAt | anye te tena kAlena tena samayena vasumate mahAnagare duve gandhikamahattarakA abhunsu: | na khalvetadevaM draSTavyaM | tatkasya heto: ? yUyaM te zAriputra mahAmaudgalyAyana tena kAlena tena samayena duve gandhikamahattarakA abhunsu | taM yuSmAkaM mUlapraNidhiM | siyA ti punarmahAmaudgalyAyana evamasya syAt | anyA sA tena kAlena tena samayena uttiyasya zreSThisya dhItA abhUSi |….| tenaSA tIrthikAMganA praNidhAnena yatra yatra upapadyAmi tatra tatra abhUtaM abhyAkhyAnaM deti yAvatparamasaMbodhiprAptasya | siyA ti khalu punarmahAmaudgalyAyana evamasya syAt | anyo so tena kAlena tena samayena vasumate mahAnagare uttiyo nAma zreSThi abhUSi | na khalvetadevaM draSTavyaM | eSo sau mahAmaudgalyAyana zuddhAvAsakAyiko devaputro tena kAlena tena samayena vasumate mahAnagare uttiyo nAma zreSThi abhUSi | eteSAM kalpAnAM zatasahasraM smarati dharmaM samanusmarati | iti zrImahAvastuavadAne abhiyavastuM sAnugItaM samAptaM || @032 ito bho mahAmaudgalyAyana aparimitAsaMkhyeyA kalpA yaM mayA bodhAya praNihita | aprameyAstathAgatA arhanta: samyaksaMbuddhA: pUjitA no cAhaM vyAkRto | trINi maudgalyAyana puSpanAmakAnAM zatAni mayA pUjitAni no cAhantehi vyAkRto | apra- meyA asaMkheyA kalpA saMdhAvitA saMsaritA aprameyA ca saMbuddhA pUjitA no cAhaM tehi vyAkRto | catasra: iha mahAmaudgalyAyana bodhisattvacaryA: | katamAzcatasra: ? tadyathA prakRti- caryA praNidhAnacaryA anulomacaryA anivartanacaryA | katamA ca mahAmaudgalyAyana prakRticaryA ? iha mahAmaudgalyAyana bodhisatvaprakRti- revaM | bhavanti mAtRjJA: pitRjJA zrAmaNyA brAhmaNyA: kulajyeSThApacAyakA: dazakuzalAM karmapathAM samAdAya vartante pareSAM ca dezayanti dAnAni detha karotha puNyAnIti tiSThantAM ca buddhAM pUjayanti zrAvakAMzca no ca tAvadanuttarAya samyaksaMbodhaye cittamutpAdenti | pUjayanti prathamaM tathAgatAM gauraveNa mahatA mahAyazAM | naiva tAva janayanti mAnasaM agrapudgalagataM narottamA ||1|| pUjayanti vazibhUtakoTiyo purvameva vazipAramiM gatA | naiva tAva janayanti mAnasaM jJAnasAgaratarAya nAyakA ||2|| te ca pratyekabuddhakoTiyo pUjayanti paramArthapudgalA | naiva tAva janayanti mAnasaM sarvadharmavidutAya paNDitA ||3|| iyaM mahAmaudgalyAyana prakRticaryA | katamA ca mahAmaudgalyAyana praNidhicaryA ? ito mahAmaudgalyAyana aparimitA @033 asaMkhyeyA kalpA yaM zAkyamunirnAma tathAgato'rhaM samyaksaMbuddho loke udapAdi vidyA- caraNasampanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | zAkyamunisya khalu puna: mahAmaudgalyAyana kapilavastuM nAma nagaraM | vistareNa | tadAhaM zreSThi abhUSi | yvAgUpAnaM kRtvA bodhAye praNihitaM | te yadA vipulapuNyasaMcayA bhonti bhAvitazarIramAnasA | te upetya vararUpadhAriNo bodhaye upajanenti mAnasaM ||4|| yaM mayA kuzalamarjitaM purA tena me bhavatu sarvadarzitA | mA ca me praNidhI avasIdatu yo yameSa praNidhi: pravartatu ||5|| yo mamaM kuzalamUlasaMcayo so mahA bhavatu sarvaprANihi | yacca karma azubhaM kRtaM mamA taM mamaiva kaTukaM phalaM bhavet ||6|| evaM ahaM lokamimaM careyaM yathA ayaM carati asaMgamAnaso | cakraM pravarteya ananyasAdRzaM susatkRtaM devamanuSyapUjitaM ||7|| yvAgUpAnaM prathamaM adAsi lokottarasya buddhasya zAkyamunino bhagavato kalpasmiM ito asaMkhyeye | prathamA praNidhi tadA Asi | @034 ito mahAmaudgalyAyana aparimite asaMkhyeye kalpe samitAvirnAma tathAgato’rhaM samyaksaMbuddho loke udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | tena khalu punassamayena bodhisatvo rAjA abhUSi cakravartI cAturdvIpo vijitAvI saptaratnasamanvAgato dhArmiko dharmarAjA dazakuzalakarmapatha- samAdAyavartI | imAni sapta ratnAni abhunsu:, tadyathedaM cakraratnaM hastiratnamazvaratnaM maNiratnaM strIratnaM gRhapatiratnaM pariNAyakaratnameva saptamaM | pUrNaM cAsya putrasahasraM abhUSi zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAM | so imAni catvAri dvIpAni sayyathidaM jambudvIpaM pUrvavidehaM aparagodAnIyaM uttarakuruM sAgaragiriparyantA- makhilAmakaNThakAmadaNDenAzasterNAnutpIDenAdaNDena dharmeNemAM pRthivImabhijitvA adhyA- vasati | atha khalu mahAmaudgalyAyana rAjA cakravartI samitAvisya samyaksaMbuddhasya sazrAvakasaMghasya sarveNa pratyupasthito abhUSi cIvarapiNDapAtrazayanAsanaglAnapratyayabhaiSajya- pariSkArehi saptaratnamayaM ca prAsAdaM kArayesi suvarNasya rUpyasya muktAyA vaiDUryasya sphATikasya musAragalvasya lohitikAyA: caturazItihi stambhasahasrehi ekamekaJca stambhaM AvaddhahiraNyakoTihi nirmito upArdhasya | cuturazIti kUTAgArasahasrANi kArayesi citrANi darzanIyAni saptAnAM ratnAnAM tadyathA suvarNasya rUpyasya muktAyA vaiDUryasya sphATikasya musAragalvasya lohitikAye | tAvallakSaNaM ca mahAmaudgalyAyana prAsAdaM kArayitvA rAjA cakravartI samitAvisya samyaksaMbuddhasya niryAtesi evaM ca praNidhesi | aho punarahamanAgatamadhvAnaM bhaveyaM tathAgato’rhaM samyaksaMbuddho vidyAcaraNa- saMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathApIdaM bhagavAnsamitAviretarahiM dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato azI- tihi anuvyaJjanehi upazobhitazarIro aSTAdazAveNikehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi suvizArado yathAyaM bhagavAnsamitAvI samyak- @035 saMbuddho etarahiM evaJca tIrNo tArayeyaM Azvasto AzvAsayeyaM parinirvRto parinirvApa- yeyaM | taM bhaveyaM bahujanahitAya bahujanasukhAya lokAnukaMpAya mahato janakAyasyArthAya sukhAya hitAya devAnAM ca manuSyANAM ca | evaM mahAmaudgalyAyana tathAgatasya ayaM praNidhi: | evaM ahaM lokamimaM careyaM yathA ayaM carati asaMgamAnaso | cakraM pravarteya ananyasAdRzo bhaveyamahaM devamanuSyapUjito ||8|| atha khalu samitAvino samyaksaMbuddhasya etadabhUSi | kiM nu khalu mayi parinirvRte imehi ca zrAvakehi parinirvRtehi imasmiM dharmAkhyAne’ntarahite ito kettakasya nu khalu kAlasya buddho bhagavAnloke upapadiSyati | ekasmiM kalpe nAdrAkSIt | dvihi kalpehi nAdrAkSIt | kalpasahasreNa buddhaM loke pazyati | atha khalu mahAmaudgalyAyana samitA- visya samyaksaMbuddhasya mahatA kAruNena samanvAgatasya satveSu mahAkAruNaM okrami | paMca ca buddhakAryANi avazyaM kartavyAni | katamAni paMca ? dharmacakraM pravartayitavyaM mAtA vinetavyA pitA vinetavyo bauddhavaineyakA satvA vinetavyA yuvarAjA abhiSiMcitavyo | eSo mamAtyayena buddho loke bhaviSyati yathA etarhi ahaM tathA eSa ajito bodhisatvo mamAtyayena buddho loke bhaviSyatAti ajito nAmena maitreyo gotreNa bandhumAyAM rAjadhAnyAM | yaM nUnAhaM kalpAnAM zatasahasraM tiSThehaM | atha khalu samitAvI samyaksaMbuddho bhikSUnA- mantresi | iha mahyaM rahogatasya ekasya pratisaMlInasya ayamevarUpo cettaso parivitarko udapAdi | kiM nu khalu mayi parinirvRte imehi ca zrAvakasaMghehi parinirvRtehi imasmiM dharmAkhyAne antarhite ito kettakasya nu kAlasya buddho loke upapadiSyati ? ekasmiM kalpe nAdrAkSIt | dvIhi kalpehi nAdrAkSIt | trIhi kalpehi nAdrAkSIt | kalpa- @036 zatasahasreNa buddhaM loke pazyAmi | paMca me buddhakAryANi avazyaM kartavyAni yo ca so satvo yuvarAjAbhiSiMcitavya: so dIrghAyukehi devehi upapanno | yaM nUnAhaM kalpAnAM zatasahasraM sthAtumicchAmyahaM icchatha bhikSavo kalpAnAM zatasahasraM sthAtuM ko vA mayA sArdhaM sthAsyati | tatra mahAmaudgalyAyana caturazItihi bhikSuzatasahasrehi so loko udgRhIto sarvehi balavazIbhAvaprAptehi | vayaM bhagavaM sthAsyAma: vayaM sugata sthAsyAma: | atha khalu samitAvI samyaksaMbuddho te ca zrAvakA ciraM dIrghamadhvAnaM tiSThensu: | saMvartakAlasamaye manuSyA kAlagatA AbhAsvare devanikAye upapadyanti rAjApi kAlagato AbhAsvare devanikAye upapadyati bhagavAn bhikSusaMghena sArdhaM AbhAsvaraM devanikAya gacchati | vivartanIyakAlasamaye saMsthite lokasanniveze satvA Ayu:kSayAya AbhAsva- rAddevanikAyato cyavitvA icchatvamAgacchanti | bodhisatvo pi AbhAsvarA- ddevanikAyA cyavitvA icchatvamAgatvA rAjA bhavati cakravartI cAturdvIpo vijitAvI yAva imAni catvAri mahAdvIpAni dharmeNaiva abhinirjinitvA adhyAvasati | yadA manuSyA parimitAyuSkA bhavanti jarAvyAdhimaraNA ca prajJAyanti tadA bhagavAnsamitAvI sazrAvakasaMgho jambudvIpamAgacchati | AgatvA satvAnAM dharmaM dezayati | tathaiva rAjA cakravartI samitAvisya samyaksaMbuddhasya sarveNa pratyupasthito cIvarapiNDapAtrazayanAsana- glAnapratyayabhaiSajyapariSkArehi | saptaratnamayaM prAsAdaM tAdRzameva kArApayitvA bhagavata: samyaksaMbuddhasya niryAtesi | etena upAyena kalpazatasahasraM samitAvI samyaksaMbuddho sthito sazrAvakasaMgho kalpazatasahasraM bodhisatvena upasthito sarvatra ca kalpe saptaratnamayaM prAsAdaM tAdRzameva kArApayitvA niryAtesi samitAvisya samyaksaMbuddhasya | anuttarAM samyaksaMbodhiM prArthayamAno prAsAdazatasahasraM ratnamayaM ahaM cakravartI santo samitAvino adAsi | kalpasmiM ito asaMkhyeye | so taM dAnaM datvA praNighesi lokanAyako asyAM | devamanuSyAcAryo AryaM dharmaM prakAzeyyaM ||9|| @037 evaM ca mahyaM asyA prakAzanA dezanA ca dharmasya | evaM ca bahuM satvaM Arye dharme nivezeyyaM ||10|| evaM ca me zruNensu: devamanuSyA subhASitaM vAkyaM | evaM ca dharmacakraM pravartaye bahujanahitAya ||11|| dharmolkAM vicareyaM parAhaNe dharmabherIM sapatAkAM | ucchreyaM dharmaketumAryaM zaMkhaM prapUreyaM ||12|| kRcchrApanne loke jAtijarApIDite maraNadharme | bhavacakSuke apAyA prajJAskandhaM nivezeyaM ||13|| saMjIve kAlasUtre saMghAte raurave avIcismiM | SaTsu gatISu vikIrNAM bhavasaMsArAtpramoceyaM ||14|| narake pakvavipakvAM apAyaprapIDitAM maraNadharmAM | alpasukhadu:khabahulAM bhavasaMsArAtpramoceyaM ||15|| arthaM careyaM loke devamanuSyANAM deziya dharmaM | evaM vineya satvAM yathA ayaM lokapradyoto ||16|| dvitIyo praNidhi tadAsi | azItiM candanavimAnAni adAsi lokottarasya buddhasya guruNo | ahaM bhagavAnasyAM ito asaMkhyeye | tRtIyo praNidhi: tadAsIt | saptaratanamayAnAM guhAnAM azIti sahasrANi arko rAjA adAsi parvatanAmasya | caturthI tadA praNidhi: AsIt | SaDvarSANi carati anityasaMjJAnimittakAmehi ratanendreNAnuzA- sito | paMcamA praNidhi: tadA AsIt | iti zrImahAvastu avadAne bahubuddhasUtraM samAptaM || evaM mayA zrutamekasmiM samaye bhagavAM rAjagRhe viharati sma gRdhrakUTe pavate | atha khalvAyuSmAnmahAmaudgalyAyano kAlyameva nivAsayitvA pAtracIvaramAdAya rAjagRhaM nagaraM @038 piNDAya prakrami | atha khalvAyuSmato mahAmaudgalyAyanasya aciraprakrAntasyaitadabhavat | atiprAgastAvadetarahiM rAjagRhaM nagaraM piNDAya carituM | yaM nUnAhaM yena zuddhAvAsaM devanikAyaM tenopasaMkrameyaM | athAyuSmAnmahAmaudgalyAyana: tadyathApi nAma balavAnpuruSa: saMmiMjitaM bAhuM prasArayet prasAritaM ca bAhuM saMmiMjayet ekakSaNena padavItihAreNa rAja- gRhAdvaihAyasamabhyudgamya zuddhAvAsadevanikAye pratyasthAt | adrAkSItzuddhAvAsakAyikA devaputrA AyuSmantaM mahAyaudgalyAyanaM dUrata evAgacchantaM | dRSTvA ca punaryenAyuSmAn- mahAmaudgalyAyanastenopasaMkramitvA AyuSmato mahAmaudgalyAyanasya pAdau zirasA vanditvA ekAnte asthAsi | ekAnte sthitvA ca te saMbahulA zuddhAvAsakAyikA devaputrA AyuSmantaM mahAmaudgalyAyanaM gAthAbhiradhyabhASi | kalpAna zatasahasraM saMdhAvitvAna bodhiparipAkaM | sucirasyanantaratano buddho lokasmiM upapanno ||1|| itthaM vaditvAna te saMbahulA zuddhAvAsakAyikA devaputrA AyuSmato mahAmaudgalyA- yanasya pAdau zirasA vanditvA ekAnte asthAsi | ekAnte sthitvA antarhitA | atha khalvAyuSmato mahAmaudgalyAyanasyaitadabhavat | evaM durlabhA bodhiryatra hi nAma kalpAnAM zatasahasreNa | atha khalvAyuSmAnmahAmaudgalyAyanastadyathA balavAnpuruSa: saMmiJjitAM bAhAM prasArayetprasAritAM vA bAhAM saMmiJjayet ettakena kSaNavItihAreNa zuddhAvAsato devanikAyAto antarhita: rAjagRhe nagare pratyasthA | athAyuSmAnmahA- maudgalyAyano rAjagRhe nagare piNDAya caritvA pazcAdbhakto piNDapAtrapratikrAnta: pAtracIvaraM pratizAmayitvA pAdau prakSAlayitvA yena bhagavAMstenopasaMkramitvA bhagavata: pAdau zirasA vanditvA ekAnte nyaSIdadekAnte niSaNNazca puna: AyuSmAnmahAmaudgalyA- yano bhagavantametadavocat | ihAhaM bhagavankAlyasyaiva nivAsayitvA pAtracIvaramAdAya rAjagRhaM mahAnagaraM piNDAya prakrami | tasya me bhagavan aciraprakAntasyaitadabhavat | @039 atiprAgastAvadetarahi rAjagRhe mahAnagare piNDAya carituM | yaM nUnAhaM yena zuddhAvAsaM devanikAyaM tenopasaMkrameyaM | cira me devanikAyaM zuddhAvAsaM upasaMkrAntasya | athAhaM balavAM tadyathA puruSa: saMmiMjitAM bAhAM prasArayeya prasAritAM vA bAhAM saMmiMjayet etta- kena kSaNavItihAreNa rAjagRhAdvaihAyasamabhyudgamya zuddhAvAse devanikAye pratyasthAsi | adrAkSIt me bhagavansaMbahulA: zuddhAvAsakAyikA devaputrA dUrata evAgacchantaM dRSTvA ca punaryenAhaM tenopasaMkramitvA mama pAdau zirasA vanditvA ekAnte sthAnsu | ekAnta- sthitA saMbahulAte zuddhAvAsakAyikA devaputrA mama gAthAye adhyabhASeran | kalpAna zatasahasraM saMdhAvitvAna bodhiparipAkaM | sucirasyanantaratano buddho lokasmiM upapanno ||2|| itthaM vaditvAna te saMbahulA: zuddhAvAsakAyikA devaputrA mama pAdau zirasA vanditvA prakrami | tasya me bhagavannetadabhavat | yAvaddu:khasamudAnIyA anuttarA saMbo- dhiryatra hi nAma kalpAnAM zatasahasreNa | yaM nUnAhaM yena bhagavAMstenopagamitvA bhagavantametamarthaM paripRccheyaM | yathA me bhagavAM vyAkariSyati tathA naM dhArayiSyAmi | iha bhagavAM kimAha | evamukte bhagavAnAyuSmantaM mahAmaudgalyAyanametadavocat | parIttakaM khalu punarmahAmaudgalyAyana zuddhAvAsakAyikAnAM devaputrANAM zatasahasranti | aprameyehi mahAmaudgalyAyana kalpehi asaMkhyeyehi aprameyehi tathAgatehi arhantehi samyaksaMbuddhehi kuzalamUlAnyavaropitAni AyatisaMbodhiM prArthayamAnehi | abhijAnAmi khalu punarahaM mahAmaudgalyAyana triMzadbuddhakoTiyo zAkyamuninAmadheyAnAM ye mayA sazrAvakasaMghA: satkRtA gurukRtA mAnitA: pUjitA apacitA rAjJA cakravartibhUtena AyatisaMbodhimabhiprArthaya- mAnena ca me te buddhA bhagavanto vyAkarensu: | bhaviSyasi tvamanAgatamadhvAnaM tathAgato’rhaM samyaksaMbuddho vidyAcaraNasaMpanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | abhijAnAmyahaM khalu punarmahAmaudgalyAyana aSTa buddhazata- @040 sahasrANi dIpaMkaranAmadheyakAnAM ye mayA sazrAvakasaMghA: satkRtA gurukRtA mAnitA: pUjitA apacitA cakravartibhUtena AyatiM saMbodhimabhisaMprArthayamAnena ca me te buddhA bhagavanto vyAkarensu: | yathA prathame parivarte tathA sarvatra kartavyaM | bhaviSyasi tvama- nAgatamadhvAnaM | abhijAnAmyahaM mahAmaudgalyAyana paMca buddhazatAni padmottaranAmadheyAnAM | sarvatra kartavyaM | bhaviSyasi tvamanAgatamadhvAnaM | abhijAnAmyahaM mahAmaudgalyAyana aSTa buddhasahasrANi pradyotanAmadheyAnAM | abhijAnAmyahaM mahAmaudgalyAyana trayo buddha- koTIyo puSpanAmadheyAnAM | abhijAnAmyahaM mahAmaudgalyAyana aSTAdaza buddhasahasrANi mAradhvajanAmadheyAnAM yatra mayA brahmacaryaM cIrNaM AyatiM bodhiM prArthayamAnena ca me te buddhA bhagavanto vyAkarensu: | abhijAnAmyahaM mahAmaudgalyAyana paMca buddhazatAni padmottaranAma- dheyAnAM ye mayA sazrAvakasaMghA: satkRtA: | abhijAnAmyahaM mahAmaudgalyAyana navati buddhasahasrANi kAzyapanAmadheyAni | abhijAnAmyahaM mahAmaudgalyAyana paMcadaza buddha- sahasrANi pratApanAmadheyAni | abhijAnAmyahaM mahAmaudgalyAyana dvau buddhasahasrau kauNDiNyanAmadheyau | abhijAnAmyahaM mahAmaudgalyAyana caturazIti pratyekabuddhasahasrANi | abhijAnAmyahaM mahAmaudgalyAyana samantaguptaM nAma tathAgatamarhantaM samyaksaMbuddhaM | abhijAnAmyahaM mahAmaudgalyAyana buddhasahasraM jambudhvajanAmadheyAnAM | abhijAnAmyahaM mahAmaudgalyAyana caturazIti buddhasahasrANi indradhvajanAmadheyAnAM | abhijAnAmyahaM mahAmaudgalyAyana paMcadaza buddhasahasrANi AdityanAmadheyAnAM | abhijAnAmyahaM mahA- maudgalyAyana dvASaSTi buddhazatAni anyonyanAmadheyAnAM | abhijAnAmyahaM mahAmaudgalyAyana caturSaSTi buddhAna samitAvinAmadheyAnAM | suprabhAso nAma mahAmaudgalyAyana tathAgato’rhaM samyaksaMbuddho yatra maitreyeNa bodhisatvena prathamaM kuzalamUlAnyavaropitAni rAjJA vairocanena cakravartibhUtena AyatiM saMbodhiM prArthayamAnena | suprabhAse khalu punarmahAmaudgalyAyana tathAgatabhUte catasra: @041 caturazItikoTivarSasahasrANi manuSyANAmAyuSa: pramANamabhUSi antarA ca uccA- vacatA AyuSa: | suprabhAsasya khalu punarmahAmaudgalyAyana tathAgatasyArhata: samyak- saMbuddhasya traya: sannipAtAbhUt | prathamo zrAvakasannipAto SaNNavati koTIyo abhUSi sarveSAM arhantAnAM kSINAzravANAmuSitavratAnAM samyagAjJAvimuktAnAM parikSINabhava- saMyojanAnAmanuprAptasvakArthAnAM | dvitIyo zrAvakasannipAto caturnavati koTiyo abhUtsarveSAmarhantAnAM kSINAzravANAmuSitavratAnAM samyagAjJAvimuktAnAM parikSINabhava- saMyojanAnAM anuprAptasvakArthAnAM | tRtIyo zrAvakasannipAto dvAnavati koTiyo abhUSi sarveSAmarhantAnAM kSINAzravANAmuSitavratAnAM samyagAjJAvimuktAnAM parikSINamabhavasaMyoja- nAnAM anuprAptasvakArthAnAM | atha khalu mahAmaudgalyAyana rAjJo vairocanasya taM bhagavantaM suprabhAsaM dRSTvA udAraharSaM udAravegaprItiprAmodyaM utpadye | so taM bhagavantaM sazrAvaka- saMghaM daza varSasahasrANi satkaresi gurukaresi mAnesi pUjesi apacAyesi | satkRtvA gurukRtvA tAM ca samitimanugRhNanto taM ca zrAvakasaMghamanugRhNanto taM cAyu:pramANamanu- gRhNanto evaM cittamutpAdesi | aho punarahaM bhaveyamanAgate’dhvani tathAgato’rha samyak- saMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathAyaM bhagavAnsuprabhAso etarahi | evaM sarvAkArasaMpannaM sarvAkArapratipUraM dharmaM dezeyaM yathApIha bhagavAnsuprabhAso etarahi | evaM samagraM zrAvakasaMghaM parihareyaM yathApi bhagavAnsuprabhAso etarahi | evaM ca me devAzca manuSyAzca zrotavyaM zraddhAtavyaM manyensu: yathApIdaM bhagavato suprabhAsasya etarahiM | taM bhaveyaM bahujanahitAya bahujana- sukhAya lokAnukaMpAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | evaM cAha mahAmaudgalyAyana ato ca bhUyo anyaM | caturacatvAriMzatkalpasaMprasthitasya khalu punarmahAmaudgalyAyana maitreyasya bodhisatvasya pazcA tAye bodhaye cittamutpAditaM | aparAjitadhvajo nAma mahAmaudgalyAyana tathAgato’rhaM samyaksaMbuddho yo maye sazrAvaka- @042 saMgho varSasahasraM satkRto gurukRto mAnito pUjito’pacito rAjJA dRDhadhanunA cakravarti- bhUtena AyatiM saMbodhiM prArthayamAnena mahantehi ca paMcehi duSyayugazatehi abhicchAditA | parinirvRtasya ca stUpaM kAritaM yojanamuccatvena yojanamabhinivezena | eSA ca mahA- maudgalyAyana praNidhi satatasamitA abhUSi | yasmiM samaye satvA bhavensu: alenA atrANA azaraNA aparAyaNA utsadalolA utsadadoSA utsadamohA akuzalAndharmA samAdAya vartensu: yobhUyena ca apAyapratipUrakA bhavensu tasmiM kAle tasmiM samaye aha- manuttarAM samyaksaMbodhimabhisaMbudhyehaM | taM bhaveya bahujanahitAya bahujanasukhAya lokA- nukaMpAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | duSkara- kArakA mahAmaudgalyAyana tathAgatArhanto samyaksaMbuddhA lokasyArthaM caryAM caranti | idamavocadbhagavAnAttamano AyuSmAnmahAmaudgalyAyano bhagavato bhASitamabhyanandat | zAkyamuninAmakAnAmupasthitAstriMza koTiyo jinAtAM | aSTazatasahasrANi dIpaMkaranAmadheyAnAM ||3|| SaSTiM ca sahasrANi pradyotanAmadheyAnAM … | tatha puSpanAmakAnAM trayo koTiyo vAdisiMhAnAM ||4|| aSTAdaza sahasrANi mAradhvajanAmakAnAM sugatAnAM | yatra care brahmacaryaM sarvajJatAmabhilASAya ||5|| pUjayi paMca zatAni padmottaranAmakAnAM sugatAnAM | kauNDinyanAmakAnAmaparANi dvi sahasrANi ||6|| aparimitAsaMkhyeyA pratyekajinAna koTinayutAM ca | pUjayi buddhasahasraM jambudhvajanAmadheyAnAM ||7|| caturazIti sahasrANi indradhvajanAmakAnAM sugatAnAM | navatiM ca sahasrANi kAzyapasahanAmadheyAnAM ||8|| @043 paMcadaza buddhasahasrANi pratApanAmakAnAM sugatAnAM | paMcadaza ca sahasrANi AdityanAmadheyAnAM ||9|| dvASaSTiM ca zatAni sugatAnAM anyonyanAmadheyAnAM | catuSaSTiM ca sahasrANi samitAvInAmadheyAnAM ||10|| ete ca kolitazirI anye ca dazabalA aparimANA | sarve anityatAya samitA lokapradyotA ||11|| yAni ca balAni kolita teSAM mahApuruSalakSavarANAM | sarve anityatAya kAlaM na upenti saMkhyAM ca ||12|| jJAtvAnAnityabalaM sudAruNaM satkRtasya anantaraM | vIryArambho yojito anityabalasya vighAtAya ||13|| ito maudgalyAyana aparimite asaMkhyeye kalpe ratno nAma samyaksaMbuddho abhUSi tathAgato’rhaM samyaksaMbuddho vidyAcaraNasampanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | ahaM tadA rAjA cakravarti abhUSi | tato mayaitasya bhagavato ratanavato caturazIti kUTAgArasahasrANi kAritAni citrANi darzanIyAni saptAnAM ratnAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphATikasya musAragalvasya lohiti- kAyA: | tAni mayA tasya bhagavato niryAtetvA bodhAya anupraNihitaM | na tAvadbuddhA bhagavanto parinirvAyanti yAvadyuvarAjA anabhiSikto bhavati | eSo mama anantaraM buddho loke bhaviSyati | yathatarhi mayA maitreyo vyAkRto eSo mamAnantaraM buddho bhaviSya- tIti | so bhagavAM caturazItihi zrAvakasahasrehi sArdhaM caturazItisaMvartavivartasthito saMvartamAne loke bhagavAJcaturazItihi zrAvakasahasrehi sArdhaM AbhAsvaraM devanikAyaM gacchati vivatamAne loke ihAgacchati iha dharmaM dezayati | ahaM bhUyo rAjA cakravartI @044 bhavAmi | caturazItikUTAgArasahasrANi kArApayitvA bhagavato ratanavato niryAtemi | iyaM mahAmaudgalyAyana praNidhicaryA | katamA ca anulomacaryA | iha mahAmaudgalyAyana bodhisatvo mahAsatvo bodhAya anulomatAye sthito bhavati | iyaM mahAmaudgalyAyana…avivartacaryA | vivartanti saMsaranti vivartacaryA | avaivartiyA bodhAya bhavanti avivartacaryA | atra dazabhUmiko kartavyo dIpaMkaravastu ca | namo’stu buddhAnAM namo’rhatAM | dazabhUmikasyAdi vatta apratima dharmadarzanaM naikakalpazatasaMcitAtmanAM | bhUmayo daza jinAna zrImatAM yairvikurviSu sadA paNDitA ||14|| mAnadarpamadamohamocitA sarvaza: samiyamArdavAnvitA | gauravaM janiya sarvadarziSu zrUyatAM jinavarasya zAsanaM ||15|| nirvRte kanakarAzisannibhe zAkyanandijanane tathAgate | kaMpi medinI sazailakAnanA sAgarAMbaradharA saparvatA ||16|| kampitaM paramaromaharSaNaM bhUmikaMpamanudRzya dAruNaM | @045 kAzyapo dhUtaguNAgrapArago cittamabhyupagata: tadA abhUt ||17|| kiM nu adya dharaNI saparvatA sAgarAmbaradharA vasundharA | kampate paramadAruNasvaraM nUnaM nirvRtiM gatastathAgata: ||18|| so ca divyanayanastathAgataM devakinnaravarehi vanditaM dRzya sarvabhavabandhanAntakaM nivRtaM yamakazAlaantare ||19|| na khalu me samucitaM tathAgataM Rddhiye samanugantu gautamaM | padbhireva vadatAM varaM muniM draSTumapratimaM pravrajAmyahaM ||20|| so ca matva tvaramANo sUrI kAzyapo mathitamAnaso bhikSu: | bhikSubhirbahubhiruttamo pari- nirvRtabhuvamanupUrvamAgami ||21|| tasya ca praNidhirAsi uttamA kAzyapasya jinapAdavandane | tau…caraNau mahAmune mUrdhinA upAnapIDya vandituM ||22|| @046 saMgRhyolkAM vipulAM atha catasro mallakA upagatA balavanta: | vIjitAM paramamallavinItAM dagdha ulkAM abhiprANamayensu: ||23|| taizcitAmabhimukhaM upanItA tai: parAkramabalai rathazUrai: | nirvRtA ca …sA samakAlaM prApya vAripariSekamivolkA ||24|| saMzayaM vimatimadhyamupetya mallA divyanayanaM aniruddhaM | gauravA natazirA suvinItA praznam…idaM paripRcche ||25|| ko nu heturiha pratyayo ca ko yenimA jinasutA upanItA | nirvRtiM upagatA sahasolkA brUhi kAraNamihArya yathAvat ||26|| devatA khalu prasannA kAzyape tasya eSa khalu RddhibhAvanA | naiva tAva jvalano jvaliSyati yAva nAgato agrapAraga: ||27|| tasya caiSa praNidhi: samRdhyati kAzyapasya dhutadharmadhAriNa: | @047 tau kramau dazabalasya zrImata: vandituM hi zirasA mahAmune ||28|| so ca bhikSugaNasaMpuraskRta: kAzyapo dhutarajo jinAtmaja: | prAMjalI jinacitAmupAgato gauravA praNatazIrSamAnasa: ||29|| dRzya taM pravararUpadhAriNaM kASThasaMcayagataM tathAgataM | dhigbhavAniti girAmudIrayI darzitaprakRtibhAvalakSaNAM ||30|| ko nu so bhavamupetya prANako yo na mRtyuvazamAgamiSyati | yatrayaM jvalanakAMcanopamo nirvRto zikhirivendhanaM vinA ||31|| kRtva aMjalipuTaM mahAyazo pAdato jinavarasya kAzyapo | mUrdhinA nipatito maharSiNo pazcimaM idaM namasyate mune ||32|| tau ca cakravaralakSitau kramau devadAnavavarehi vanditau | ni:sRtau tatha vidArya tAM citAM devayakSabhujagAnubhAvitau ||33|| @048 tau kramau zirasi sannipAtiya pANibhi: samanugRhya cA mune | Alape zrutidharaM maharSiNaM antikAvacara: kAzyapastadA ||34|| kiM tvimau zrutidhara kramau mune dhyAmatAmupagatau na suprabhau | brUhi kAraNamazeSamAhvaya yenimau na nayanAbhinandinau ||35|| etaM zrutva zrutasaMcayaMdharo kAzyapaM idamuvAca paNDito | azruvegaduSitA va zocatAM roditehi mathitA himau kramau ||36|| tenimau kramavarau mahAmune: rodanena janatAbhipIDitau | no vibhAnti munino yathA purA evametadanupazya suvrata ||37|| so nipatya zirasA puna: puna: tau kramau pravaracakralakSaNau | karatalehi abhipIDayetmune zAstu gauravaparAya buddhiye ||38|| vanditau ca dhUtadharmadhAriNA tau kramau guNadhareNa zAstuno | @049 lokanAthacitakASTha tejasA vAyuvegavidhutena dIpyati ||39|| dahyamAne jinacandrazarIre paMca tAni vazibhUtazatAni | mantrayanti sahitA samupetya nirvRtIsamayakAle saMgItiM ||40|| nirvRto pravaralakSaNadhArI yo nu zAstu sasurAsuranetA | ko guNo iha ciraMparivAse vayamapyadya vijahAmatha dehaM ||41|| sarvathA supariniSThitakAryA: prApya acyutamazokamanantaM | sarvabhAvabhavavItigatA sma eSa nirvRtimupema ihaiva ||42|| evamukte dhutadharmavizuddho kAzyapo bravi tadA vazibhUtAM na khu bhavadbhiranupAdi vimukti nirvRtI samanugamya ihaiva ||43|| tIrthikA ca bahirdhAnugatAzca kreyurapratimazAsanadoSaM | dhUmakAlikamiti zramaNasya etadeva ca tu rakSaNIyaM no ||44|| @050 lokanAtha bahavo narasiMhA ye canAgata mahAmatizUrA | te hi no upapadeyurudagrA yadi na saMkaliye zAsanaM zAstu: ||45|| tena apratihatA: susamagrA: gAyathA sugatazAsanamagryaM | yatha idaM suparigIta yathArthaM cirataraM naramarUSu viroce ||46|| evamastu iti te vazibhUtA kAzyapasya vacanaM pratipUjya | cittamapyupagatA kva idAnIM dezi dharmadharasaMgaNanA syAt ||47|| ramyakAnanavane susamRddhe mAgadhasya magadhAdhipatisya | puravare bhavatu rAjagRhasmiM saptaparNaabhidhAnaguhAyAM ||48|| parvatasya vaiyAyavarasya uttarasmiM tIre varapArzve | vividhapAdape zilAtalabhUme: | bhAge yaM bhavatu dharmasamasyA ||49|| te ca RddhivazibhAvabalasthA udgatA: khagapathe jinaputrA | @051 tatkSaNAntara…prapalAnA mAnasaM saro yathA haMsayUtho ||50|| te pratiSThitA nagAgravarasya pArzve tadvanamupetya niSaNNA | zAsane ca sugatasya sugIte devadundubhigaNAni nadensu: ||51|| te ca dundubhina nAdaM nadantaM zrutva zAsanakarA sugatasya | bhUmikampamanudRzya ca ghoraM kAzyapaM dhutarajaM idamUcu: ||52|| kiM tu (?) bho: dhutadharA samakaMpi medinI sasaritA sasamudrA | devadundubhiravAzca manojJA divyamAlyavikiraNaM ca bhavanti ||53|| tAnuvAca dhatadharmasamaMgI kAzyapo jinasutAM vazibhUtAM | ete sannipatitA marusaMghA zrutva zAsanavaraM susamagryaM ||54|| te samagravaralakSaNadhArI gauravAtpramuditA marusaMghA: | pUjAM apratimakasya karonti zAsanaM zRNuyu sarvasamgryaM ||55|| @052 so hi naikabhavakalpazatehi hitasukhAya naradevagaNAnAM | evamabhyupagato cirarAtraM mokSayiSye’haM prajA: parimukta: ||56|| so labhitva paramArthamazokaM sarvabhAvabhavadu:khanirodhaM | kAzipuryAM naradevahitArthaM vartayiSyi varacakramadbhutaM ||57|| paMcakehi saha tehi munIhi marugaNAM vinayavAdinAM varo | satvakoTinayutAni nAyako jAtijanmamaraNAtsamuddhare ||58|| so vimokSayi bhavAbhinandino toSayaM naramarU narasiMho | mathiya sarvaparavAdi sAMprataM nivR to tu bhagavAM nirapekSo ||59|| eta zrutva vacana manoramaM kAzyapasya dhutadharmadhAriNo | devasaMghA muditA nabhe sthitA vyAharanti vacanaM manoramaM ||60|| sAdhu sAdhu dhutadharmakovidA zAstu zAsanakarA ananyathA | @053 bhASase guNamanantabuddhino jetavane naramarU sutoSitA ||61|| so hi devamanujAna uttamo sohi agrapuruSo mahAmuni: | so hi ni:zaraNamuttamaM prabhu: dRSTadarzano hitAya prANinAM ||62|| tena skandhA taDibudbudopamA phenapiNDakamiva prabhAsvaraM | dezitA dazabalena jAnatA yasyiyaM guNakathA pravartate ||63|| kRSNasarpazirasannibhAstathA kAma agrapuruSeNa dezitA | zastrarucchaviSakumbhasannibhA yasyiyaM guNakathA pravartate ||64|| tena dRSTamacalaM paraM sukhaM dRSTibhi: paramasAdhudRSTibhi: | taM amatsaravatA parkAzitaM saMvibhAgarucinA yadadbhutaM ||65|| udgate dinakare yathA kimi niSprabho bhavati no ca bhrAjati | udgate jinadivAkare tathA niSprabhA paragoNI asaMyatA ||66|| @054 RddhipAdabalapAramiM gato Izvaro jinabalena cakSumAM | locanaM bhagavatasya pazyatha nirvRto kanakabimbasannibho ||67|| dhigbhavAM saradaabhrasannibhA vAlikAnagararUpasannibhA | yatra nAma kuzalAna saMcayo nirvRto paramabuddhisAgaro ||68|| hetukAraNazatehi nAyako nardate puruSasiMhanarditaM | bhavamananyamaraNaM nirIkSya tasya uktamantaraM na vidyate ||69|| divyapuSpavaramaNDitaM nabhaM zobhate sugatavarNabhASaNe | divyacandanarasAnuvAsitaM zobhate amRtagandhikaM nabhamiti ||70|| atha khalvAyuSmAnmahAmaudgalyAyano AyuSmantaM mahAkAzyapamAmantrayati | vyavasthApaya jinaputra vazibhUtA ye pariSAyAM saMzayagatAni mAnasAni vijAne- yuriti | athAniruddhaM upAliM ca sthaviraM ca alakuNDalabhaTTiyaM sundaranandaM ca kAzyapa uvAca | avaloketha jinAtmajAzcittAni yA pariSAyAM | saMzayaM ca paripRcchatha yasya yatra tathA bhavediti ||71|| @055 sAdhUti te pratizrutvA jinazAstravizAradA: | pazyanti paracittAni kare vAmalakaM yathA ||72|| pralambabAhuM vazibhUtaM kAzyapo idamabravIt | gRdhrakUTasya zikhare nirmiNe vasudhAM laghuM ||73|| aSTAdaza sahasrANi pariSAyAM samAgatA | yathA sarvAbhijAneyA RddhiM saMjanayA tathA ||74|| vicintacUtaM vazibhUtaM kAzyapa idamabravIt | gaMgodakamayA meghA nirmiNe gagane laghuM ||75|| vividhagandhapuSpAzca upavAyantu savata: | mAnuSANAmAmagandhA ca zIghramantarahApaya ||76|| haryakSaM nAma vazibhUtaM kAzyapa idamabravIt | tathA utpAdaya zIghraM samAdhiM sugatAtmaja | yathA gRhINAM dravyANi na gaccheyu: parAM gatiM ||77|| varuNaM nAma vazibhUtaM kAzyapo idamabravIt | aratidaMzamazakA manuSyANAM nivarttaye ||78|| ajakarNaM vazibhUtaM kAzyapo idamabravIt | kSudhAM pipAsAM vyAdhiM ca manuSyANAM nivartaya ||79|| sAdhUti te pratizrutvA kAzyapasya jinAtmajA: | yathAjJaptAni sthAnAni yathoktaM parijAgriSu ||80|| tata: kAzyapasthavira: kAtyAyanamuvAca sa | samudIraya mahAtmanAM caritaM dharmarAjinAM ||81|| evamukte mahAprAjJo kAtyAyanakulodgata: | @056 uvAca caryA buddhAnAM kAzyapasyAnupRcchata: ||82|| zruyatAM bho jinasutA buddhAnAM sarvadarzinAM | caryA caraNazuddhAnAM yathAvadanupUrvaza: ||83|| daza khalu bho jinaputrA bodhisatvAna bhUmayo | …..bhavanti katamA daza ||84|| durAroheti prathamA bhUmI samupadizyate | dvitIyA baddhamAnA nAma tRtIyA puSpamaNDitA ||85|| catUrthI rucirA nAma paMcamI cittavistarA | SaSTI rUpavatI nAma saptamI durjayA smRtA ||86|| aSTamA janmanidezo navamI yauvarAjyato | dazamI tvabhiSekAto iti etA daza bhUmaya: ||87|| evamukte tug AthAbhi: kAzyapo’bravi paNDita: | kAtyAyanamato tyarthaM vAkyamapratimaM idaM ||88|| bhUmInAM pariNAmAni yathAvadanukIrtaya | yathA ca te vivartante saMsaranto mahAyazA ||89|| yathA cApi saMvartante sattvasArA: tathA vade | yathaivAdhyAzayA teSAM bhavanti tAM udAhare ||90|| yathA ca parikalpenti satvA satvasamanvitA | yathA ca denti dAnAni tatsarvamanukIrtaye ||91|| tathA ca dRSTvA saMbuddhA bhASanto ca manojanaM | saMjJotpAdaM tathA brUhi kAzyapo idamabravIt ||92|| @057 idaM te vacanaM zrutvA vazibhUtA upasthitA | gauraveNa mahAsatvA saMbuddhAnAM mahAtmanAM ||93|| evamukte kAtyAyano kAzyapamuvAca | na khalu bho jinaputra zakyaM bodhisatvAnAM bhUmI: pramAtuM ettakakalpA vA anantA bhavanti | sarvaM saMsAro bodhisatvAnAM khaNDa- saMjJayA bhUmiriti parikalpitaM tena bhUmiriti smRtA | evamukte AyuSmAnAnanda AyuSmantaM kAtyAyanamuvAca | yadi bho jinaputra ekA bhUmi aprameyA kathamidAnIM parizeSANAM bhUmInAM grahaNaM bhaviSyati iti | evamukte AyuSmAnkAtyAyano AyuSmantamAnandaM gAthAbhiradhyabhASe | kalpo yathA aparimita: parkAzita: prajAnatA avitathavAdinA svayaM | kalpeSu ca bhavati bahUsu dezanA idaM nu bho puruSavarasya zAsanaM ||94|| bhUmistathA aparimitA prajAnatA parkAzitA svayamanivRttabuddhinA | pravartate tatha parizeSabhumiSu sAmAnyasaMketAnAM nirUpaNaM ||95|| prathamAyAM bho jinaputra bhUmau vartamAnA bodhisatvA pRthagjanA iti prAptaphalA bhavanti iti dakSiNIyAzca lokAnAM virocenti bhavanti cAtra tyAgena tyAgasampannA bodhisatvA mahAyazA: | lokAM ca abhirocante candrabhAnurivAMzumAM ||96|| prathamAyAM bhUmau bodhisatvAnAM vartamAnAnAmaSTa samudAcArA bhavanti | katame aSTa | tadyathA tyAga: karuNA aparikheda: amAno sarvazAstrAdhyayitA vikramaM lokAnujJA dhRtiriti | bhavanti cAtra @058 te saMvibhAgarucaya: karuNAyamAnA du:khasaMhatI bhagavatAM madhurasvarANAM | vacanai: guNaizca paritoSamupenti dhIrA: evaM caranti dharaNI prathamAye satvA ||97|| zAstrANi yAni prasaranti asArakAni etA vicArya janatAanurAgabuddhI | niSkramya taM tRNasamaM ca vicArya lokaM tIvrAM vedenti vedanA kuzalaM cinonti ||98|| ekena kAraNena bodhisatvA vivartanti dvitIyAyAM bhUmau | katamena ekena | bhaveSu AsvAdasaMjJino bhavanti | dvihi kAraNehi bodhisatvA vivartanti dvitIyAyAM bhUmau | katamehi dvihi | kAmaguNehi abhilASinazca bhavanti kuzIdAzca | punastri- bhirAkArairbodhisatvA dvitIyAyAM bhUmau vivartanti | katamehi trIhi | spRhAlavazca bhavanti uttrAsabahulA durbalAdhyAzayAzca | SaDbhirAkArai: bodhisatvA prathamAyAM bhUmau sthitA dvitIyAyAM bhUmau vivartanti | katamai: SaDbhi: | na ca anityasaMjJAbahulA viharanti | AghAtabahulAzca bhavanti | dRdhabairAzca bhavanti | styAnamiddhabahulAzca bhavanti | lokakAryaparAyaNAzca bhavanti | ye bho jinaputra bodhisatvA vivartensu vivartanti vivartiSyanti sarve te imehi dvAdazabhirAkArairvivartensu vivartanti vivartiSyanti nAto bhUya iti | evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | ime bho jinaputra bodhisatvA vivartiyAzca avivartiyAzca ye prathamaM cittamutpAdayanti samyak- saMbuddhA bhavema iti kettakaM puNyaM prasavanta iti | evamukte AyuSmAnkAtyAyana AyuSmantaM mahAkAzyapamuvAca | pazya bho jinaputra yo dadyA jambudvIpaM saptaratnasaMcayaM @059 dazabalAnAM ato bahutarakaM puNyaM prasavati bodhAye praNidhento | yazca bho jinaputra catvAro dvIpAM dadyAt ratnAcitAM dazabalAnAM ato bahutarakaM puNyaM prasavati bodhAye praNidhento | yazca bho jinaputra dadyAttrisAhasrAM bahuratnadharAM mahAguNadharANAM ato bahutarakaM puNyaM prasavati bodhAya praNidhento | yazca bho jinaputra gaMgAnadIvAlukAsamA lokadhAtuyo anekaratnAcitapUrNA lokanAthAna pUjayet ato bahutarakaM puNyaM prasavati bodhAye praNi- dhento | yazca bho jinaputra sAgaravAlukAsamA lokadhAtuyo bahuvidharatnAcitA pUrNA agrapudgalAna pUjayA dadyAt ato bahutarakaM puNyaM prasavati bodhAye praNidhento | kiM kAraNaM na hyete prAkRtapuruSANAM bhavanti saMkalpA: | bahujanahitAya yatra te janayanti manorathAM vIrA: ||99|| evamukte AyuSmAnmahAkAzyapa: AyuSmantaM kAtyAyanamabravIt | ye punarbho jinaputra bodhisatvA avaivartikatAyai pariNAmenti kintu khalu teSAmupacita- kuzalapuNyAnAM prathamA praNidhirutpadyati AhosvidupacitakuzalamUlAnAmiti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASati | pUjayanti prathamaM tathAgatAM gauraveNa mahatA mahAyazA | naiva tAva janayanti mAnasaM agrapudgalagataM narottamA ||100|| te ca pratyekabuddhakoTiyo pUjayanti paramArthapudgalAM | naiva tAva janayanti mAnasaM sarvadharmavidutAya paNDitA: ||101|| @060 pUjayanti vazibhUtakoTiyo pUrvameva vazipAramiM gatA | naiva tAva janayanti mAnasaM jJAnasAgaratarAya nAyakA: ||102|| te yadA vipulapuNyasaMcayA bhonti bhAvitazarIramAnasA: te sametya vararUpadhAriNAM bodhaye upajanenti mAnasaM ||103|| yaM mayA kuzalamUlamarjitaM tena me bhavatu sarvadarzitA | mA ca me praNidhi tacciraMtaro | evameSa praNidhi: pravartatu ||104|| yazca me kuzalamUlasaMcayo | so mahA bhavatu sarvaprANibhi: | yacca karma azubhaM kRtaM mayA | tatphalaM kaTukaM nistarAmyahamiti ||105|| evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanametaduvAca | kathaM ca bho jinaputra bodhisatvA dRDhavikramA bhavanti ye te avaivartikA bhavanti | evamukte AyuSmAnmahAkAtyAyana AyuSmataM kAzyapaM gAthAbhiradhyabhASe | yenAntareNa paramArthavidurbhavAmi taM antaraM yadi avIcigato vasAmi | @061 taM abhyupemi na ca taM pratisaMharAmi sarvajJatAye praNidhiM iti nizcayo me ||106|| jAtIjarAmaraNazokaupadravAMzca tyaktuM prabhu: na hi vivartayi mAnasAni | du:khasaMhati jagato arthakaro prajAnAm ityetaM vikramabalaM puruSarSabhAnAmiti ||107|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamabravIt | yaM punarbho jinaputra avaivartiyo bodhisatvo prathamaM cittamutpAdayati katameSAM tadA adbhutAnAM dharmANAM prAdurbhAvo bhavati | evamukte AyuSmAnmahAkAtyAyano AyuSmantaM mahA- kAzyapaM gAthAbhiradhyabhASati | sanagaranigamasaritA raNati vasumatI prabhUtaratnavatI | prabhavati yadA prathamato praNidhAnaM jagatpradhAnAnAM ||108|| divasakarasadRzatejazcAbhAso vikasate diza: sarvA: | yadA puruSasiMhatAye AdyapraNidhi: samudbhavati ||109|| suravaragaNAzca udagrA: paraMparAnabhi girAmudIrenti | eSa narasiMhatAye praNidheti anantavUdagro ||110|| asmAbhi: rakSitavya eSa hi jagatorthaM atitejasvI | cinoti zubhaM zubhakaro idamAzcaryaM tadA bhavati ||111|| evamukte AyuSmAM kAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye ime bho jinaputra avivartikA bodhisatvA kevattakAni tai: prathamAyAM bhUmau sthitai: duSkarANi kRtAnIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM zlokA- nuvAca | @062 bhAryAM priyAM hRdisukhAMzca sutAM zirAMsi netrANi cAbharaNavAhanavistarAMzca | dattvA na vizramamupentyatha dainyatAM vA sarvajJatAmabhimukhA: puruSarSabhAste ||112|| AdharSitA ca vadhabandhanatADanebhyo raudrairnarairazubhakarmamatipravaNai: | tAneva dRSTva paramArdavamaitracittA zlakSNAbhi vAgbhiranaghA: samudAcaranti ||113|| dRSTvA ca yAcanaka mAnapramAdupetaM harSaM paraM pratilabhanti mahAmanuSyA: | dattvA ca vardhitaguNAttamanA bhavanti pazcAttapo na tu tapanti taponirAzA iti ||114|| iti zrImahAvastuavadAne prathamA bhUmi: samAptA || tatazca kAzyapasthavira: mahAkAtyAyanamabravIt | nirdiSTA prathamA bhUmi mahAsatva manoramA ||1|| dvitIyAM saMkramantAnAM bhUmiM naravarAtmajA | kiM cittaM bodhisattvAnAM jAyate samanantaraM ||2|| ke ca adhyAzayA santi dvitIyAyAM jinAtmaja | bhUmintAM bodhisatvAnAM yathAbhUtamudIrayediti ||3|| tata: kAtyAyana: sthavira: kAzyapamidamabravIt | nirdezaM bodhisatvAnAM kIrtayiSye manoramaM ||4|| @063 dvitIyAM saMkramantAnAM prathamato’nujAyate | aratI bodhisatvAnAM bhaveSviti na saMzaya ||5|| bodhisatvAnAM bho jinaputra dvitIyAyAM bhUmau vatamAnAnAM ime adhyAzayA bhavanti | tadyathA kalyANAdhyAzayA bhavanti snigdhAdhyAzayAzca bhavanti madhurA- dhyAzayAzca bhavanti tIkSNAdhyAzayAzca bhavanti vipulAdhyAzayAzca bhavanti vicitrA- dhyAzayAzca bhavanti gambhIrAdhyAzayAzca bhavanti aparyAdinnAdhyAzayAzca bhavanti anupahatAdhyAzayAzca bhavanti asAdhAraNAdhyAzayAzca bhavanti unnatAdhyAzayAzca bhavanti akRpaNAdhyAzayAzca bhayanti anivartAdhyAzayAzca bhavanti akRtrimAdhyAzayAzca bhavanti zuddhAdhyAzayAzca bhavanti dRDhAdhyAzayAzca bhavanti svabhAvAdhyAzayAzca bhavanti tRptAdhyA- zayAzca bhavanti pudgalAdhyAzayAzca bhavanti anantAdhyAzayAzca bhavanti | kathaM bho dhutadharmadhara bodhisatvA: kalyANAdhyAzayA: bhavanti | ucyate | buddhe dharma ca saMghe ca na kAMkSanti kathaM cana | iti adhyAzayasteSAM kalyANa upadizyate ||6|| kathaM bho dhutadharmadhara bodhisatvA: snigdhAzayA bhavanti | ucyate | aGgeSu chidyamAneSu manasteSAM na kupyate | evamadhyAzayasteSAM snigdhamRdUpadizyate ||7|| kathaM ca bho dhutadharmadhara bodhisatvA: madhurAdhyAzayA bhavanti | ucyate | anta:kuzalakarmANi sevanti puruSottamA: | evamadhyAzayA madhurA bhavanti dhutabuddhInAmiti ||8|| kathaM bho dhutadharmadhara bodhisatvA: tIkSNAdhyAzayA bhavanti | ucyate | budhyantyAzayasaMyuktA loke lokottare tathA | evamadhyAzayA tIkSNA bhavanti zuddhakarmaNAmiti ||9|| @064 kathaM ca bho dhutadharmadhara bodhisatvA vipulAdhyAzayA bhavanti | ucyate | sarvabhUtAna hitArthaM saMcinonti zubhaM bahuM | evamadhyAzayA vipulA bhavanti paramarSiNAmiti ||10|| kathaM bho dhutadharmadhara bodhisatvA vicitrAdhyAzayA bhavanti | ucyate | vicitrANi manojJAni denti dAnAnyamatsarA: | evamadhyAzayA vicitrA bhavantyuttamadarzinAmiti ||11|| kathaM ca bho dhutadharmadhara bodhisatvA aparyAdinnAdhyAzayA bhavanti | ucyate | aparyAdinnacittAste prativedhaparAkramA: | evamadhyAzayasteSAmaparyAdinna ucyate ||12|| kathaM ca bho dhutadharmadhara bodhisatvA anupahatAdhyAzayA bhavanti | ucyate | n ate zakyanti saMhartuM duSTacittena kenacit | evamadhyAzayasteSAM na jAtu upahanyate ||13|| kathaM ca bho dhutadharmadhara bodhisatvA asAdhAraNAdhyAzayA bhavanti | ucyate | yaM nAnya: praNidhi: kazcit evaM satvasyopajAyate | sarvasatvasukhArthAya tadasAdhAraNaM viduriti ||14|| kathaM ca bho dhutadharmadhara bodhisatvA unnatAdhyAzayA bhavanti | ucyate | aparatIrthikamata zrutvAvajJA pratiSThate | unnatAdhyAzayAstena narasiMhA bhavanti te ti ||15|| kathaM ca bho dhutadharmadhara bodhisatvA akRpaNAdhyAzayA bhavanti | ucyate | na kAmaguNabhogArthaM saMcinvanti zubhaM vidU: | tatazcAkRpaNAsteSAM bhavantyadhyAzayA sadeti ||16|| kathaM ca bho dhutadharmadhara bodhisatvA anivartiyAdhyAzayA bhavanti | ucyate | @065 kAmai: ten AvakIryante buddhatve kRtanizcayA: | tenAnivartiyAsteSAmadhyAzayA iti smRtA: ||17|| kathaM ca bho dhutadharmadhara bodhisatvA akRtrimAdhyAzayA bhavanti | ucyate | vazipratyekabuddhAnAM na spRhenti kathaM cana | evaM cAkRtrimo bhavati teSAmadhyAzaya: sadeti ||18|| kathaM ca bho dhutadharmadhara bodhisatvA: zuddhAdhyAzayA bhavanti | ucyate | lAbhasatkAramutsRjya paramArthAbhikAMkSiNo | zuddha adhyAzayasteSAmityevamupadizyate ||19|| kathaM ca bho dhutadharmadhara bodhisatvA dRDhAdhyAzayA bhavanti | ucyate | na saMharati vIriyaM dharma lokairabhidrutA | evamadhyAzayAsteSAM dRDhA santi maharSiNAmiti ||20|| kathaM ca bho dhutadharmadhara bodhisatvA: svabhAvAdhyAzayA bhavanti | ucyate | mUrcchitAste na bhuMjanti parAnnAnyavasrutA | svabhAvAdhyAzayasteSAmevamArya prazaMsyate ti ||21|| kathaM ca bho dhutadharmadhara bodhisatvA: tRptAdhyAzayA bhavanti | ucyate | nAtra prasyandanti kAmeSu niSkramyAbhiratA: sadA | evamadhyAzayo tRpto bodhisatve prazaMsyate ti ||22|| kathaM ca bho dhutadharmadhara bodhisatvA: pudgalAdhyAzayA bhavanti | ucyate | svayaMbhUsarvadarzitvamabhikAMkSanti paNDitA: | pudgalAdhyAzayA bhavanti caivamapratimA dhruvA: ||23|| kathaM ca bho dhutadharmadhara bodhisatvA anantAdhyAzayA bhavanti | ucyate | na prArthayanti mahAbhogAnadAnaguNasaMpadA | anantAdhyAzayAzcaivaM bhavanti puruSottamA iti ||24|| @066 sarvehi etehi viMzadbhi: sarvadharmavizAradA | samanvitA satpuruSA zubhairadhyAzayairvarA iti ||25|| imehi khalu bho dhutadharmadhara bodhisatvA viMzadbhiradhyAzayai: samanvAgatA bhavantIti | evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | katihi bho jinaputra AkArehi bodhisatvA dvitIyAyAM bhUmau vatamAnAstRtIyAyAM bhUmau vivartanti | evamukte AyuSmAnmahAkAtyAyano AyuSmantaM mahAkAzyapamuvAca | aSTAviMzadbhi: bho dhutadharmadhara kAraNehi bodhisatvA dvitIyAyAM bhUmau vartamAnA: tRtIyAyAM bhUmau vivartante | katamairaSTAviMzadbhirAkArai: | tadyathA lAbhagurukAzca bhavanti | satkAra- gurukAzca bhavanti | kIrtizlokaparAzca bhavanti | zuThAzca bhavanti | viSameNa ca vRddhiM kalpayanti | gurukopanabhASaNaparAzca bhavanti | triSu rataneSu na ca citrikAra- bahulA vitaranti | dakSiNIyeSu bodhisatvacaritaM ca na paryeSanti | yatazca bodhisatvacarita- bhUmiM prApnuvanti tAM nap Ujayanti | atirekapUjAye prApyaM ca bhAraM na upAdiyanti | aprApyaM ca bhAraM upAdiyitvA vitaranti | AkIrNavihAreNa ca nArtIyanti | mAlya- vastrAlaMkArAbhAraNAnulepanadharAzca bhavanti | alpaguNaparituSTAzca bhavanti | abhIkSNaM lokaramaNIyAbhiratAzca bhavanti | na ca sarvadhAtU anityA saMkalpayanti | svena ca varNarUpeNa paramabhimanyanti | na ca viparItadarzanatyAgaM karonti | na ca yathoddiSTaM padavyaMjanaM paripUrNaM karonti | dezanAmatsariNazca bhavanti | apAtradarzinazca bhavanti | pAtre ca na pratipAdayanti | kaThinasantAnAzca bhavanti | asamIkSakAriNazca bhavanti | ye keci bho dhutadharmadhara bodhisatvA dvitIyAyAM bhUmau vartamAnA tRtIyAyAM bhUmau vivartanti sarve te imehiraSTAviMzadbhirAkArairvivartanti | tatredamiti ucyate | @067 ityeSA dvitIyA bhUmi bodhisatvAnamucyate | nAnAkuzalakozAnAM lokArthasukhacAriNAM ||26|| ye hi doSehi saMyuktA vivartanti tathAvidhA | ye caivaM parivartantA na vivartanti paNDitA: ||27|| durArohAM dhuradhIrA: pratipadyanti zUratAM | tAM ca lokAnukampAtha bahudu:khA caranti te ||28|| te te devamanuSyANAM pUjyA: sarve tathAgatA: | tathA hi vividhaM du:khaM upenti jJAnapUrvakaM ||29|| nAnAdhAtumimaM lokamanuvartanti paNDitA: | tena teSAM gatA kIrti loke samarumAnuSe iti ||30|| iti zrImahAvastuavadAne dvitIyabhUmi: samAptA || evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | dvitIyA bhUmito tRtIyAM bhUmiM saMkramantAnAM bodhisatvAnAM naravarAtmaja kIdRzaM jAyate cittamiti | tata: kAtyAyanasthavira: kAzyapamidamabravIt | zruyatAM bodhisatvAnAM sandhicittamanuttamaM ||1|| tyAge pravartate cittaM bodhisatvAnamAvuso | tRtIyAM saMkramantAnAM dvitIyAto jinAtmaja ||2|| sukhenti sarvasatvAnAM saMsthitAni narezvarA: | taM ca nAtmasukhArthAya nApi bodhe: kathaM cana ||3|| kriNanti putradAreNa ekagAthAM subhASitAM | … … … … … … … ||4|| sAdhunA bodhisatvena rAjyaM kArayatA purA | … … … … … … … ||5|| @068 vanagahanaM balagahanaM girigahanAni tyAgagrahaNAni | viSamApratisanniSaNNavanAni tu manuSyagahanAni ||6|| tRNagulmakaNThakalatAkulAni vRkSagrahaNA gahanAni | zaThanikRtipaizunyAni tu manuSyagahanAni ||7|| … … … … … … … | … … … bhaNDinA brUhi brAhmaNa ||8|| ……bodhisatvena ekA gAthA subhASitA | bodhisatvena sA krItA paramArthAbhikAMkSiNA ||9|| ahituNDikAto hastAto yatnAtkrItaM subhASitaM | yAvajjIvante amuSyAM pelAyAM duSkRtaM kRtaM ||10|| brAhmaNo abhyupagamya RSidevaM narezvaraM | idamuvAca prItAtmA asti eSA subhASitA ||11|| tasya mUlyaM tava zIrSaM tyaktvA zIrSamityabravIt | brUhi brAhmaNa zIghraM me gAthAmetAM subhASitAM ||12|| yadi api kiJcidazubhaM samudAcaranti saMbodhisatvacaritAnyabhikAMkSamANA: | tailapradIpa iva sUryamarIcicchanna: na bhrAjate vipulapuNyabalAbhibhUtaM ||13|| surUpaM nAma bhUmipatiM rAkSaso idamabravIt | asti subhASitA gAthA kreyA yadi krINAsi tAM ||14|| tasyA mUlyaM kumAraM ca devIM tvAM caiva bhakSayet | gRhyatAM yadi te kRtyaM gAthA hi dharmasaMhitA ||15|| @069 so’bravIdrAjA surUpo ni:saMgo dharmagauravAt | gRhyatAM dIyatAM gAthA yuktaM bhavatu mA ciraM ||16|| tatremAM gAthAM subhASitAM rAkSaso abravIt | paridevitakaMpaneSu aniSTasaMyogapriyahIneSu | uSitaM narakeSu varaM na ca kupuruSasaMzrayaniketa: ||17|| amAtyaM saMjayaM nAma pizAco idamabravIt | svakaM me hRdayaM dehi zRNu gAthAM subhASitAM ||18|| svakante hRdayaM demi brUhi gAthAM subhASitAM | pizAcamabravIdvIro saMjayo vigatavyatho ||19|| tatremAM gAthAM subhASitAM pizAco’bravIt | na jAtu tRNakASThehi jvalana: zAmyate jvalan | na jAtu upabhogebhya: tRSNA kAmeSu zAmyati ||20|| zreSThiM vasundharaM nAma daridro idamabravIt | iyaM subhASitA gAthA sarvasvena tu dIyate ||21|| bodhisatvo’bravIt | sarvasvaM dadAmi eSAM brUhi gAthAM subhaSitAM | etaM santa: prazaMsanti dharmeSu yatsubhASitaM ||22|| tatremAM gAthAM subhASitAM daridro’bravIt | AkIrNAnyapi zUnyAni bAlizA yatra jantava: | zUnyAnyAkIrNA ca santi ekenApi prajAnatA ||23|| surUpaM nAma rAjAnaM puruSo etadabravIt | jambudvIpena mUlyena zakyaM zrotuM subhASitaM ||24|| @070 bodhisatva uvAca | jambudvIpaM ca te demi sarvaM yatkiMci icchasi | zIghraM subhASitaM brUhi brUhi satyaM yadicchasi ||25|| tatremAM gAthAM subhASitAM puruSo’bravIt | ahaMkAramamakArA nAnA yatra samupasthitA | mAnaM yatra nirodhAya utpadyante tathAgatA: ||26|| satvaraM nAma hariNaM lubdhaka idamabravIt | iyaM subhASitA gAthA dehi mAnsaM zRNohi tAM ||27|| yadi vinAzadharmeNa mAnsenAhaM subhASitaM | zRNomi demi te mAnsaM kSipraM brUhi subhASitaM ||28|| tatremAM subhASitAM gAthAM lubdhako’bravIt | satAM pAdaraja: zreyo na suvarNamayo giri: | so pAnsu zokahArAya so giri zokavardhana iti ||29|| rAjAnaM nAgabhujaM nAma taddAso idamabravIt | cAturdvIpena rAjyena zakyaM prAptuM subhASitaM ||30|| bodhisatvo’bravIt | cAturdvIpaM ca te rAjyaM demi kSipramudIraya | etAM subhASitAM vAcAM mA vilamba bravIhi me ti ||31|| tatra imaM zlokaM subhASitaM taddAso’bravIt | lomotpATanatulyamAhu viduSa: prAjJasya yA vikriyA tasmA jJAnabalaM sametiya punardoSAM samUlAM nayA | chittvA doSavivarjitena manasA saMbhAti saMgha: zuci: bhAti lokaguru: satAmanugato’nikSiptabhAro zuciriti ||32|| @071 evaM subhASitArthAya prapAte patita: puna: | bhUya: subhASitArthAya potastyakto mahArNave ||33|| bhUyo akSINi tyaktAni zrutvA gAthAM subhASitAM | agniskandhe puna: patita: zrutvA gAthAM subhASitAM ||34|| bahUni evamAdIni duSkarANi jinarSabhA: | subhASitAnAmarthAya pratipadyante mahAyazA ||35|| evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho jinaputra bodhisatvA: tRtIyAyAM bhUmau vartante kathaM caturthAyAM bhUmau vivartanti iti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | caturdazabhirbho dhutadharmadhara AkArairbodhisatvA: tRtIyAyAM bhUmau vartamAnA: caturthAyAM bhUmau vivartante | katamehi caturdazehi | akSavaMkadyU takrIDAnuyogamanuyuktAzca bhavanti | atyabhIkSNaM vivekaM sevanti | rAjyaM ca kArApayamANA lobhenAbhibhUtA atrAntaravijitavAsinAM sarvasvahAriNo bhavanti | aparAdhaM ca ananuyujyA vadhamAkSepayanti | vadhyAMzca na saMgopAyanti | puruSAMzca vadhrayanti | vipratipannAzca bhavanti | na ca bhogayAtrAyAM saMvibhajanti vidyamAneSu vibhaveSu | pravrajitvA ca samyaksaMbuddhAnAM bhASatAM vA bAhuzrutyaM na paryApnu- vanti | purA praNidhitvA ca bAhuzrutyaM na dezayanti | AmiSapratibaddhAMzca sevanti na dharmapratibaddhA | na cAbhIkSNaM buddhavarNaM bhASanti | samyaksaMbuddhAMzca lokasamatAye dezenti | na ca samyaksaMbuddhAM lokottarA iti bodhayanti | imehi bho dhutadharmadhara caturdazabhirAkArai: bodhisatvA: tRtIyAyAM bhUmau vartamAnAzcaturthAyAM bhUmau vivartanti | ye hi kecidbho dhutadharmadhara bodhisatvA: tRtIyAyAM bhUmau vartamAnA: caturthAyAM bhUmau vivartensu: vivartanti vivartiSyanti vA sarve te imehi caturdazehirAkArairnAto bhUya iti | @072 evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho jinaputra bodhisatvA avaivartiyA prathamaM cittamutpAdayanti bodhAya kevarUpeNa sukhena yujyanti kevattakAzca satvA sukhasAtasaMgatA bhavantIti | evamukte AyuSmAnmahAkAtyA- yana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASi | sarvasatva sukhasAtasaMgatA saMbhavanti yadacintyamadbhutaM | jAyate yada mano maharSiNAM bodhimArgaparibhAvanAtmakaM ||36|| saptarAtramitinizcayAzca ye ye’pi te nirayadAruNAlayA | ye ca pretabhavaneSu prANino te bhavanti sukhitAzca nAma ||37|| saptarAtraM na cyavanti prANino bodhisatvakuzalAnukaMpayA | kSubhyate ca vasudhA sasamudrA saprabho bhramati merumastaka: ||38|| bhUmi sandhiSu ayaM pravartate nizcalA nabhasi nAtra saMzaya: | teSu sarvazubhakarmarAzinAM tejasA bhramati sarvasaMtataM ||39|| atha khalu nAmatidevo nAma trAyastriMzako bodhisatvo bhUto ekAMsamuttarAsaGgaM kRtvA yena bhagavanto dRSTo tenAMjaliM praNamayya bhagavantamabhistuta: saMmukhaM vazIbhUtagaNasya imai: zlokai: | @073 yasya rUpaM hemAbhAsaM taruNaraviavihatavapuM virAjitatejasA dvAtriMzadbhi: pUrNai: pUrNaM kuzalacarapuruSakathitai: sulakSaNalakSaNa: | zIlenAgryaM saMpUrNAbhaM dharaNinagagurutarabalaM balottamadhAriNaM te vande zAntaM te dAntaM...smRtivinayakuzalaM surAsurasatkRtaM ||40|| dIrghaM kAlaM citrAcAro kuzala ativipulaphalado bhavakSayakAMkSayA zlAghyairnAnai: maitrIpUrvairbahuvividhajanitakuzalai: zamAbhimukho muni: | tyaktvAvAsaM nityaM vidvAnasurasuramahitaM sukhitaM satvapratibodhane ikSvAkUnAM vaMzodbhUto dharaNitalamavatari yaza: sthito acalAdhRti: ||41|| mAyAyA devyA: kukSismiM praviziSu sa kumudasadRzo varo gajarUpavAM evaM...lokAloka: tuSitavarabhavananilayaM vihAya ihAgata: | satvAM mattAM andhAM dRSTvA vimatipathaviSamapatitAM samuddharituM prajA: tasmiM kAle ratnAkIrNA vividhanidhinicayabharitA cacAla vasundharA taM zAkyendraM cAritrADhyaM smRtinibhRtamadhiguNacitaM avandi mahAminiM ||42|| prAsAdAgre devI mAyA surapatipravarabhavane vA sukhai: pravicAyate nRtyairgItairlAsyairvAdyai: zcavaNahRdinayanasubhagai: sureSviva devatA | sA devI rAjAnaM khinnaM vadati vanavaraM mahipate brajeyaM yadicchasi lumbodyAnaM puSpAkIrNaM madhumadhuraparabhRtarutaM manohRdinandanaM ||43|| gatvA tasmiM strIbhi: sArdhaM pravicarati muditasukhitA vane vanalolayA sA codyAnaM paryaNvantI taruNalatakizalayadharAM dadarzatha lumbinIM | tasyA: zAkhAM...gRhyAna paramaratisukhamuditA salIlaavasthitA sA tatra zAkhAM rakSantI janayi jinamajitamanasaM mahAmunimuttamaM ||44|| zItoSNe ca dve vAridhAre pravarakusumabharite jinaM yatra snapayiMsu taM @074 devA jAyantaM jAtamAtraM nRpatiM surabhuvanamahitaM trilokamahezvara | sAnukrozaM lokAtItaM zaraNamiha divi ca bhuvi cA jarAmaraNAntakaM aprAptaM taM bhUmau dhIraM kamaladalasadRzanayanaM surAsuranandanaM ||45|| hRSTA tuSTA devA sarve tridazaprabhRtibhavanacyutA pratisthihiSurvanaM ikSvAkUnAM vaMzodbhUto dharaNitalamavatari yazasthito acalAdhRti | vikramAMzca sapta pUrNaM mRgavRSarAjAmatiriva rasamAnIkaM jyeSTho zreSTho lokAgro’haM na ca mama puna jaramaraNA hato bhavupadrava: ||46|| chatraM daivaM ratnAkIrNaM sphaTikarucirakusumacitraM sitAbhrasitaprabhaM hastA muktaM sthAye sAmaM samabhicchadi nRpatitanayaM vihAyase utthitaM | vAlaizcograi: zaMkhAjAbhairmRdubhirupacitamanupamaM divaukasanirmitaM uccairdaNDaM muktAzvetaM bhramati maNikanakavikRtaM sucAmaravIjanaM ||47|| dundubhyo cA meghonnAdA pavanakhagagaganaparigA nadanti mahatsvarA: puSpaughAzcA divyA sRSTA marubhi jinabalavaramukhe sacandanacUrNitA: | saMtoSAtIzayayuktebhi: suramarU jayati sukhakaro rase ravaNIzatai: kSubdhAsannA nAnAratnA udadhibhuvi talasalilayostathAgatatejasA iti ||48|| iti zrImahAvastuavadAne tRtIyA bhUmi: samAptA || evamukte AyuSmAnmahAkAzyapo AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho jinaputra bodhisatvA avivartikatAye sansthihanti kevattakAni karmANi asthAnatAye samupacaranti iti | tata: kAtyAyanasthaviro jinazAstravizArada: | kAzyapaM dhutadharmANaM gAthAbhiradhyabhASata ||1|| @075 yAni karmANi sevante bodhisatvA vijAnatha | asthAnatAye na sevante yAni tAni vijAnatha ||2|| mAtaraM pitaraM caivApyarahantaM tathaiva ca | jIvitA na viropenti bodhisatvA mahAyazA: ||3|| saMghaM ca ten a bhindanti na ca te stUpabhedakA | na te tathAgate cittaM dUSayanti kathaM cana ||4|| na te pApAni sevanti viparItAye pRSTiye | alpaM kRtaM na nAzenti kiM mama punaryaM bahuM ||5|| saMsarantA ca saMsAre na jAtu dRSTipUrvake | pratirajyanti dharmArthe puNye vAjJAnapUrvake ||6|| yasya vRkSasya chAyAyAM sIdanti ca zayanti ca | na tasya patrahiMsA ca nag hAtenti ca roSitA: ||7|| daza karmapathAM kuzalAM sevanti puruSottamA | na ca mantraM prayojenti parasya dehaghAtakaM ||8|| karmas aMnizritA: santa: kautUhalavini:zritA: | Apatsu na viSIdanti na ca modanti vRddhiSu ||9|| kAyakarma vacIkarma manokarma tathaiva ca | adhyAzayAzca parizuddhA: dAnapAramitA ca yA ||10|| aSTamIprabhRtiM bhUmIM gatA te anivartiyA | ekAMzena zubhaM karma sevante lokapUjitA: ||11|| prathamAM ca upAdAya bhUmIM yAvacca saptamI | vyAmizraM karma sevante bhUmISvetAsu janottamA ||12|| @076 evamAdIni karmANi sevamAnA mahAnarA: | lokAnAmanukaMpArthaM pUrenti bhUmayo dazeti ||13|| evamukte AyuSmAM mahAkAzyapo AyuSmantaM mahAkAtyAyanamuvAca | ye puna: bho jinaputra bodhisatvA avaivartikA sAmante pRthagjanatAye apAyAM apAyAM yAnti AhosvidaM neti | sAmante pRthagjanatAye avarAvarAzca gatiyo gacchanti AhosvidaM neti | evamukte AyuSmAM mahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | ye ime bho dhutadharma- dhara bodhisatvA avaivartikadharmA te saptasu bhUmiSu na kathaMcitkiMcitkadAcit yarDcchayA nirayaM pi gacchanti tiryagyoniM vA gacchanti daridrA vA bhavanti durbalA vA | atha khalu brAhmaNA bhavanti pratyekabrAhmaNA vA indrAzca upendrAzca yakSAdhipatayazca yakSAzca nAgAzca nAgarAjAnazca gandharvA gandharvAdhipatayazca cakravartinazca prAdezyAzca rAjAna: agrAmAtyAzca zreSThinazca janapadapradhAnAzca rAjaputrAzca zreSThiputrAzca agramahiSIputrAzca nAyakAzca sarvazauryavIryAzca bhavanti balasampannA: ca bhavanti ullokanIyAzcAvalokanIyA- zcAbhivandanIyAzcAdeyavAkyAzca bahujanapriyAzca bahujanakAntAzca bahujanamanApAzca saMkIrtanIyAzca prahlAdanIyAzca mahAdhanAzca mahAvibhavAzca mahAparivArAzca mahotsAhA mahAtejAzca bhavanti | yadi kecitkathaM cidAryApavAdaheto: saptasu bhUmiSu vartamAnA avIciM mahAnirayaM gacchanti atha khalu pratyekanirayaM gacchanti | preteSu atyantakAyeSu nopapadyanti | asureSu nopapadyanti | kSudratiryagyoniM na gacchanti | uttarakuruSu nopapadyanti | strItvaM na gacchanti | vipaNDakatvaM na gacchanti | atha khalu sarvAsu dazabhUmiSu puruSA bhavanti sarvAMgapratyaMgopetA: avikalendiyA | yazca bodhisatvo bodhisatvaM jIvatAdvyaparopayati samyaksaMbuddhazrAvakaM vA zrotApannaM vA ye vA satvA pratyekabuddhatvAya viniSThAstathArUpaM pudgalaM jIvitAdvyaparopayitvA nirayaM gacchati | yaM bodhisatvA: saptasu bhUmiSu prANAtipAtaM vA karonti adattaM vA haranti sarvaparipUrNaM vA akuzalakarma na samarthaM @077 bodhisatvaM nirayaM nayituM | yAni ca karmANi bodhisatvai: purato praNidhAnasyopa- citAni akuzalAni tAni ca prathamacittotpAdAya AvRtAni tiSThanti yathA mahatA zailena mRgasaMgho | asaMprAptasya praNidhicittaM dvitiyatRtIyacaturthapaMcamaSaSThasaptamAsu jAtiSu vipacyati antazo zIrSaparitApenApi | evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho jinaputra bodhisatvA avaivartikA samyaksaMbuddhAnArAdhayitvA agArasthA anagAriyaM pravrajanti te tathAgatA: kevarUpeNa ovAdena ovadantIti | tata: kAtyAyanasthavira: kAzyapaM idamabravIt | dRSTAntehi viviktAbhi: kathAbhiranupUrvaza: ||14|| bodhisatvacaritaM mahApakaM jAtakAparamateSu kovidA | dezayanti damadAnasaMvaraM bodhisatvapariSAya IzvarA ||15|| yo mahAjanahitAya sevate karmamapratisamaM narottama: | ityeva taM ca matimAM tathAgato bodhisatvapariSAya bhASati ||16|| so prabhu: bhagavato pravucyati jJAnapUrvakamupeti duSkaraM | tasya loki sadRzo sudurlabho bodhisatva iti zAsane jina: ||17|| @078 evamAdikaM bho dhutadharmadhara samyaksaMbuddhA bodhisatvaparSAyaM dharmaM dezayantIti | evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamidamuvAca | yAnI- mAni bho jinaputra jAtakAni jinabhASitAni imAni kuta:prabhRtikAni vijJeyAnIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamidamuvAca | yAnImAni bho dhutadharmadhara jAtakAni jinabhASitAni imAM aSTamAM bhUmIM prapadyantIti | evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamidamuvAca | kuta: prabhRti bho jinaputra bodhisatvA: sarvasvaparityAgAMzca parityajanti duSkaraparityAgAM- zceti | evamukte mahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | aSTamAM bhUmiM prabhRti bho dhutadharmadhara bodhisatvA: sarvasvaparityAgAMzca parityajanti duSkaraparityAgAMzca kurvanti iti | aSTamAM bhUmiM prabhRti bho dhutadharmadhara bodhisatvA: samyaksaMbuddhapUjayA pUjayitavyA iti | tatredamucyate | aSTamAM prabhRti bhUmiMbodhisatvA jinAtmaja | samyaksaMbuddhA iti draSTavyA ata: prabhRtyanivartiyA: ||18|| ata: prabhRti dhyAnAni gambhIrANi labhanti te | ata: prabhRti uttaptaM jJAnaM teSAM pravartate ||19|| ata: prabhRti bhASanti vAcAM jJAnapurogamAM | ata: prabhRti kucchattA AyuM muJcanti paNDitA: ||20|| ata: prabhRti yA zuddhA tAM jAtimanuyAnti te | ata: prabhRti yaM zuddhaM tadrUpamanubhavanti te ||21|| ata: prabhRti yaM liGgaM icchanti bhavanti tathA | ata: prabhRti yaM deva icchanti bhavanti tathA ||22|| @079 ata: prabhRti tIrthikA vA bhavanti bhavasUdanA: | ata: prabhRti kucchanti kAmAM zaMsanti nirvRtiM ||23|| ata: prabhRti bhUyiSThA bhavanti vadatAM varA: | ziSyA devAtidevAnAM saMbuddhAnAM yazasvinAM ||24|| adhyeSyanti tata: paretya buddhairdharmaprakAzanai: | dharmaM dezayatha prAjJA pratigRhNatha RSidhvajaM ||25|| ata: prabhRti vinayanti arhatve subahuM janaM | ata: prabhRti vinayanti zaikSabhUmau bahuM janaM ||26|| ata: prabhRti anubaddhA devA yakSA saguhyakA: | bodhisatvaM mahAsatvaM yAvatprAptA svayaMbhutA ||27|| ata: prabhRti tadrUpaM agryaM sadevake loke | ata: prabhRti varNo pi tejokIrtiyazobalaM | lokena viSamaM bhavati bodhisatvAnamuttamaM ||28|| anutpAdAcca buddhAnAM paMcAbhijJA bhavanti te | naSkramyamanuvarNayanti kAmeSu doSadarzina: ||29|| ata: prabhRti devAzca asurA brahmaNA saha | guNai teSAM anurajyantA Agacchanti kRtAJjalI ||30|| vazIbhUtAna yA ceSTA bodhisatvAna tAdRzI | aSTamAbhUmiM yA ceSTA bhavanti tAdRzI tathA ||31|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye ime bho jinaputra bodhisatvA avaivartikA: cakravartirAjyAni kArayanti kevarUpaM dharmaM dezayanti satvAnAM anutpAde ca buddhAnAM kevarUpeNa saMgraheNa satvA saMgRhNanti kevarUpAM ca janatAM @080 upekSanta iti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | ye ime bho dhutadharmadhara bodhisatvA avaivartikA cakravartirAjyAni kArayanti te satvAnAmevaM dharmaM dezayanti | dazakuzalakarmapathasamAyuktA satvAnAmanudarzayanti | mA bhavantu prANi- vadhamadattaharaNaM rakSitavyAni paradArANi anRtapizunaparuSamabaddhapralApAbhidhyAvyApAda- mithyAdarzanAni varjayitavyAnIti dezenti | hiraNyasuvarNasya dhanasya agrato nive- zanasya rAzayo upasthApayitvA evaM ca vadanti | vaikaliyaMyasya yena ito sag RhNatu dhanaM | dharmalabdhA mama bhogA mA bhavanto viSIdatha ||32|| ahaM mAlyaM ca gandhaM ca dhUpaM cUrNaM manoramaM | dadAmi mA viSIdantu bhavanto ramyatAmiti ||33|| evamukte mahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | kevarUpai: karmabhi- rbodhisatvAnAM cakravartirAjyAni kArayamANAnAM saptaratnAni bhavanti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASe | yatha labhati manujavRSabho cAturdvIpo prabhUtadhanakozo | saptaratanAni rAjA ahaM idamudIrayiSyAmi ||34|| taruNaravimaNDalanibhaM pravaradazazatArasaMcayamanojJaM | cakraratanaM naravaro purimakuzalas aMbhavaM labhati ||35|| paricAravidhisaMyuktaM dadAti dAnamanavadyasaMkalpe | ajitajayamapratihataM tena naravaro labhati cakraM ||36|| himanicayakumudavarNaM saptAGgapratiSThitaM mahAnAgaM | anilabalatulyavegaM hastiratanamadbhutaM labhati ||37|| @081 durgeSu ca viSameSu ca saMkramamarisUdano pratiSThapiya | tena khagapathegAmiM gajavararatanaM....labhati ||38|| tada bhRMganIlaM suvarNamanilajavakezariM samudyatapAdaM | pratilabhati turagaratanaM sukRtakuzalas aMcayo rAjA ||39|| hayanavarehi parivahI mAtApitaraM guruM tathAcAryaM | tena kuzalena rAjA azvaratanaM adbhutaM labhati ||40|| maNiratanamanupamavarNaM vaiDUryeNa zIramanupasaMpannA | … … … … …… … … … ||41|| … … … … … … … … …| labhati pramadAM manApAM ratanavaramanantabalavIryai: ||42|| pUrvabhave hi nivAse svadArasantoSasaMyamAbhirato | AsIcca narAdhipatI strIratanaM tena so labhati ||43|| ADhyaM vividhadhanavaraM prabhUtanidhinicayasaMcayopetaM | gRhapatiratanamudAra pratilabhati mahAvazI rAjA ||44|| vividhadhanasaMcayAnAM dAtA guruSu gurugauravopeto | tena sag RhapatiratanaM pratilabhati prabhUtadhanakuzalaM ||45|| nayanayajJaM medhAviM vyaktaM nAyakadhvajaM cAturdvIpaM | pariNAyakaratanavaraM pratilabhati mahIpati: virato ||46|| mArgagato praNaSTAnAM hatahatanayanAnAM dezayi mArgaM | tena pariNAyakavaraM labhati ratanaM uttamanAyakaM ||47|| etairdhutadharmadharA karmehi samutthitAni ratanAni | tena ca eva narendro dharmeNa mahIM prazAsayati ||48|| @082 evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye ime hi bho jinaputra bodhisatvA: prathamacittamutpAdayanti te katibhirAkAraizcaturthyAM bhUmau vartamAnA: paMcamAyAM bhUmau vivartante | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapameta- duvAca | ye ime bho dhutadharmadhara bodhisatvA: prathamacittotpAdA saptabhirAkAraizcaturthyAM bhUmau vartamAnA: paMcamAyAM bhUmau vivartante | katamehi saptahi | bhikSuNIdUSakAzca bhavanti | puruSadUSakAzca bhavanti | paNDakadUSakAzca bhavanti | mantrabalena cApi parasya asantaM rogamutpAdayanti | suzolavantAMzca zIlAccyAvayanti | ahirIkAzca bhavanti | ano- trApiNazca bhavanti | ye kecidbho dhutadharmadhara bodhisatvA: prathamaM cittamutpAdayanti te imebhi: saptabhirAkAraizcaturthAyAM bhUmau vartamAnA: paMcamAyAM bhUmau vivartanti | ityeSA bhumirupadiSTA caturthI sugatAtmaja | ramaNIyA bodhisatvAnAM ye te bodhiparAyaNA iti ||49|| iti zrImahAvastuavadAne caturthI bhUmi: samAptA || evamukte AyuSmAnmahAkAzyapo AyuSmantaM mahAkAtyAyanametaduvAca | bho jinaputra bodhisatvA avaivartikA catUrthIbhUmito ye paMcamAM bhUmiM saMkrAmanti teSAM katamaM sandhicittaM bhavatIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | AdIptAM sarvabhavAM pazyanti rAgadveSamohebhya: azaraNyaM nirAnandaM sandhicittaM catu:- paMcamAnantaraM bhavatIti | evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho jinaputra samyaksaMbuddhena bhagavatA paMcamAyAM bhUmau samyaksaMbuddhA: pUjitAsteSAM samyaksaM- buddhAnAM kAni nAmAni gotrANi kevattA zrAvakasannipAtA kevattikA prabhA kevattikamAyu:- pramANamiti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthA- bhiradhyabhASi | @083 zAkyamuni nAma jinavaro abhUSi vazibhUtakoTiparivAro | vyAmaprabho girighano kanakagirinibho nihatazatru: ||1|| SaDvarSasahasrANi Ayu: puruSottamasya tatkAlaM | nAmaM tasya yazavrato abhUSi atisundaro buddho ||2|| gotreNa gautamo’sau ayaM ca bhagavAntadAsi zreSThisuto | yvAgUdAnaM datvAM buddhapramukhe kRtA praNidhi: ||3|| yaM maye kuzalamupacitaM saMzliSya saMghe arhante dattvA | tena paramArthadarzI bhaveyamakhilaM mamaM puNyaM ||4|| antimavataraNagAmI sundaro sudarzano nAma narasiMha: | bhAradvAjasagotro prabhA ca dazayojanA tasya ||5|| vazibhUtAnAM koTi parivAro tasya satvasArasya | dazavarSasahasrANi Ayu: tada mAradamakasya ||6|| rAjA ca cakravarti abhUSi dharaNIMdharo tin Amena | so taM jinaM sudarzanaM saziSyasaMghaM idamuvAca ||7|| sarva hitopadhAnaM ahaM ti demIti paNDito avacI | evaM ca bhaveyamahaM praNidhesi paraM praNidhi rAjA ||8|| jarAmaraNasya sAgaragatAM alIno janatAM tAreyyaM | ………………………………..||9|| anupahatakuzalamUlo abhUSi bhagavAM narezvaro nAma | gotreNa ca vAsiSTho AbhA dazayojanA tasya ||10|| vazibhUtAnAM koTI parivAro tasya dvAdaza Asi | nava ca varSasahasrANi manujAna tadA abhUSyAyu: ||11|| @084 rAjA ca cakravarti abhUSi aparAjito tin Amena | so dazabalaM narendraM prasannacitto idamuvAca ||12|| saptaratanAGgacitrA imAM anekaratanasampattIyo | zIti caturuttarA tava vibhU vihArAnahaM demi ||13|| so taM dAnaM dattvA tasmiM narezvarake anupraNidhiM | praNidhesi evaM bhaveyamadhigaccheyaM jinabalAni ||14|| vijayo nAma amAtyo abhUSi pUrvaM jina: suprabho nAma | gotreNa kAzyapo’sau prabhA ca dazayojanA tasya ||15|| tasya ca ziSyasaMgho aSTAdaza koTo dhUtarajAnAM | viMzannarANa Ayu: varSasahasrANi tatkAlaM ||16|| so vandya jinavaraM taM vijayo nimantrayI bhavanirghAtiM | adhivAsayati dazabalo atha vijayo harSito Asi ||17|| agreNa praNItena ca adhigatasvAdena bhakSyabhojyena | santarpayitvAnugataM praNidhesi tadA anupraNidhiM ||18|| so’hamapi bhaveyamevaM naravaramahito naramaruNa hitakaro | tenApi nAyakavaro dazabalo bhave vAdizArdUlo ||19|| AsItpUrvaM buddhastathAgato ratanaparvato nAma | gotreNa gautamo’sau prabhA ca dazayojanA tasya ||20|| triMzatmanuSyakoTyo parivAro Asi dAntacittAnAM | varSasahasrANi viMzaM Ayu: tadAsi manuSyANAM ||21|| rAjA ca cakravartI abhUSi tatkAlamacyuto nAma | jinakramANi nipIDiya idamavaci varaM naramarUNAM ||22|| @085 prAsAdasahasrANi mahyaM naranAgA caturazItiM | tAni samalaMkRtAni saziSyasaMghasya ahaM demi ||23|| adhivAsanAM viditvA rAjA....prItamano | anupraNidhiM praNidhesi purato varalakSaNadharasya ||24|| kuzalena anena ahaM kuzalopacitavarANAM caritAnAM | durantakavIryakarmo bhaveya nAtho anAthAnAM ||25|| gaganatalavimalacitto saMbuddho kanakaparvato nAma | abhUSi naratAmahito kauNDinyo nAma gotreNa ||26|| tasya zubhakarmajAtA zarIraprabhA abhU yIjanAni SaT | paMca vazIbhUtAnAM koTIyo ca parivAro’sya ||27|| daza SaDvarSA AyuM tadA abhUSi manujAnAM ca caturdaza sahasrANi | varSANAM saptatriMza varzasahasrANi ityeva ||28|| Asi tad cakravartI rAjA priyadarzano ti nAmena | saptaratanadyutImAn cAturdvIpa: pRthivipAlo ||29|| so kanakavarNaparvataM saMbuddhaM kramavareSu nipatitvA | yAcati sAmAtyagaNo muktAhArAntapuro prAha ||30|| mama nagaranigamabharitaM rAjyaM caturo mahAdhanadvIpA: | tAntava dadAmi vIrA saziSyasaMghasya nirapekSa: ||31|| yadbhojanaM RSINAM yadvastraM yA ca oSadhividhIyo | yAni zayanAsanAni ca prAsAdavare tathA yeva ||32|| ni:sRSTameva sarva paribhojyaM yasya dvAdazAkAraM | mama pravararUpadhAri anukampArthaM kuruhi karuNAM ||33|| @086 etaddattvA dAnaM so pArthivalambako anupraNidhiM | praNidhesi prItimAnaso purato saMpUrNakuzalasya ||34|| paramArthaM zUkSmadarzI vaizAradyavarapAramiprApta: | tenAhaM nAyakavaro bhaveya sarvopadhikSayakaro ||35|| dvAtriMzalakSaNadharo bhagavAnnAmena puSpadanto ti | abhUtparamArthadarzi vatso gotreNa saMbuddho ||36|| tasyApi yojanAni nava zarIraprabhA jinapravarasya | vazibhUtakoTiyo catustriMzaddazabale samanubaddhA: ||37|| paMcAzaM ca abhUSi varSasahasrANi Ayu:parimANaM | manujAna evaM na vimati kAryA tatropadezasmiM ||38|| pArthivo caiva narapatI taM kAlaM Asi durjayo nAma | upagamya puSpadantaM vandati pAdAM saparivAra: ||39|| kRtakarapuTo prasanna: naraprabho puSpadantamidamAha | adhivAsayatu me dazabalo saptAhaM bhojanavidhAnaM ||40|| adhivAsanaM viditvA rAjAsya durjayordhvabala eva | chAdayati medinitalaM suvarNapaTTehi rucirehi ||41|| tatra ratanAmayAni vinikSipati AsanAni citrANi | bhojanavidhiM ca citrAM sthApayati sugandhipratyagrAM ||42|| saptaratanAmayAni chatrANi naramarUNAM aSTazataM | ghorenti bhUSaNadharA citrAbharaNadhAriNo puruSA ||43|| evaM ekaikasya vazibhUtasya dhArenti hRdimano | chatraratanaM vicitraM zazizaMkhatalopamaM vimalaM ||44|| @087 santarpayitva rAjA saparivAraM puSpasAhvayaM sugataM | atha manasA praNidheti tadA va so taM anupraNidhiM ||45|| tvamivamahaM saMbuddho dharmaM parkAzayeya naramarUNAM | … … … … … … … …||46|| dvAtriMzallakSaNadharo nAmena latitavikramo saMbuddho | Asi bhagavAM bhavanudo vAsiSThagotro dhutakilezo ||47|| tasya ca svazarIrajAtA prabhA abhU yojanAni triMza duve | vazibhUtakoTiyo ca triMza naravarasya parivAro ||48|| AyuM tadA narANAM varSasahasrANi Asi caturazItiM | rAjA ca tadA AsI caturaMgabalo priyo manApo ||49|| prAsAdakoTiyo ca catvAriMzaM anekaratanAnAM | kArayati bhUmipAlo pravara ekaM ca prAsAdaM ||50|| zayyAsanaM ca vipulaM kArayate pArthivo nirupavadyaM | bhojanagilAnapraccayamRSiyogyaM sannivezeti ||51|| bhagavato niryAtitvA saziSyasaMghasya so anupraNidhiM | praNidheti hRSTacitto rAjA purato dazabalasya ||52|| durlabhasadRzo asama: dazabalo ca jarAmaraNavimatimathano | bhaveya zreSTho naramarUNAM kugaNIgaNavacanamathano ||53|| dvAtriMzalakSaNadharo bhagavAM AsI mahAyazo nAma | gotreNa kAzyapo so vistIrNayazo amitakIrti: ||54|| zarIrabhAsA tasya paMcAzaM yojanAni puNyavato | vazibhUtakoTiyo ca tasyAsI paMcapaMcAzaM ||55|| @088 varSasahasrANi tadA caturazItiM Ayu:parimANaM | Asi tadA manujAnAM caturguNa eSa caturazIti ||56|| rAjA tadA abhUSI nAmena so mRgapatisvaro nAma | cAturdvIpAdhipatirvipulabalavaro ajitacakro ||57|| so ratnaskandhazAkhAM vanakhaNDAM yojanAni SaNNavati | kArApayi bhUmipati pravarAM varavastrasaMchannAM ||58|| vaiDUryamaNitalAM ca kRtvAna vasudhAM vibhUSaNavicitrAM | aguruvaradhUpagandhAM sugandhapuSpAvakIrNatalAM ||59|| taM tatra vAdisiMhaM RSabhaM so bhojanena saptAhaM | tarpayati bhUmipAlo prasannacitto praNItena ||60|| taM suravaravanaupamaM tato vanaM tasya satvasArasya | niryAtayati prasanno divAvihAraM dazabalasya ||61|| dattvA sa rAjA....mahAyazasya saziSyasaMghasya | rAjA udagracitto praNidheti tadA anupraNidhiM ||62|| bahujanamahito svayaMbhU ananyaneyo bhaveya sarvajJo | kuzalena hi me tena tathagatabalo vibhU bhomi ||63|| vipulabalapuNyakozo nayAnayajJo jino ratanacUDo | Asi abhinIlanetro nirupamaguNasaMcayo dhIro ||64|| tasya ca prabhA zarIre yojanazatavistarA samantena | bhAradvAjasagotro sa sarvadarzI tadA Asi ||65|| tasya saMgho AsI navanavati koTiyI dhUtarajAnAM | varSANAM ca sahasrANi caturAzItiM tadA AyuM ||66|| @089 rAjA tada cakravarti abhUSi cAturdvIpo mahisthAmo | nAmena maNiviSANo zAsati dharmeNa yo janatAM ||67|| dvAnavati koTinayutAM prAsAdAnAmanekarUpANAM | kArayati bhUmipAlo taM ratanajinaM samuddizya ||68|| so pravarakAJcananibhaM naramarugaNasatkRtaM ratanacUDaM | bhojayati saparivAraM varSANi daza avizrAmaM ||69|| prathamadivasaM ca sugataM bhojetvA sArdhaM ziSyasaMghena | niryAteti naravaro prAsAdavarAM guNadharasya ||70|| so taM dAnaM datvA tasya mahApudgalasya rAjavaro | anupraNidheti praNidhiM prasannacitto jinasakAzaM ||71|| ucchinnamohajAlo prasannacitto asaMgapratibhAno | tAreyya sarvajanatAM saMsAramahArNave patitAM ||72|| evameva aprameyA paMcamyAM bhUmiyAM puruSasiMhA: | pratyekajinA tathApi zaikSAzaikSA ca jinaputrA: ||73|| saMpUjitA bhagavatA ime tathAnye tathAgatA: sarve | samupacita kuzalamUlaM arthe jagatasya sarvasya ||74|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye bho jina- putra bodhisatvA bodhAye praNidhenti te katibhirAkArai: paMcamAyAM bhUmau vartamAnA: SaSThAyAM bhUmau vivartanti | evamukte AyuSmAnmahAkAtyAyana: AyuSmantaM mahAkAzyapamuvAca | caturbhi bho jinaputra AkArairdhutadharmadhara bodhisatvA bodhAye ye praNidhenti paMcamAyAM bhUmau vartamAnA: SaSTyAM bhUmau vivartanti | katamehi caturhi | samyaksaMbuddhAnuzAsane pravrajitvA @090 yogAcArehi sArdhaM sambhuvaM kurvanti | aSTamake dhutavedanAgRddhA bhAvanA uttrasanti | zamathavipazyanAbhAvanAbahulAzca abhIkSNaM viharanti | AlaMbaNAlaMbaNacittaM hetuzo parikalpenti | ye hi keci bho dhutadharmadhara bodhisatvA bodhAya praNidhento paMcamAyAM bhUmau vartamAnA SaSThyAM bhUmau vivartanti sarve te imehi caturhi AkArehi vivartensu: vivartanti vivartiSyanti vA | ityeSA paMcamI bhUmI vyAkRtA saMnidarzitA | teSAM bahuvidhapuNyAnAM bodhisatvAna mAriSa iti ||75|| iti zrImahAvastuavadAne paMcamI bhUmi: samAptA | tata: sthavira: kAzyapa: kAtyAyanamathAbravIt | kiM cittaM bodhisatvAnAM paMcamAyAM vipazcitAM ||1|| tata: kAtyAyanasthavira: munikAzyapaM dhutadharmadharaM gAthayAdhyabhASi | alpAsvAdanibaddho yaM lokAvarto’tidAruNa: | … … … … … … jAyate ||2|| evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | kSetramiti | tata: sthavira: kAtyAyana: mahAkAzyapamathAbravIt | zrUyatAM lokanAthAnAM kSetraM tatvArthanizritaM ||3|| upakSetraM ca vakSyAmi teSAM paramavAdinAM | tAni nizamya vAkyAni zAsanaM ca naravara ||4|| ekaSaSTiM trisahasrANi buddhakSetraM parIkSitaM | ato caturguNaM jJeyamupakSetraM tathAvidhaM ||5|| evamukte AyuSmAM mahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | kiM punarbho @091 jinaputra sarveSu buddhakSetreSu utpadyanti samyaksaMbuddhA utAho keSucideva utpadyanti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASe | kicideva bhavati aparizUnyaM kSetramapratimarUpadharehi | kSetrakoTinayutAni bahUni zUnyakAni puruSapravarehi ||6|| durlabho hi varalakSaNadhArI dIrghakAlasamudAgatabuddhI | sarvadharmakuzalo atiteja: sarvasatvasukhatAdharasatvo iti ||7|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | khalu bho jinaputra ko hetu: ka: pratyaya: yaM ekasmiM kSetre dvau samyaksaMbuddhau nopapadyanti iti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASate | yatkAryaM naranAgena buddhakarma sudu:karaM | tatsarvaM paripUreti eSA buddhAna dharmatA ||8|| asamartho yadi siyAdbuddhadharmeSu cakSumAM | tato duve mahAtmAnau utpadyete tathAgatau ||9|| taM cAsamarthasadbhAvaM varjayanti maharSiNAM | tasmAddu ve na jAyante ekakSetre naraSaMbhau ||10|| na jAtu sAvazeSeSu buddhadharmeSu zruyyate | nirvRtA: puruSazreSThA atItAdhve jinAtmajA ||11|| @092 anAgatA atikrAntA saMbuddhA ye ca sAMprataM | kRtena buddhadharmeNa nirvAyanti narottamA iti ||12|| evamukte AyuSmAnmahAkAzyapa: AyuSmantaM mahAkAtyAyanamuvAca | katamAni bho jinaputra samprati anyAni buddhakSetrANi yatraitarhi samyaksaMbuddhA dharmaM dezayantIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASe | purastime dizo bhAge buddhakSetraM sunirmitaM | tatra mRgapatiskandho nAmena jinapuGgava: ||13|| purastime dizo bhAge buddhakSetraM kRtAgadaM | tatra siMhahanurnAma jino dvAtriMzalakSaNa: ||14|| purastime dizo bhAge duddhakSetraM vibhUSitaM | tatra lokagururnAma sarvadarzI mahAmuni: ||15|| purastime dizI bhAge buddhakSetramakaNTakaM | tatra jJAnadhvajo nAma zAstA zAsati prANinAM ||16|| purastime dizo bhAge buddhakSetramavekSitaM | tatra kanakabimbAbho jino nAmena sundara: ||17|| dakSiNasmiM dizo bhAge buddhakSetraM drumadhvajaM | tatra anihato nAma saMbuddho devanandita: ||18|| dakSiNasmiM dizo bhAge buddhakSetraM manoramaM | tatra nAmena saMbuddho cArunetro mahAmuni: ||19|| dakSiNasmiM dizo bhAge buddhakSetramakardamaM | tatra nAmena saMbuddho mAlAdhArI vinAyaka: ||20|| pazcimasmiM dizo bhAge buddhakSetramavigrahaM | tatra nAmena saMbuddho ambaro bhavasUdana: ||21|| @093 uttarasmiM dizo bhAgo buddhakSetraM manoramaM | tatra nAmena saMbuddho pUrNacandro vidhizruta: ||22|| heSTimasmiM dizo bhAgo buddhakSetraM suniSThitaM | tatra nAmena saMbuddho dRDhabAhustathAgata: ||23|| upariSTA dizo bhAge buddhakSetramanuddhRtaM | tatra buddho mahAbhAgo nAmena arisUdana: ||24|| buddhakSetrasahasrANi anekAni ata:paraM | buddhakSetrasahasrANAM koTI na prajJAyate’parA ||25|| buddhakSetrANAM zUnyAnAM koTI na prajJAyate’ntarA | lokadhAtusahasrANAM koTI na prajJAyate’ntarA ||26|| yathA saMsAracakrasya pUrvA koTI na prajJAyate | tathaiva lokadhAtUnAM pUrvA koTI na prajJAyate ||27|| atikrAntAnAM buddhAnAM pUrvA koTI na prajJAyate | praNidhentAna bodhAya pUrvA koTi na prajJAyate ||28|| avavartikadharmANAM pUrvA koTi na prajJAyate | abhiSekabhUmiprAptAnAM pUrvA koTI na prajJAyate ||29|| tuSiteSu vasantAnAM pUrvA koTI na prajJAyate | tuSitebhyazcyavantAnAM pUrvA koTI na prajJAyate ||30|| mAtu kukSau zayantAnAM pUrvA koTI na prajJAyate | sthitAnAM mAtu: kukSau tu pUrvA koTI na prajJAyate ||31|| jAyamAnAnAM vIrANAM pUrvA koTI na prajJAyate | jAtAnAM lokanAthAnAM pUrvA koTI na prajJAyate ||32|| @094 aGkeSu gRhyamANAnAM pUrvA koTI na prajJAyate | pAdAni vikramantAnAM pUrvA koTI na prajJAyate ||33|| mahAhAsaM has antAnAM pUrvA koTI na prajJAyate | dizAM vilokayantAnAM pUrvA koTI na prajJAyate ||34|| aGkena dhAriyantAnAM pUrvA koTI na prajJAyate | upanIyamAnAnAM gandharvai: pUrvA koThI na prajJAyate ||35|| pUrebhyo niSkramantAnAM pUrvA koTI na prajJAyate | bodhimUlamupentAnAM pUrvA koTI na prajJAyate ||36|| prApnuvantAnAM tathAgatajJAnaM pUrvA koTI na prajJAyate | dharmacakrapravartantAnAM pUrvA koTI na prajJAyate ||37|| satvakoTi vinentAnAM pUrvA koTI na prajJAyate | siMhanAdaM nadantAnAM pUrvA koTI na prajJAyate ||38|| Ayu:saMskAraM utsRjantAnAM pUrvA koTI na prajJAyate | nirvAyantAnAM vIrANAM pUrvA koTI na prajJAyate ||39|| nirvRtAnAM zayantAnAM pUrvA koTI na prajJAyate | dhyApiyantAnAM vIrANAM pUrvA koTI na prajJAyate ||40|| evametaM yathAbhUtaM zAstupUgaM vijAnatha | kvacitkvacicca saMbuddho buddhakSetreSu dRzyate ||41|| evamukte AyuSmAnmahAkAzyapo AyuSmantaM mahAkAtyAyanamuvAca | yadi bho jinaputrA ettakA samyaksaMbuddhA eko ca samyaksaMbuddo aparimitAn satvA parinirvA- payati nanu acireNa kAlena sarvasatvAnparinirvApayiSyanti | evamayaM loka: sarveNa @095 sarvazUnyaM bhaviSyati sarvasatvavirahita iti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapa gAthAbhiradhyabhASe | samanantarasaMpUraM zUnyaM bhavatu sarvadA | apratiSThamanAlambanaM niviSTaM bhavatu sarvadA ||42|| yattikA pRthivIdhAtu satvA bahutarakA ato | pRthagjanA khu nirdiSTA tena paramadarzinA ||43|| zRNvatAM puruSavarasya zAsanaM bahunAM kuta: | paryanto bheSyati satvAnAmiti uktaM maharSiNeti ||44|| evamukte AyuSmAnmahAkAzyapo AyuSmantaM mahAkAtyAyanamuvAca | ye ime bho jinaputra satvA samyaksaMbodhAye praNidhenti te katibhirAkArai: SaSThyAyAM bhUmau vartamAnA: saptamAyAM bhUmau vivartanta iti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahA- kAzyapamuvAca | dubhi khalu bho dhutadharmadhara AkArairbodhisatvA bodhAya praNidhento SaSThyAyAM bhUmau vartamAnA: saptamAyAM bhUmau vivartanti | katamehi dubhi | saMjJAvedayitanirodhasamA- pattiyo ca spRhayanti yasmiMzca kAle samyaksaMbuddhA satvaparijJayA ahaM mahAtmA zamIkaro tti devatAM satkRtya avahitazrotA zRNvanti | ye hi kecidbho dhutadharmadhara bodhisatvA: SaSThyAyAM bhUmau vartamAnA: saptamAyAM bhUmau vivartensu vivartanti vivartiSyanti vA sarve imehi dubhi AkArehi vivartanti vivartensu vivartiSyanti iti | evaM eSAM SaSThI bhUmirbhavati teSAM guNavarANAM | hariNapatInAM hitAna maharSiNAM bodhisatvAnAmiti ||45|| iti zrImahAvastuavadAne SaSThI bhUmi: samAptA || evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye ime bho dhutadharmadhara bodhisatvA: avaivartikA SaSThAto bhUmito saptamAM bhUmiM saMkramanti teSAM kevarUpaM @096 sandhicittaM bhavatIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapaM gAthAbhiradhyabhASata | Atmadamathe pravartayate cittaM paramamahAjanahitAna | yatsaptamAM bhUmi saMkramanti tathA bhUmiSu tatsandhicittamiti ||1|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye ime bho jinaputra bodhisatvA avaivartikA: te prathamAyAM bhUmo upAdAya kevarUpeNa kAyakarmeNa samanvAgatA bhavanti kevarUpeNa vAcAkarmeNa samanvAgatA bhavanti kevarUpeNa manakarmeNa samanvAgatA bhavanti kevarUpeNa sattvena samantAgatA bhavanti | evamukte AyuSmAnmahA- kAtyAyana AyuSmantaM mahAkAzyapamuvAca | ye ime bho dhutadharmadhara bodhisatvA avaivartikAsteSAM prathamAM bhUmimupAdAya imAni karmANi bhavanti | prANAtipAtavairamaNaM prANAtipAtavairamaNasya ca varNa bhASanti tadadhyAzayAnbhUmiSu satvAnprazaMsanti ye na paraM ca kiMcikitpApamitrasaMyogena prANAM jIvitAdvyaparopayanti | paraM saptahi bhUmIhi tehi vikrozamAnehi satvehi karuNAM pratilabhitvA zIlaM samAdiyitvA rAjyaM vA parityajya yadvA tadvA aizvaryaM tyaktvA agArebhyo’nagAriyaM pravrajitvA prANAtipAtavairamaNasya bahulaM dharmaM dezayanti | bhUtapUrvaM ca bho dhutadharmadhara saptamAyAM bhUmau vartamAno ayaM paramapuruSo rAjA kuzo nAma babhUva | tasya devI apratimA nAma abhUSI yeyaM yazodharA rAhulazirisya mAtA | yo cAyaM etarahi kAlapuruSo devadatta: so tadA jaTharo nAma pradezarAjA babhUva | tAM zrutvA devImapratimAM kAmarAgo mAnasaM paryAdinnavAM | so rAjJa: kuzasya dUtamapreSaye | dehi apratimAM devIM mama bhAryA bhaviSyatIti | atha na dAsi yuddhaM te sajjaM sajjaya vAhanaM ||2|| @097 yatte vyavasitaM rAja tadanupreSayasva me | atha nAnupreSayasi me sarAjyo vasameSyasi ||3|| etaM zrutvA kuzo rAjA bhAriyAmidamabravIt | zRNohi devi jaTharasya vacanaM brUhi nizcayaM ||4|| tato devI azruvegaM pramuMcitvA rAjAnaM kuzamuvAca | bhadra vata ahaM chedye ahaM bhedye narAdhipa | tvayA anatiriccApi zastrehi pAramiM gatA ||5|| jaTharasya ziraM rAja pazya samakUTaM mayA | chinnaM rudhirasaMklinnaM tava pAdeSu veSTatu ||6|| mayA tu jantunA tyakta: sonAhArIkRtaM zara: | jaTharasya bhittvA svadehaM bhUyo bhetsyati medinIM ||7|| azvapRSThe rathe skandhe vAraNasya kRtaM mayA | yodhanaravarAgre ca jaTharasyAntaM kRtaM mahaM ||8|| ahaM mantre ahaM sandhyA ahaM vacanakartRme | aghAtyamapi ghAtaye hetubhi: kAraNai: tathA ||9|| dvAbhyAMzca parimokSeyaM ahameva niropama | mama mAyA hyasaMkhyeyA loka: tRNamayo mama ||10|| gandhamAlyadharo rAjA prAsAdatalagocara: | strIsahasrAMkamAsRtya yathA ca nirutsuko siyA iti ||11|| atha bho jinaputra devI apratimA tathArUpaM upAyamAdezayi yenopAyena rAjA jaTharo vizvasta anta:puraM rAjJa: kuzasya pravizI vazamupAgato devyA apratimAyA | atha @098 sA devI apratimA rAjJo jaTharasya hRdaye padaM dakSiNaM kRtvA savyaM pAdaM gulphe pratiSThApya zlokAnimAnagAsi | yAM puSpitAM vanalatAM bhramarA: pibanti puSpAgame kusumareNuvicitrapakSA | naiva tvayA kupuruSa zrutapUrvarUpaM nAtrApare madhukarA: praNayaM karonti ||12|| yAM padminIM vanagajo aruhe kadAcit paMke jalapralulitAM madanAturAGga: | nava tvayA kupuruSa: zrutapUrvarUpaM nAtrApare vanagajA: praNayaM karonti ||13|| yA bhUmipAlamahitasya ure vitIrNA muktAkalApa iva saMramate nizAyAM | kamalAM tuvaM vyavasito anavadyagAtrIM prAptuM mahItalagato iva pUrNacandramiti ||14|| atha khalu bho dhutadharmadhara rAjA jaTharo tasmiM kAle vikrozati | prasIda devi zaraNaM prayacchatheti | tAM devImapratimAM kuzo rAjA uvAca | abhayaM dadAhi devI kApuruSasya zaraNaM upagatasya | tasya kRtAMjalipuTasya yAvaM eSu hi satAM dharma iti ||15|| bhUtapUrvaM bho dhutadharmadhara eSo bhagavAnugro nAma nAgarAjA ahituNDikena mantrau- SadhibalairvazanIta: sambAdhamApanno babhUva | so ca pramAdAt ahituNDiko bhraSTamantro babhUva | atha tasya ugrasya nAgarAjJo etadabhavat | prApyo khalvayaM mama kApuruSo bhasmIkartumiti | api tu naitadasmAkamanurUpaM dharmarakSAnuraktAnAmiti | zlokAnuvAca | @099 yo’pi tuvaM mama prApyo bhasmIkartuM svatejasA | bhraSTamantrasya te demi abhayaM jIva me ciramiti ||16|| bhUtapUrvaM bho dhutadharmadhara eSa eva bhagavAnsiMho mRgarAjA eSa cAyaM kupuruSadevadatto lubdhako babhUva | athainaM siMhayogyAvasthopavane vanavicAriM ekacaraM upAsInaM vizvastaM nirviceSTaM nirvRtamaparipazyantaM pUrvAzayopacitabaddhavaira: lubdhako digdheSuNA aviddha | so ca viddha: stimito gambhIradhairyopapanna: svabale paryavasthita: asantrasta ISadunnatazirodharo tadA tamasatpuruSaM bhItaM layanamupagataM nizAmya cintAmApanna: | prApyo khalvayaM mama adhamapuruSo girizikharaguhAvRkSarasAtalagato’pi hantuM | api tu na vareNa vairANi zAmyante iti kRtvA imaM zlokamuvAca | viSaliptena viddho'haM zareNa marmaghAtinA | adyaivaM na bhavettasya bhItasya nAsti te bhayamiti ||17|| bhUtapUrvaM bho dhutadharmadhara eSaiva bhagavAn sArthavAho babhUva saMmata: | sArtho cAnenaiva asatpuruSeNa devadattena dezikena sAthacaurairupaskRtena kAntArAdhvAnamArgapratipanna: | pUrvavairAnuSaGgapratibaddhamAnasastaM sArthacaurairghAtApayitumupasaMkrAnta: | taizca vANijai: sAtha- vAhapramukhaiste caurA nigRhItA dezikapUrvaMgamAzca vadhamupanIyantA vikrozantA azaraNA: sArthavAhameva zaraNamupagatA: dezikazca parAdhAparAddha: kRtAMjalipuTa: sArthavAhamabhayaM yAci | tasya bhavazatasahasraparicitA karuNAvihAriNo karuNA samutthitA prANahareSvapi teSu abhayaM dattvA dezikamuvAca | anuvAtaM mayA mukta: dhUmo dezaM vinAzayet | dezikaM saha caurebhya: anujAnAmi jIvitamiti ||18|| @100 bhUyazca bho dhutadharmadhara iminA eva ca bhagavatA rAjJA satA agramahiSyA: mahA- parAdhAparAddhAyA vadhasthAnaprAptAyA: yAcintyA abhayaM dattaM | pUrvopacitamArdavArjavasaMpanna agramahiSIM zAntvayitvA imaM zlokamuvAca | hantAsyA AmapAtreNa zastraM kAyena pAtayet | abhayante ahaM demi tacca sthAnaM yathApuramiti ||19|| evamAdIni bho dhutadharmadhara duSkarazatasahasrANi kRtAni bodhisatvehi ye avaivartikA evaM kAyena evaM vAcA evaM manasA | bahuvidhaguNayuktA saMsAraM saMsarantA bodhisatvAzca bhavanti | api tu karmavazamupAgamya guNasaMkSepakIrtitakriyA te bodhisatvA bhavanti | dRDhavikramA dhRtiyuktA: satyapratijJA ArjavA azaThA bhavanti | akRpaNAzca bhavanti | alolAzca bhavanti | mAdavAzca bhavanti | sAnukrozAzca vimardasahAzca aparyA- dinnacittAzca alolitacittAzca durdharSAzca durjayAzca satvayuktAzca tyAgasaMpannAzca pratijJAsaMpannAzca bhavanti | pratibhAnavantAzca vicitrapratibhAnavantAzca nayanasaMpannAzca atittigAzca bhavanti | paramArthAbhiniviSTAzca bhavanti | saMgRhItagrAhiNazca bhavanti | zucisamAcArAzca bhavanti | AniMjyacittAzca bhavanti | atIva bahumAnayuktAzca bhavanti | gurujanasajjanaupacArasaMpannAzca bhavanti | upAyakuzalAzca bhavanti | sarvakAryeSu sandhi- grahasaMyojakAzca bhavanti | rAjakAryeSu padasandhividuSazca bhavanti | pariSAskhalitavacanA ugravacanamarSayitArazca bhavanti | jJAnaketavo bahujanasaMgrahakuzalAzca bhavanti | samacittA anupakruSTavRttidvArAzca bhavanti | prasiddhakarmAntA abhyupapattikuzalAzca bhavanti | paradu:kheSu parikaraNakuzalAzca bhavanti | AsvAdAdInaveSu azithilamadhurAzca kutsita- darzaneSu doSasamudghAtakuzalAzca bhavanti | parakopInacchAdaneSu aparikhinnAzca bhavanti | phalanirvRtyaparikAMkSiNa: rAgadveSamohavivekakuzalamUlAzca bhavanti | klezavyayazamA- bhyupakArakuzalAzca bhavanti | sarvopakAriSu vicikitsAparivarjitAzca bhavanti | @101 sarvadharmeSu aparikhinnasaMkalpAzca bhavanti | gambhIrabuddhadharmeSu IhopasaMpannAzca bhavanti | paramArthAdhigame anupaliptakAyakarmavAkkarmamanokarmAzca bhavanti | bhavasajjIvatatve aparA- mRSTazubhakarmAzca bhavanti | jJAnaparamA asaMkliSTapratibhAnAzca bhavanti | buddhaviSayAbhi- lASiNa: apratyAdezanaparAzca bhavanti | jJAnaketava akhinnavacanA: pravarjanAkuzalAzca bhavanti | aduSTasvabhAvagatA parAbhavApagatAzca bhavanti | vigatasAvadyAzca bhavanti | trividhauddhatyaparivarjitAzca bhavanti | sthitalapA akAmakAminazca bhavanti | amaithuna- gAmina: sarvasatvasaMgrahaNaviduSakAzca lokamanupraviSTA: kRtanizcayabalAdhAnAzca bhavanti | sarvakarmeSu nAnAsthAnAsthAnakuzalAzca bhavanti satvAdyAzca ityevaM guNasaMpannA bhavanti | puGgavA asaMkhyeyaguNadhIrA satveSu samabuddhino bhavanti ca | atra ucyate | na zakyaM gaganasyAntaM gantuM sarvavihaMgamai: | na zakyaM sarvasatvehi guNA jJAtuM svayambhuvAmiti ||20|| ye ca bho dhutadharmadhara lokahitasukhArtha mantrA vA agadA vA satvAnAmupakArAye kalpenti sarve te bodhisatvehi praNItA | yAni ca bhaiSajyAni loke pracaranti satvAnAM hitasukhArtha sarvANi tAni bodhisatvebhya: upaziSTAni | yAni ca zAstrANi tattvanizcaya- yuktAni loke pracaranti sarvANi tAni bodhisatvanItAni | yacceha loke saMkhyAgaNanaM mudrAsthAnAni ca sarvA eSA bodhisatvAnAM nIti | yA vA imA loke saMjJA brAhmI puSkarasArA kharostI yAvanI brahmavANI puSpalipI kutalipI zaktinalipI vyatyastalipI lekhalipI mudrAlipI ukaramadhuradaradacINahUNApIrA vaGgA sIphalA tramidA dardurA ramaTha- bhayacaicchetukA gulmalA hastadA kasUlA ketukA kusuvA talikA jajarideSu akSabaddha sarvA eSA bodhisatvAnAM nIti | kanakarajatatraputAmrasIsamaNiratanakSetrANi sarvANyetAni bodhisatvAnAM nIti: | yAni yAni ca kAraNAni lokasya upakArAye kalpenti sarvANyetAni bodhisatvanItAni | tatredamucyate | @102 lokasya arthaviduSa: puruSapradhAnA: saMsAramapratisamA: parivartamAnA: | zreyazcaranti marumAnuSaguhyakAnAM paramo hi samudAgama IzvarANAmiti ||21|| evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye te bho jinaputra avaivartikAsteSAM kiM cittamutpadyate | evamukte AyuSmAn mahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | ye te bho dhutadhamadhara bodhisatvA avaivartikAsteSAM saptamAto bhUmito aSTamAM bhUmiM saMkramantAnAM mahAkaruNAsaMprayuktaM cittamutpadyate | ityeSA saptamA bhUmi bodhisatvAnamucyate iti | iti zrImahAvastuavadAne saptamA bhUmi: samAptA || evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | bhagavatA bho jinaputra samyaksaMbuddhena zAkyamuninA prathamAdvitIyAtRtIyAcaturthApaMcamASaSThAsaptamAsu bhUmiSu vartamAnena yeSu samyaksaMbuddheSu kuzalamavaropitaM teSAM samyaksaMbuddhAnAM kAni nAmAnIti | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | yeSu bho dhutadharmadhara samyaksaMbuddheSu bhagavatA zAkyarAjavaMzaprasUtena kuzalamUlamupacitaM teSAM vipulabalavarakIrtinAM nAmAni zRNuM | prathamata: satyadharmavipulakIrti: tata: sukIrti: lokAbharaNa: vidyutprabha: indrateja: brahmakIrti: vasundhara: supArzva: anupavadya: sujyeSTha: sRSTarUpa: prazastaguNarAzi: meghasvara: hemavarNa: sundaravarNa: mRgarAjaghoSa: AzukArI dhRtarASTra- gati: lokAbhilASita: jitazatru: supUjita: yazarAzi: amitateja: sUryagupta: candrubhAnu: nizcitAtha: kusumagupta: padmAbha: prabhaMkara: dIptateja: satvarAjA gajadeva: kuJjaragati: sughoSa: samabuddhi: hemavarNalambadAma: kusumadAma: ratnadAma: alaMkRta: vimukta: RSabhagAmI RSabha: @103 devasiddhayAtra: supAtra: sarvabandha: ratnamakuTa: citramukuTa: sumakuTa: varamakuTa: calamakuTa: vimala- makuTa: lokaMdhara: vipuloja: aparibhinna: puNDarIkanetra: sarvasaha: brahmagupta: subrahma: amaradeva: arimardana: candrapadma: candrAbha: candrateja: susoma: samudrabuddhi: ratanazRGga: sucandradRSTi: hemakroDa: abhinnarASTra: avikSiptAMza: puraMdara: puNyadatta: haladhara: RSabhanetra: varabAhu: yazodatta: kamalAkSa: dRSTazakti: naraMpravAha: pranaSTadu:kha: samadRSTi: dRDhadeva: yazaketu: citra- cchada: cArucchada: lokaparitrAtA du:khamukta: rASTradeva: rudradeva: bhadragupta: udAgata: askhali- tapravarAgra: dhanunAza: dharmagupta: devagupta: zucigAtra: praheti: prathamazatamAryapakSasya | bhagavAndharmadhAtu: guNaketu: jJAnaketu: satyaketu: puSpaketu: vajrasaMghAta: dRDhahanu: dRDhasandhi: atyuccagAmI vigatazatru: citramAla: Urdhvasadhni: guNagupta: RSigupta: pralambabAhu: RSideva: sunetra: sAgaradharapuruSa: sulocana: ajitacakra: unnata: ajitapuSyala: purASa: maGgalya: mubhuja: siMhateja: tRptavasantagandha: avadhyaparamabuddhi: nakSatrarAja: bahurASTra: AryAkSa: sugupti: prakAzavarNa: samRddharASTra: kIrtanIya: dRDh+azakti: harSadatta: yazadatta: nAgavAhu: vigata- reNu: zAntareNu: dAnapraguru: udAttavaNa: balabAhu: amitauja: dhRtarASTra: devalokAbhilASita: pratyagrarUpa: devarAjagupta: dAmodara: dharmarAja: caturasravadana: yojanAbha: padmoSNISa: sphuTa- vikrama: rAjahaMsagAmI svalakSaNamaNDita: ziticUDa: maNimakuTa: prazastavarNa: devAbharaNa: kalpaduSyagupta: sAdhurUpa: akSatabuddhi: lokapadma: gambhIrabuddhi: zakrabhAnu: indradhvaja: dAnavakula: manuSyadeva: manuSyadatta: somachatra: Adityadatta: yAmagupta: nakSatragupta: sumitrarUpa: satyabhAnu: puSyagupta: vRhaspatigupta: gaganagAmI zubhanAtha: suvarNa: kanakAkSa: prasannabuddhi: avipranaSTarASTra: udagragAmi: zubhadanta: suvimaladanta: suvadana: kulanandana: janakSatriya: lokakSatriya: anantagupta: dharmagupta: sUkSmavastra: dvitIyaM zatamAryapakSasya | pratyAsannabuddhi: satvasaha: manuSyanAga: upasena: suvarNacArI prabhUtavarNa: subhikSAkAnta: bhikSudeva: prabuddha- @104 zIla: nahInagarbha: anAlambha: ratanamudra: hArabhUSita: prasiddhavedana: sugandhivastra: suvijRmbhita: amitalocana: udAttakIrti: sAgararAja: mRgadeva: kusumahestha: ratnazRGga: citravarNa: padmarajavarNa: samantagandha: udAragupta: prazAntaroga: pradakSiNArtha: saMkSiptabuddhi: anantacchatra: yojanasahasradarzI utpalapadmanetra: atipuruSa: anivartikabala: svaguNazAkha: saMcitora: mahArAja: cArucaraNa: prasiddharaMga: trimaGgala: suvaNasena: vartitAtha: asaMkIrNa: devagarbha: suprItyarati: vimAnarAjA parimaNDanArtha: devasatva: vipulatarAMza: salIlagajagAmI virUDh+abhUmiriti | iti zrImahAvastuavadAne aSTamA bhUmi: samAptA || tato bhUyo dhutadharmadhara ato nantaraM bhagavAJcitrabhAnu: cArubhAnu: dIptabhAnu: rucitabhAnu: asitabhAnu: hemaratha: cAmIkaragaura: rajakaratha: suyakSa: akSobhya: apari- zrotavAhana: devAlaMkRta: subhUSitakhaNDa: zithilakuNDala: maNikarNa: sulakSaNa: suvizuddha: vimalajendra: devacUDa: mandAravagandha: pataMgacara: cArugandha: indracUrNa: zailarAjaketu: arimardana: maNicakra: vimalottarIya: satyAbharaNa: dRDh+avIrya: nandigupta: AnandamAla: cakravAlagupta: dRh+amUla: Anandacandra: brahmadhvaMsadeva: saumbhavatsabAhu: samIkSitavadana: satyAvatAra: supratiSThitabuddhi: hArazItalAMga: sukhaprabha: bhUrisatva: bhadragupta: candrazubha: bhadrateja: iSTarUpa: cakravartidatta: suvicakSaNagAtra: vaizrAvaNarAjA samRddhayajJa: saMmatarazmi: darzanakSama:srajamAlAdhArI suvarNaviSANa: bhUtArthaketu: ratnarudhiraketu: mahArSacUDa: tejagupta: varuNarAja: udAttavastra: vajragupta: dhanyabhAnu: uttaptarASTra: vizAlaprabha: loka- sundara: abhirUpa: hiraNyadhanyazirika: prabhUtadehakarNa: prAgajita: vicitramakuTa: dAnavagupta: rAhuvamI puNyarAzi: salilagupta: zamitazatru: ratnayUpa: suvikalpAGga: ajitabala: satyanAma: aviraktarASTra: vaizvAnaragupta: madhuravadana: kusumotpala: uttarakururAja: aJjali- mAlAdhArI dhanapatigupta: taruNArkabhAnu: anurupagAtra: rantakaraNDaketu: mahAkoza: bahulakeza: @105 puSpamaJjarimaNDita: anapaviddhakarNa: anAviddhavarNa: sitAsitalocana: araktapravADa: siMho- raska: ariSTanemi: bahurAjA | navamAyAM bhUmau prathamaM zatamAryapakSe | bhUmideva: puNDarIkAkSa: sAdhuprabha: jyotigupta: bahuprabha: satyaMvaca: bhavadevagupta: saMvRtta- teja: nirupaghAta: jAnutrasta: ratnazayana: kusumazayana: citrazayana: dantazayana: supratiSThitacaraNa: sarvadevagupta: arajottarIya: svAyaMbhavendra: prasannavarNa: bhavaketu: kSIrapUrNAmbha: anantabuddhi: kanakanAgarAjateja: bandhanAntakara: anugravarNakSemagupta: jinakAntAra: vimala: marIcijAla: ajitasenarAjA kanakarAzi: gaura: padmamAla: rAjakSetragupta: samapakSa: cAturdeva: devagupta: puSkalAGga: dvijAtirAja: bahusena: kumudagandha: zavalAzva: SaDviSANapAta: surabhicandana: rAjA sahasradAtA abhayadeva: arinihantA vimalazikhara: durArohabuddhi: yajJakoTigupta: ratnacaMkrama: jAlAntara: parizuddhakarma: kAmadeva: gururatna: zatasahasramAtA zucipraroha: stimi- tarAjA vRddhadeva: gurujanapUjita: jayantadeva: sujAtabuddhi: samIkSitArtha: ujjhitapara: devAbhika: asuradeva: gandharvagIta: vINAravaghoSa: zuddhadanta: sudanta: cArudanta: amRtaphala: mArgodyotayitA maNikuNDaladhara: hemajAlaprabha: nAgabhogabAhu: kamaladhara: azokasatva: lakSmIputra: sunirmitarUpa: Izvaragupta: lokapAlarAjA sunidhyAna: agrapuruSa: anihatavarNa: kundapuSpagandha: aMkuza: ArdravallipratirUpa: kAryatAvicAra: svatejadIpta: prakAzadharma: Arya- vaMzaketu: devarAjaprabha: pratyakSadeva: ahibhAnurAga: kusumottarIya: avirasa: prathamarAjA puNDarIkarAjA subhikSarAja: | dvitIyo AryapakSa: navamAyAM bhUmau | snigdhagAtra: paramArthasatva: aklinnagAtra: dharmazUra: sutIrtha: lokAlokanihitamalla: kundapuSpagandha: niraMkuza: anotaptagAtra: upAdhyAyarAjA pravarAgramati: anabhibhUtayaza: anupacchinnAlambha: devaguru: ratnapuSpa: zuddhasatva: vaiDUryazikhara: citramAlya: sugandhakAya: anantakoza: samamathita: satyaprabha: @106 adInagAmI suvikrAnta: asaMbhrAntavacana: gurudeva: naradeva: naravAhana: ratnahasta: lokapriya: parinditAtha: avizuSkamUla: aparitRSita: sarvazilparAja: grahakoza: anuraktarASTra: zivadattamAla: zikharadatta: citramAla: mahAvimAna: anotaptagAtra: citrahemajAla: zAntaraja: saMgRhItapakSa: aprakRSTa: raktacandanagandha: acalitasumana: upacitahanu jvalitayazA racitamAla: ziramakuTa: tejaguptarAjA | iti zrImahAvastuavadAne navamI bhUmi: samAptA || evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | ye punarbho- jinaputra bodhisatvA: paripiNDitakuzalamUlA: kRtakarmANa: navamAM bhUmiM samatikramya dazamAM bhUmiM paripUrayitvA tuSitabhavanamupagamya manujabhavamabhikAMkSamANA: mAtu: kukSima- vataranti apunAvartamevamAdIni kRtvA saMkIrtaya paramapudgalAnAmAzcaryAdbhUtadharmA asAdhAraNA pratyekabuddhAdibhi: vazibhUtagaNAdibhizca zaikSapRthagjanAdibhizceti | evamukte mahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | garbhAvakrAntisaMpannAzca samyaksaMbuddhA bhavanti | garbhasthitisaMpannAzca jAtisaMpannAzca | janetrIsaMpannAzca bhavanti samyaksaMbuddhA: | abhiniSkramaNasaMpannAzca bhavanti samyaksaMbuddhA: | vIryasaMpannAzca bhavanti samyaksaMbuddhA: | jJAnAdhigamanasaMpannAzca bhavanti samyaksaMbuddhA: | kathaM bho dhutadharmadhara garbhAvakrAntisaMpannA: samyaksaMbuddhA bhavanti | tuSitabhavanA zirighano purimakuzalamUlasaMcayo vIra: | avalokayati atizayenolokitAni cyavanakAle ||1|| cintayati evaM hitakaro cintAmarthAvahAM naramarUNAM | amaravarasaMparivRto devagaNagururmahApuruSo ||2|| cyavituM samayo khu dAni me saMprati satvA mahAndhakAragatA | hatanayanA kaluSanayanA mAM prApya tasmAdvimucyante ||3|| @107 kA dAni zIlasaMvare evaM nArI ratA upazame ca | agrakulInA suvacA tyAgarucimArdavavatI ca ||4|| tejasvinI ca…kA nu khalu hatatamarAgadoSA ca | rUpaguNapAramigatA ahInavRttA vipulapuNyA ||5|| kA mAM samarthA dhArayituM daza mAsAM kA ca pratyarahasaukhyA | bhave mama kA nu jananI kukSimahamupami kasyAdya ||6|| pazyati vilokayanto rAjJo zuddhodanasya orodhe | nArImamaravadhunibhAM vidyullatAnibhAM atha mAyAM ||7|| so tAM nizAmya jananImAmantrayati amarAn cyaviSyAmi | antimamupetya vAsaM garbhe suramAnuSahitArtha ||8|| taM avaca devasaMgho kRtAMjalipuTo varAbharaNadhArI | Rdhyatu uttamapudgala praNidhi tava ahInaguNapuNyA ||9|| vayamapi lokahitA bahu manoramAM oziritvA kAmaratiM | pUjArthamaninditasya manuSyaloke vasiSyAmo ||10|| kiM cApi viprayogaM tvayA na icchAma bhUtasaMghaguru | api tu aravindanayanA bhaviSyasi gatI naramarUNAM ||11|| evaM khalu bho dhutadharmadhara samyaksaMbuddhA garbhAvakrAntisaMpannAzca bhavanti | kathaM ca bho dhutadharmadhara samyaksaMbuddhA garbhasthitisaMpannA bhavanti | bodhisatvA: khalu bho dhutadharmadhara mAtu: kukSigatA mAturyoniM nizrAya tiSThanti | mAtu: pRSThaM nizrAya tiSThanti | mAturudaraM nizrAya tiSThanti | mAtu: pArzvaM nizrAya tiSThanti | viSTambhitayA bho dhutadharmadhara kusUtraM pravADavaiDUryamaNimupAlambya na kvacidupalabhyate pradezastu asti sarvazastathA bodhisatvA mAtu: kukSau na tiSThanti tiSThanti ca | bodhisatvaM puna: khalu @108 bho dhutadharmadhara mAtu: kukSigataM devasaMghA: upasaMkramya pRcchanti prahvA: kRtAMjalipuTA: sumuhUrtaM sudivasaM prItamanasa: | tAM ca devasaMghAntathA pRcchamAnAM bodhisatvA pratyabhi- nandanti dakSiNakaramutkRSya mAtaraM ca na bAdhanti | na kho punarbho dhutadharmadhara bodhisatvA mAtu: kukSigatA utkuTakena pArzvena vA yathA kathaMcidvA sthitA bhavanti | atha khalu bho dhutadharmadhara bodhisatvA: paryaGkamAbhuMjitvA niSaNNA bhavanti mAtaraM ca na bAdhanti | bodhisatvA: kho punarbho dhutadharmadhara mAtu: kukSigatA va santo bhavavAdikathAM kathayanti kuzalamUlata iti | bodhisatvasya khalu punarbho dhutadharmadhara mAtu: kukSigatasya pUjArthaM satatasamitaM divyAni tUryANi vAdyanti na kadAciddivA vA rAtrau vA tiSThanti | bodhisatvaM ca bho dhutadharmadhara mAtu: kukSigataM pUjArtha apsarazatasahasrANi sandarzayanti divyaM puSpavarSaM divyaM cUrNavarSaM noparamante kadAcit | mAtu: kukSimAdau kRtvA bodhisatvAnAM yAvatparinirvRtA dazabalA ca divyA ca agurudhUpA noparamanti | na khalu bho dhutadharmadhara bodhisatvA mAtApitRnirvRttA bhavanti | atha khalu svaguNanirvRttA upapAdukA bhavanti | tatredamucyate | atha sA kamaladalanayana anubaddhA gandharvabahubhi zyAmA | sahitaM pi taM sumadhuraM zuddhodanamabravIt mAyA ||12|| eSA samAdiyAmi prANehi ahiMsaM brahmacaryaM ca | viramAmi cApyadinnA madyAdanibaddhavacanAcca ||13|| paruSavacanAcca naravara prativiramAmi tathaivaM paizunyA | anRtavacanAcca narapati viramAmi ayaM mama chando ||14|| parakAmeSu ca IrSyAM na saMjaneSyaM nApi abhidrohaM | bhUteSu maitracittA mithyAdRSTiM ca vijahAmi ||15|| @109 ekAdazaprakAraM zIlaM sevAmyahaM pRthivIpAla | rajanImimAmanUnAmevaM me jAyate chando ||16|| api ca khalu bhUmipAlA kAmavitarko mA mAM pratikAMkSi | prekSasva mA ti adharmo bhaveya mayi brahmacAriNiye ||17|| saMkalpaM prapUreSyanti pArthivo bhAriyAmidamavocat | abhirama bhavanavaragatA ahaM ca rAjyaM ca te vazyaM ||18|| sA strIsahasramagraM anuraktaM gRhya taM vimAnavaraM | abhiruhya sanniSIde manApaparipUrNaparivArA ||19|| sA kaMcideva kAlaM tasmiM himapANDupuNDarIkanibhe | zayane prazamadamaratA tuSNIbhAvena kSepayate ||20|| atha kautuhalamano saMjaniyA bahudevakanyA varamAlyadharA: | jinamAtu: upagatA draSTumanA prAsAdasundarAgreNa sthitA ||21|| upasaMkramitva zayanopagatAM mAyAM nizAmya varavidyunibhAM | prItisukhaM vipulaM saMjaniyA atha saMpravarSi divijaM kusumaM ||22|| mAnuSyakaM pi kila IdRzakaM rUpaM sujAtamidamAzcaryaM | kaMcitkAlaM sthihiya antarato nAyaM samA maruvadhUhi bhave ||23|| lIlAM nizAmayatha he sakhikA pramadAye yAdRzIM yathopayikAM | zayane virocati manaM harati vibhrAjate kanakarItiriva sA ||24|| iyaM taM dhareSyati mahApuruSaM atyantadAnadamazIlarataM | sarvAzravAntakaraNaM virajaM kiM hAyate tava narendravadhU ||25|| cApodare karatalapratime vararomarAjini citrastavane | @110 iha vAsamabhyupagato varado avimrakSito azucinA bhagavAM ||26|| anurUpA tvaM ca pramadA pravarA mAtA sa caiva puruSapravaro | putro bhavAntakaraNo bhagavAM kiM hAyate tava narendravadhU iti ||27|| yasyAM khalu bho dhutadharmadhara jAtIyAM bodhisatvamAtaro caramabhavikaM bodhisatvaM dhArayanti tasyAM jAtau pramadAvarANAM parizuddhaM paripUrNamakhaNDaM brahmacaryaM bhavati | manasApi tAsAM pramadottamAnAM rAgo notpadyate sarvapuruSeSu bhartAramAdau kRtvA | bodhisatve ca bho dhutadharmadhara mAtu: kukSigate bodhisatvamAtA divyavasrasaMvRtazarIrA ca bhavati divyA- bharaNadhAriNI ca susnAtocchAdanaparimardanapariSekaM ca apsarogaNA: bodhisatvamAtu: pratijAgaranti | bodhisatve mAtu: kukSigate bodhisatvamAtu: devakanyAzatasahasra hi sArdhaM hAsyaM bhavati | tathA prasuptAM ca bodhisatvamAtaraM devakanyA mandAravapuSpadAmai: parivIjayanti agrayauvanamaNDaprAptA | yadA ca tasyA pramadottamAyA: bodhisatva: kukSimavatarati na bodhisatvamAtA kAniciddu:khAnyanubhavati yathAnyA pramadA | tuSita- bhavanamAdau kRtvA sarveSAM bodhisatvAnAM paMca nIvaraNAni viSkambhitAni bhavanti aprApte dharmarAjye | paripUrNehi ca dazahi mAsehi sarve bodhisatvA: mAtu: kukSau prAdurbhavanti dakSiNena pArzvena na ca taM pArzvaM bhidyate | na cAtra kiMcidvilambaM bhavati jAta ityevaM bhavati | tatredamucyate | atha pratipUrNe dazame mAse mAtA prabhUtapuNyasya | zuddhodanaM upagamya idamabravIt dRSTasaMkalpA ||28|| udyAnagamanabuddhI utpannA me narAdhipA zIghraM | sajjehi vAhanaM me yathocitAM caivamArakSAM ||29|| etaM zrutvA vacana rAjA zuddhodano suprItamano | @111 Alapati sAbhilASaM parivAravaraM pRthivipAlo ||30|| zIghraM gajaturagavatIM senAM padAtisamAkulAM vipulAM | prAsazarazakticitrAM sajjiya prativedayadhvaM mama ||31|| catughoTAna tatha azvarathAna dazazatasahasrA yujyantu | pravarA kAJcanaghaNTAravANi madhurAnunAdAni ||32|| aMjanaghanasadRzAnAM nAgAnAM varmadhAriNAM zIghraM | pratidheyatha adhimAtrA sajjAni dazazatasahasrANi ||33|| AyuktavarmakavacA zUrA sajjIbhavantu anivartyA | sajjIbhavantu capalaM viMzatsAhasriyo teSAM ||34|| vipula sakiMkiNiraNitaM sahemajAlaM uDAraazvarathaM | varamAlyavastradhAriNo pramadA dhArentu devIye ||35|| lumbinivanaM ca zIghraM vyapagatatRNareNupatrasaMkAram | suzodhitaM manojJaM kuruta devIye devabhuvanaM vA ||36|| ekaikaM ca drumavaraM dukUlapaTTorNakozikArehi | kalpayatha kalpavRkSAM yathA divi devapravarasya ||37|| sAdhUti pratizrutvA tasya vacanena narendragarbhasya | nacireNa yathAjJaptaM kRtamiti prativeditaM rAjJa: ||38|| sA salIlacAruvadanA mAtA mArabalasaMpramathanasya | abhirUhi saparivArA tAni manojJAni yAnAni ||39|| sA vividhAbharaNavatI pAdaugharathaughasaMkulA...| zobhati susaMprayAtA senA manujapradhAnasya ||40|| avagAhya tadvanavaraM mAyA sakhisaMvRtA jinajanetrI | @112 vicarati citrarathe iva amaravaravadhU ratividhijJA ||41|| sA krIDArthamupagatA plAkSAM zAkhAM bhujebhiravalamvya | pratijRmbhitA salIlaM tasya yazavato jananakAle ||42|| atha viMza sahasrANi apratimAni tadApsaravarANAM | dazanakhakRtAMjalipuTA mAyAmabhinandiya bhaNanti ||43|| adya jarAjAtimathanaM janayiSyasi amaragarbhasukumAraM | devI divi bhuvi mahitaM hitaM hitakaraM naramarUNAM ||44|| mA khu janayI viSAdaM parikarma vayaM tavaM kariSyAma: | yatkartavyamudIraya dRzyatu kRtameva mA cintA ||45|| mAtaramabAdhamAno prAdurbhUto manApo mAyAye | dakSiNapArzvena muni: susaMprajAno paramavAdI ||46|| atha vividharatananicayA nagaranagarA anekasahasrANi | prajvali prabhA ca vimalA prAdurbhUte naravarendreti ||47|| na khalu bho dhutadharmadhara so asti satvo satvanikAye yo caramAM jAtiM samana- ntarajAtaM bodhisatvaM samartho vyAkartu anyatra zuddhAvAsebhyo devebhya: | tatredamucyate | aMzukasuveSTitazirA aSTa sahasrA mahezvaravarANAM | brAhmaNabeSadharANAM abhigacchi puraM kapilavastu ||48|| te rAjakuladvAre varavasanadharA varAbharaNadhArI | upagamya muditamanasA pratihAramuvAca satvavarA ||49|| zuddhodhanamupagamya brUvIhi ime lakSaNaguNavidhijJA | tiSThanti aSTasahasraM pravizediti yadyanumatante ||50|| @113 etaM zrutvA vacanaM pratihArarakSo upetya rAjavaraM | kRtAMjalipuTa: praNamya idaM uvAca narAdhipatiM ||51|| sukhaM atulabala dIptida kAraya rAjyaM ciraM nihatazatru: | dvAre te amarasadRzA tiSThanti praveSTumicchanti ||52|| pratipUrNavimalanayanA madhurasvaramattavAraNavicArI | bhavati mama teSu saMkA na te manuSyA marusutAste ||53|| paricaMkramatAM teSAM dharaNiraja: kramavarA na saMkirati | na ca teSu sandhizabda: caMkramatAM zruyyati kadAcit ||54|| gambhIramadhuraceSTA AryAkArA prazAntadRSTipathA | vipulAM janenti prItiM janasya samudIkSamANasya ||55|| ni:saMzayaM naravarA putravaraM upagatA tavaM draSTuM | devagaNapuruSapradevaM abhivAdya nandituM narasiMhaM ||56|| etaM zrutvA vacanaM pratihArarakSaM narAdhipovAca | mayi bho kRtAbhyanujJA pravizantu nivezanamudAraM ||57|| amarapravaragaNAste gaganasamanibhA vizuddhakarmAntA | pravizensu: pArthivakulamahInakulavaMzamukhyasya ||58|| zuddhodano pi rAjA mahezvarAM dUrato nizAmetvA | pratyutthita AsanAto saparijano gauravabalena ||59|| abhivAdate narapati: svAgatamanurAgataM ca sarveSAM | prItA sma darzanena prazamadamabalena ca bhavatAM ||60|| saMvidyante imAni varAsanAni vararUpavikRtAni | AstAM tAva bhavanto asmAkamanugrahArthAya ||61|| @114 atha teSvAsanavareSu kanakarajatavarNacitrapAdeSu | vigatamadamAnadarpA: te tatra sukhaM niSIdensu: ||62|| te kaMcideva kAlaM niSaNNamAtrA narAdhipamuvAca | zRNvatu bhavAM prayojanaM yaM asmAkamiha gamanAya ||63|| sarvAnavadyagAtro putrastavaM anujAto … | lakSaNapAramiprApto… ||64|| vayamapi lakSaNakuzalA doSaguNAM lakSaNairvijAnAma | yadi na guru tava sutante pazyema mahApuruSarUpaM ||65|| so vadati etha pazyatha suvyapadezakSemaM mama putraM | marumanujakIrtiyazasaM lakSaNaguNapAramiprAptaM ||66|| atha mRdukakAcalindikapraveNizayitaM ca kanakavarNAbhaM | upanayati pArthivavaro naramaruparivanditaM sugataM ||67|| Alokayitva dUrA mahezvarA: kramavarAnnaravarasya | mUrdhnA vigalitamakuTA dharaNivaratale praNipatensu: ||68|| gokSIravimalacandra mahItale mUrdhnaM pratiSThApetvA | dazabalamabhinandantA: sthitA sucirakAlamabhikAMkSitaM iti ||69|| jAtA khalu bho dhutadharmadhara bodhisatvA: sarvANi mAnuSyakAni zilpAni anA- cAryakApyanutiSThanti | na khalu bho dhutadharmadhara bodhisatvA: tuSitabhavanAtprabhRti kAmAM pratisevanti | bho jinaputra ko hetu: ka: pratyaya: yaM aprahiNehi klezehi bodhisatvA: kAmAM na prati- sevanti rAhulazca kathamutpanna iti | evamukte AyuSmAn mahAkAtyAyana AyuSmantaM @115 mahAkAzyapamuvAca | paripiNDatvAtkuzalasya bodhisatvA kAmAM na pratisevanti kalyA- NAdhyAzayatvAt agrAdhyAzayatvAtpraNItAdhyAzayatvAcca bodhisatvA kAmAM na pratisevanti | akAmakAmitvAt jJAnadhvajatvAt atatparAyaNatvAt spRhAnupasthitatvAdbodhisatvA: kAmAM na pratisevanti | AryatvAt anIcatvAtkuzalaparibhAvitatvAcca bodhisatvA: kAmAnna pratisevante paramapuruSasaMbhAvitatvAcca lokasya samyaksaMbuddho bhaviSyatIti | atha rAhulastuSitakAyAccyavitvA mAtu: yazodharAyA: kSatriyakanyAyA: kukSima- vatIrNa iti | evamanuzruyate bho dhutadharmadhara | rAjAnazcakravartina: aupapAdukA babhUvu | tadyathA kusumacUDa: hemavarNa: gAndharva: sumAla: ratnadaNDa: suvimAna: Arjava: mAndhAtA sunaya: suvastra: bahupakSa: toragrIva: maNiviraja: pavana: marudeva: supriya: tyAgavAM zuddhavaMza: durAroha iti ityevamAdayazcakravartigaNA: aupapAdukA Asan na tathA rAhulabhadra iti | kathaM bho dhutadharmadhara bodhisatvA abhiniSkramaNasaMpannA bhavanti | bhUtapUrva bho jinaputra bodhisatvo abhiniSkrAnta: | rAjakulagata: chandakaM gAthayAdhyabhASate | kSipraM chandaka kaNThakamupanItvA mA ciraM vilambAhi | saMgrAmamahaM durjayaM jayiSye adya bhava vUdagro |70|| so vASpapUrNavadano parini:zvasanto chandaka: sazokaravitAni samutthitAni | vASpANi muJcati imAni prabodhanArthaM suptasya pArthivajanasya … ||71|| kiM dAni AvigalitA varakozabhArA vASpaughasaMstaragatA madanAbhibhUtA | lAlasyasokaparidevitakAla eva @116 suptA idAni yada jAgraNadezakAla: ||72|| devo pi nAma suciraM pratijAgaritvA saudAmanIpratimarUpanibhA zayAnA | niryANakAlasamaye naralambakasya varasurapure suravadhUpratimA salIlA ||73|| sA dAni tasya mahiSI manujezvarasya mAtA savatsalavizAlasucArunetrA | saMpazyamAna karuNaM priyaviprayogaM nidrAbhibhUta na vijAnati AlapantaM ||74|| sA dAni kuJjaravarAzvasamAptayodhA nArAcaprAsazarazaktivicitravarmA | senA kahiM vasati kaM vA guNaM karoti yA zAkyapuGgavaM na budhyati niSkramantaM ||75|| kaM bodhayAmi mama ko nu bhave sahAyo kiM vA karomi divase api vipranaSTe | hA hemakAJcananibhena kila vihIno rAjA jahiSyati sabandhujano zarIraM ||76|| taM devasaMgha avacI madhurapralApI kiM chandakA lapasi kiM ti vihanyitena | naitasya mArakaputrANyapi udyatAni vighnaM samartha janayeyu kuto punastvaM ||77|| bherimRdaGga yadi zaMkhasahasrazabdaM @117 kuryAtkocitkapilavastuni bodhanArthaM | naitadvibuddhi amarezvaramAdikehi taM sopitaM puravaraM hi samRddhavAraM ||78|| pazyAsi tAva gagane maNiratnacUDA devA divi gurukRtasya vasAnuvartI | prahvA kRtAMjalipuTA praNipatya mUrdhnA tvaM bandhu tvaM ca zaraNaM ti namasyamAnA ||79|| tatsAdhu kaNThakamupAnaya nAyakasya gokSIrahemavapuSaM sahajaM turaMgaM | na hyasti so bhuvi divi naralambakasya yo vighnaM kuryA upanehi turaMgazreSThaM ||80|| so taM praphullakumudAkarakundagauraM saMpUrNacandravapuSaM sahajaM turaMgaM | tasya mahAguNadharasya vacAbhitunno suzrUSakAri upanAmayate rudanto ||81|| eSo ti nAtha varalakSaNabhUSitAGgo sajja: sudyotacaraNo lalitAgragAmI | yaM dAni te dhyavasitaM vararUpadhAri tante samRdhyatu vizAlabhujAntarAMzA ||82|| zatruzca te grabaladurbalabhagnazUko zIghraM tapetu tava tejavarAbhibhUta: | @118 AsA ca te naralambaka mahArthayuktA saMpUryatAM kanakaparvatasannikAzA ||83|| ye tubhya vighnakarA te tu apakramantu zreyAvahA tu ti balaM vipulaM labhantu | yaM ca vrataM samupagacchasi tasya pAraM gacchAsi mattavaravAraNakhelagAmi ||84|| maNikuTTimA ca vasudhA rAjakule kaNThakasya pAdehi | samanihatA rasati madhuraM nizAM sphurati adbhutaM zabdaM ||85|| caturazca lokapAlA vigalitamakuTA pralambavaramAlA: | kaNThakapAdeSu karAM nyasanti raktotpalasakAzAM ||86|| agrato vajravaradharo tridazagurU AbaddhamaNIcUDo | indro sahasranayano gacchati purato naravarasya ||87|| saMjJAkRtamAtramidaM kaNThako vahatIti vAdizArdUlaM | devA pravarakarahRtaM vahanti aMzupravaravarSa ||88|| niSkramya nagaravarAto avalokayi puravaraM puruSasiMho | na taM punarahaM pravekSyamaprApya jarAmaraNapAramiti ||89|| evamabhiniSkramaNasaMpannA khalu bho dhutadharmadhara samyaksaMbuddhA iti | na pratibalo khalvahaM bho dhutadharmadhara bodhisatvasya garbhAvakrAntimAdau kRtvA yAvadabhiniSkramaNato vistareNa bhASituM kalpaM kalpAvazeSaM vA na ca guNA samantA zakyamabhigantuM | ityapi bahuguNasaMpannA samyaksaMbuddhA iti | bodhimUlamupagamya cAprAptAyAM sarvAkArajJatAyAM paMcacakSusamanvAgatA bhavanti | evamukte AyuSmAn mahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | vistareNa bho @119 jinaputra paMca cakSUNi parikIrtaya avahitazrotA devamanuSyasaMkulA pariSA sarvabhUtagaNA iti | evamukte AyuSmAn mahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | paMca imAni bho dhutadharmadhara samyaksaMbuddhAnAM cakSUNi bhavanti | katamAni paMca | mAnsacakSu: divyacakSu: prajJAcakSu: dharmacakSu: buddhacakSu: | imAni bho dhutadharmadhara paMcacakSuNi samya- ksaMbuddhAnAM bhavanti asAdhAraNAni pratyekabuddhebhya: arhantebhya: zaikSebhya: sarvabAlapRthag- janebhya iti | tatra bho dhutadharmadhara mAnsacakSustathAgatAnAM | yAye prabhAye samanvAgataM yAye zUkSmadarzanAye samanvAgataM yAye tattvadarzanAye samanvAgataM tanmAnsacakSu anyasya satvasya satvakAye nAsti | prApte ca sarvadarzitve bodhisatvA yAvattakamavakAzamavaloka- yitumicchanti taM darzanaM tatra apratihataM pravartate | kiM kAraNaM | vipulakuzalasaMcitatvAt | tadyathApi nAma Rddhibalena rAjA cakravarti sArdhaM caturaMginIyA senAye vaihAyasaM dvIpAto dvIpaM saMkrAmati tathedaM pi draSTavyaM | samyaksaMbuddhAnAM carite Rddhibalena anAkAMkSamANAnAM nizcalAM vasumatiM pratikramantAnAM unnatA ca onamati onatA ca unnamati tathaitadapi draSTavyamityevamAdinA lakSaNamAtreNa samyaksaMbuddhAnAM mAnsacakSu: nirupadizyate | na ca kalpena samyaksaMbuddhAnAM mAnsacakSusya zakyaM guNaparyantamadhigantuM | kiM kAraNaM | na hi kiMcitsamyaksaMbuddhAnAM lokena samaM | atha khalu sarvameva maharSiNAM lokottaraM | tathA hi samyaksaMbuddhAnAM samudAgama: so pi lokottaro | tacca samyaksaMbuddhAnAM mAnsacakSuSa: varNaM pravRttaM sthAnaM ca yathAnyeSAM satvAnAM satvakAye | yena cakSuSA bhaumyA devAzca yakSAzca rAkSasAzca kAmAvacarAzca rUpAvacarAzca devA: tato viziSTataraM ca vipulataraM ca sphuTataraM ca samyaksaMbuddhAnAM divyacakSu: | tatpravRttaM manomayeSu rUpeSu | yeneha prajJAcakSuSA samanvAgatA cakSutvaparIkSayA aSTamakAdikA pudgalA yAvada- rhatpudgalA iti ato parivyaktataraM samyaksaMbuddhAnAM prajJAcakSu: | tatra katamaM samyaksaM- buddhAnAM dharmacakSu: | sa dazAnAM balAnAM manovibhutA | tatra katamAni dazabalAni | @120 tadyathA- sthAnAsthAnaM vetti prathamaM balaM aprameyabuddhInAM sarvatragAminIM ca pratipadaM vetti balaM dvitIyaM ||90|| nAnAdhAtukaM lokaM vidanti khyAtaM balaM tRtIyaM | adhimuktinAnAtvaM vetti caturthaM balaM bhavati ||91|| parapuruSacaritakuzalAni vetti tatpaMcamaM balaM ca | karmabalaM pratijAnanti zubhAzubhaM tadbalaM SaSThaM ||92|| klezavyavadAnaM vetti saptamaM balaM dhyAnasamApattiM vetti | aSTamaM balaM pUrvanivAsaM vetti bahuprakAraM ||93|| balaM navamaM bhavati parizuddhadivyanayanA bhavanti | sarvaklezavinAzaM prApnonti dazamaM balaM bhavati ||94|| etAni manovibhubalAni yai: sarvadarzI divi bhuvi ca jAtakIrti: dazabala ityeva- mAkhyAto | yaM eteSu dazabaleSu manovibhujJAnaM idamucyate dharmacakSuriti | tatra katamaM buddhacakSu: | aSTAdazAveNikA buddhadharmA: | tadyathA atIte aMze tathAgatasya apratihataM jJAnadarzanaM | anAgate aMze apratihataM jJAnadarzanaM | pratyutpanne aMze apratihataM jJAnadarzanaM | sarva kAyakarma jJAnapUrvaMgamaM jJAnAnuparivarti | sarvaM vAcAkarma jJAnapUrvagamaM jJAnAnuparivarti | sarva manokarma jJAnapUrvagamaM jJAnAnuparivarti | nAsti chandasya hAni: | nAsti vIryasya hAni: | nAsti smRtiye hAni: | nAsti samAdhIye hAni: | nAsti prajJAye hAni: | nAsti vimuktiye hAni: | nAsti khalitaM | nAsti ravitaM | nAsti muSitasmRtitA | nAsti asamAhitaM cittaM | nAsti apratisaMkhyAya upekSA | nAsti nAnAtvasaMjJA | yaM imeSu aSTAdaza- svAveNikeSu buddhadharmeSu jJAnamidamucyate buddhacakSuriti | @121 evamukte AyuSmAnmahAkAzyapa AyuSmantaM mahAkAtyAyanamuvAca | kiM punarbho jina putra bhagavato etadadhivacanaM yAdRzAnAM bhUmInAM vyAkaraNaM utAho samyaksaMbuddhAnAme- taditi | evamukte AyuSmAnmahAkAtyAyana AyuSmantaM mahAkAzyapamuvAca | ekasmiM samaye bho dhutadharmadhara bhagavAM vArANasyAM vijahAra RSivadane mRgadAve aSTAviMzatInAM vazIbhUtazatAnAM puraskRta: | tatra bhagavatA aSTAdaza buddhadharmA vibhaktA: atIte aMze apratihataM jJAnadarzanameva samyaksaMbuddhAnAM bhavatIti daza bhUmayo samutkIrtaye | zAkyamuniM samyaksaMbuddhaM Adau kRtvA daza bhUmayo dezitA | tatredamucyate | priyANi vastUni dadAti cakSumAM ciraM prasannena manena saMsaran | tato priyaM budhyati jJAnamuttamaM svayaM mahImaNDagato tathAgato ||95|| vicitra vastrAbharaNairalaMkRtA: striyo dadAti parituSTamAnaso | vicitramasya pratijJAnamadbhutaM udIryate tasya phalena karmaNa: ||96|| na zaktinArAca na prAsatomarA | prAsesi satveSu bhaveSu saMsaran | tathAsya mArgo’tRNakhaNDakaNTako aghAti grAmAM nagarAM ca saMsaran ||97|| svakasya dAsasya pi dharmavAdina: zRNoti satkRtya kathAM na cchindati | tato sya dharmaM bruvato mahAjane @122 na kazci no ramyati no ca tuSyati ||98|| praNItadAnAni dadAti… vineti kAMkSAJca tathaiva saMzayaM | tato sya kAyAt jvalanArcisannibhA prabhA samuttiSThati zItalaprabhA ||99|| na kasyacidyAcanakasya yAcanA bhavanti bandhyA naradevavezitA | tato abandhyA bhavi tasya dezanA tadadbhutaM mArabalapramardane ||100|| manoramAM kAJcanatAlaparNiyo jineSu denti parituSTamAnasA: | tato anAlokiyA lokabAndhavA sadA ca lokeSu.. ..etadadbhutaM ||101|| upAnahA ratnamayA ca pAdukA dadAti nityaM parituSTamAnasa: | tata: sadA caMkramate narottama: asaMspRzanto caturaMgulaM mahIM ||102|| parehi ukto paruSaM puna: puna: prabhu: samAno kSamate na Uhate | tato priyaM caMkramato saparvatA samunnatAntonamati vasundharA ||103|| karoti dInAna nayena saMgrahaM @123 patantamabhyuddharate mahAjanaM | tato sya ratnAmayaratnasaMcayA samonatA unnamate vasuMdharA ||104|| svaguNaparikIrtanena ca samyaksaMbuddhena buddhAnusmRtirnAma dharmaparyAyo bhASita: | tasya paryavasAne AyuSmatA vAgIsena samyaksaMbuddho saMmukhamabhistuto | namo’stu te buddha anantadarzana samantacakSu: zatapuNyalakSaNa | hitAnukampI paramArthakovida namAmi tvAM valgugirAhi gautama ||105|| tAresi tIrNo janatAM mahAmune na bhAyasi kSemakarAgrapudgala | yathAtathaM sthAnamabhiprakAzayaM vinesi satye amRte bahuM janaM ||106|| zIlaM maharSisya anantadarzina: gambhIramAryaM vipulaM subhASitaM | zIle viziSTo tvamaripramardana: imasmiM loke paratazca suvrata: ||107|| akhaNDamacchidramakAcamavraNaM anAzravante caraNaM mahAmune | zuci vizuddhiM paramAM gato sadA virocase nagazikhare yathAnalo ||108|| cittasthititve asi pAramiMgato @124 vazI samAdhismi tathApi pudgala | citte vazI tvaM vazinAM parAM gata: vaMkAvakAzA vigato virocase ||109|| yathecchakaM araNasamAdhi zAntara …devanareSu arcita | nivezasan kAJcanadAmaprabha: namo stu te gautama satyavikrama ||110|| virocano nabhasi yathA mahAprabho zuddhe nabhe paMcadazIya candramA | tathA samAdhismi sthito virocase suvarNamuttaptamivAtra pudgalA ||111|| AkAMkSamANA vigatA vipaNDitA satvA na jAnanti samantaudyamAM | sukhaM samAdhiM araNAni sevato namo stu te devamanuSyapUjita ||112|| yadA ca Alokasi nAgagAmi yadA ca Agata maraNAya pAraM | matIsmRtImAM vimalana cetasA tadA ayaM bhUtadharA prakampate ||113|| satyA abhisametiya dazanaM tathA svayaM abhijJAye anuzrataM purA | @125 imAM girAM vyAhara agrapudgala sahasranetro maghavAM va zobhase ||114|| idaM samAptaM vyasanaM mahadbhyaM ito na bhoti agre asya saMbhavo | tasyAvarodhAnamadho pravartate nirvAti vAtAna svaro va pAka: ||115|| vimukticittasya vimuktidarzanA acintiyA tarkapathena nizritA | asaMkiyA vIragirA virocate yA sA suvelA mRdu satyasaMbhavA ||116|| anuddhatAM tAM ca girAM prakAzaya tvaM...hi janasya sannidhau | te tuhya zrutvA madhurAM subhASitAM pibanti tRSNArta ivAmbhasArNave ||117|| hateSu tvaM prANiSu maitraM cintaya aizvaryaRddhiM pratibhAnamuttamaM | zreSTheSu dharmeSu hi pAramIgato yathA na kocI iha lokadhAtuye ||118|| prajJA ca te asti anuttarA mune savasmi loke’pratimA anopamI | tvameva zreSTho sakalasya prANino ziloccayAnAM yatha meruparvata: ||119|| @126 na te sti tulyo sadRzo samAno kutottaro guNeSu guNaMdharasya | tvameva zreSTho paramArthapudgalo dharmANa nirvANamivAcalaM sukhaM ||120|| rAgaM ca mohaM ca prahAya doSaM mAnaM ca mrakSaM tasiNAM ca jAlinAM | virAjase doSavimuktamAnaso yathA zazI pUrNa iva nabhe zubhe ||121|| yadatra satyaM tuvaM mArgase Rju: seturmahA satpuruSeNa sevita: | imAM giraM vyAhara agrapudgala sahasranetro maghavAM va zobhase ||122|| klezairvimuktaM vimalaM suzAntaM niSeva satvazaraNaM samAdhiM | hitAya bhUtAnabhibhurvirAjase ravI yathA devamanuSyapUjita: ||123|| anizrita: tvaM iha ca paratra ca dhyAyanto dhyAne ramase pratiSThita: | vandanti devA bahavo samAgatA namaskRtaM prAMjaliyo mahAmuniM ||124|| bahudhA bahuprakAraM cakSuM bhavate vizuddhacakSUNAM | jarAmaraNamardanAna buddhAna adAntadamakAnAM ||125|| @127 lokottarA bhagavatA caryA lokottaraM kuzalamUlaM | gamanaM sthitaM niSaNNaM zayitaM lokottaraM munino ||126|| yattatsugatazarIraM bhavate bhavasya bandhanakSayakaraNaM | lokottaraM tadapi bho ityatra na saMzaya: kAryo ||127|| cIvaradharaNaM munino lokottaraM atra saMzayo nAsti | AhArAharaNamatho lokottarameva sugatasya ||128|| dezanA naranAgAnAM sarvalokottarA matA | yathAtathaM pravakSyAmi mAhAtmyaM varabuddhinAM ||129|| dezakAlavazaM prApya paripAkaM ca karmaNa: | satyaM vA abhinirvRtaM dharma dezenti nAyakA: ||130|| lokAnuvartanAM buddhA anuvartanti laukikIM | prajJaptimanuvartanti yathA lokottarAmapi ||131|| IryApathAM darzayanti catvAra: puruSottamA: | no ca parizramasteSAM jAyate zubhakarmiNAM ||132|| pAdAM ca nAma dhovanti na caiSAM sajjate raja: | pAdA: kamalapatrAbhA eSA lokAnuvatanA ||133|| snAyanti nAma saMbuddhA na caiSAM vidyate malo | bimbe kanakabimbAbhe eSA lokAnuvartanA ||134|| dantadhovaJca sevanti mukhaM cotpalagandhikaM | nivasanaM nivAsenti prAvAraM ca tricIvaraM ||135|| cailaM vAtAni vAyitvA vikopenti na dehakaM | vastraM puruSasiMhAnAM eSA lokAnuvatanA ||136|| @128 chAyAyAM ca niSIdanti Atapazca na bAdhati | buddhAnAM zubhaniSyandAnAM eSA lokAnuvartanA ||137|| auSadhaM pratisevanti vyAdhi caiSAM na vidyate | nAyakAnAM phalaM mahantaM eSA lokAnuvartanA ||138|| prabhUzca karma vArayituM karmaM darzayanti ca jinA | aizvaryaM vinigUhanti eSA lokAnuvartanA ||139|| karonti nAma AhAraM na caiSAM bAdhate kSudhA | janatAyA upadArthaM eSA lokAnuvartanA ||140|| pibanti nAma pAnIyaM pipAsA ca na bAdhate | tadadbhutaM maharSiNAM eSA lokAnuvartanA ||141|| cIvarANi nivAsenti sadA ca prAvRto jina: | yathArUpo bhave devo eSA lokAnuvartanA ||142|| kezAM ca orUpayanti na caiSAM chindate kSura: | kezAM nIlAJjananibhAM eSA lokAnuvartanA ||143|| jarAM ca upadezenti na caiSAM vidyate jarA | jinA jinaguNopetA eSA lokAnuvartanA ||144|| kalpakoTImasaMkhyeyAM puNyeSu pAramiMgatA | Arabdhamupadezenti eSA lokAnuvartanA ||145|| na ca maithunasambhUtaM sugatasya samucchritaM | mAtApitRJca dezenti eSA lokAnuvartanA ||146|| dIpaMkaramupAdAya vItarAgastathAgata: | rAhulaM putraM darzeti eSA lokAnuvartanA ||147|| @129 kalpakoTImasaMkhyeyAM prajJApAramitAM gatA | bAlabhAvaM ca dazanti eSA lokAnuvartanA ||148|| asanmantrA vibhASitvA asmiM loke sadevake | puna: paryeSanti tIrthe eSA lokAnuvartanA ||149|| bodhyitvAmatulAM bodhiM sarvasatvAna kAraNA | alpotsukatvaM pradezenti eSA lokAnuvartanA ||150|| paramaguNasaMpannA vacanasaMpannAzca sarve samyaksaMbuddhA | SaSTibhi: guNai: samyaksaM- buddhAnAM vAcA samanvAgatA bhavati | katamehi SaSTibhi: | gItaravamadhuravAdI naravaravacanA vinizcarati vAcA | vINAravaveNuravA haMsaravarutA sugatavAcA ||151|| jImUtarasitamadhurA parabhRtarathanemitulyanirghoSA | sAgaranarditasArasaprabhAvA varabuddhino vAcA ||152|| kinnarakalaviMkarutA meghavarasvararavA varagajarutA | RSabhamRgarAjarasitA vAcA varalakSaNadharANAM ||153|| dundubhiravagambhIrA vanadevaanilavidhUtasvaraprapAtA | bhUmIvikSobhanaravA girA naramarupradhAnAnAM ||154|| paMcAgikatulyaravA pralulitakalahaMsabarhiNanivAtA | bimboSThasutanujihvA jinavadanA nizcarati vAcA ||155|| gandharvagItamadhurA jaladhArANAM nipAtatulyaravA | avistarapiNDitaravA girA guNavarapradhAnAnAM ||156|| varakiMkaNIkasalIlasusaMcitA hemajAlatulyaravA | AbharaNaghaTTitaravA bhuvi divi ca girA pradhAnAnAM ||157|| @130 nAtidrutA anamantI anupacchinnA vivartate madhurA | galitapadasaMcayavatI vAcA varalakSaNadharANAM ||158|| sarvAmevAnucarati pariSAM yadi lokadhAtunayutAni | vijJApayate sarvAM pariSAM sumadhurA vAcA dazabalAnAM ||159|| zakayAvanacINaramaThapahlavadaradeSu dasyupariSAyAM | ekavidhamucyamAnA sarvaviSayacAriNI bhavati ||160|| pariSAM nAtikramate nizcaramANA girA naravarANAM | na vardhate na ca hAyati girA sthitalayA dazabalAnAM ||161|| na ca bhidyate na nudyati na ca upatapyate… | na ca bikhalakhalakhalAyati abhisvararutA sugatavAcA ||162|| na ca sA apazabdavatI zabdabhraSTA azeSaM anuyuktazabdA | zabdeSu kuzalAkuzalAM sarvAM janatAM praharSayati ||163|| vadanA suvimaladazanA nizcarati girA yadA guNadharANAM | mAdyanti zakunasaMghA gaganatalagatA vanagatAzca ||164|| yo yasya svaraabhimata: sA taM pUrayati tasya saMkalpaM | sugatavacanaprabhUtA vAcA pariSadi vicaramANA ||165|| varavAsanasahitaghoSA girinadinirghoSasannibhA zuddhA | utkrozakuzrarutanayA prabhavati vAcA vararutAnAM ||166|| zakuntajIvaMjIvaka jinavAcA kanakatAlapatraravA | paTupaTahapravadamRdaMgacATusvaratulyanirghoSA ||167|| AjJeyA vijJeyA gambhIrabhISmarUpA karNasukhA | hRdayaMgamA ca nityaM vAcA varapAramigatAnAM ||168|| @131 vallakI zravaNIyA ca premaNiyA ca girA guNadhArINAM | vipulazubhasaMcayAnAM sarveSAM anantayazasAnAmiti ||169|| yathAbhUtaM dezitA vAcA | samyaksaMbuddhA evaM dharmaM dezayanti | nAhaM bhikSavo ye dharmA anityAste nityato dezayAmi | nApi ye dharmA nityA te anityato dezayAmi | nApi ye dharmA: du:khAste sukhAto dezayAmi | nApi ye dharmA sukhA te du:khAto dezayAmi | nApi ye dharmA anAtmIyA te Atmato dezayAmi | nApi ye dharmA AtmIyAste anAtmato dezayAmi | nApi ye dharmA azubhAste zubhato dezayAmi | nApi ye dharmA: zubhAste azu- bhAto dezayAmi | nApi ye dharmA rupiNaste arUpiNo dezayAmi | nApi ye dharmA: arUpiNaste rUpiNo dezayAmi | nApi ye dharmA: kuzalAste akuzalAto dezayAmi | nApi ye dharmA: akuzalAste kuzalAto dezayAmi | nApi ye dharmA anAzravA: te sAzravA ti dezayAmi | nApi ye dharmA: sAzravAste anAsravA ti dezayAmi | nApi ye dharmA: vyAkRtAste avyAkRtA iti dezayAmi | nApi ye dharmA avyAkRtAste vyAkRtA iti dezayAmi | nApi ye dharmAhInAste praNItA iti dezayAmi | nApi ye dharmA praNItAste hInA iti dezayAmi | nApi ye dharmA: gRhAzritAste naiSkramyAzritA iti dezayAmi | nApi ye dharmA naiSkramyAzritAste gRhAzritA iti dezayAmi | atha khalu bho dhutadhamadhara samyaksaMbuddhA: satyavAdi kAlavAdi bhUtavAdi athavAdi tathAvAdi ananyathAvAdi avitathavAdi dharmavAdi vinayavAdi iti | bhUtapUrvaM bho dhutadharmadhara tuSitabhavanakAyiko devaputro zikharadharo nAma bodhisatva: samyaksaMbuddhaM RSivadanagataM vArANasyAM vanavare varacakrapravartanadivase bhagavantaM saMmukhA- bhiradhyabhASe sagaurava: sapratIsa: prahva: kRtAMjalipuTa: | sAdhu te sAdhurUpasya vAcA na pratihanyate | sAdhu arthAnvitA sAdhyA vAcA tava manoramA ||170|| @132 sAdhu susvarasaMyogA varNasandhiguNAnvitA | sAdhu satyAni catvAri pravadase mahAmune ||171|| sAdhu te devagandharvA pibanti madhurAM girAM | sAdhvihApratimaM cakraM pravartesi anivartikaM ||172|| tubhyaM loke samo nAsti rUpe varNe kule bale | IryApathe ca vIrye ca dhyAne jJAne zame dame ||173|| adya hRSTA daza vIra koTyo te prathame phale | vinItA devaputrANAM zAsane prathame mune ||174|| triMza koTyo prabho vIra vinesi prathame phale | dvitIye zAsane nara devaputrANa eva ca ||175|| paJcAza koTIyo bhUyo zAsane tRtIye mune | vinItA devaputrANAM apAyehi vimocitA ||176|| azIti kATIyo bhUyo zrotApattiphale vibhU | caturthe zAsane dametvA durgatIhi vimokSitA: ||177|| tasmAtte sadRzo nAsti maitrAya puruSottama | karuNAye kAruNiko bhUto bhUyo nararSabha ||178|| hRSTA puruSazArdUlA utpannA lokasundarA | hitAya sarvasatvAnAM vicaranti mahAmune ||179|| aticirasya rAjasuta utpanno si nararSabha | praNetA vipranaSTAnAM ArttAnAM nayanandanaM ||180|| mA ca kadAcidbhUtaguru nAtho antarahAyatu | aparyantaM tava sthAnaM bhavati lokabAndhava ||181|| @133 apAyA tanukIbhUtA svayambhU tava tejasA | anokAzA kRtA svargA tvAM prApya puruSottama ||182|| yasya mithyAtvaniyato rAzi: puruSapudgala | eSa vAniyataM rAziM tvAM prApya pUrayiSyate ||183|| yasyApyaniyato rAzi: tvAM prApya suravandita | pUrayiSyati so rAziM samyaktejakulodita ||184|| adbhutAnAM ca dharmANAM vizuddhirupalabhyate | tvAM prApya puruSAditya tamontakaramacyutaM ||185|| tasya te bhASamANasya bhUtAM dharmAM jinarSabha | abhinandanti vAkyante sendrA lokA mahAmune ||186|| iti stuvandi devagaNA varadaM prItimAnasA | anantaguNasaMpannaM saMstavArhaM narottamamiti ||187|| upacAravidhisaMpannA bho dhutadhamadhara samyaksaMbuddhA kAlajJAnasamarthakA vizuddha- netrA anuccAvacadarzanA pUrvAntanayasaMpannA ucchrApitadharmadhvajA niSpratimAnadhvajA kalaharaNanizAtakA pravacanAvaduSo anavasAnajJAnA: samaye ca AvusAdayanto anayanAnAM pravartakA: apamArgakakutsakA iti | tatredamucyate | sarvAkAraguNopetA sarve sarvArthanizcitA | pranetAro vinetAro buddhA budhajanArcitA: ||188|| asaMkIrNena jJAnena vizuddhena manena ca | triSu lokeSu bhrAjante pUrNa candra iva nabhe ||189|| caraNena manojJena satAM kAntena nAyakA: | nadanti ca mahAnAdaM samyakkuzalasaMbhavA: ||190|| @134 zAsanti janatAM vIrA upacAreSu nizcitA: | vivAdaM parasatvAnAM mathanti tatvadarzina: ||191|| loke jAtA narazreSThA na ca lokena lipyatha | prajJaptisamatikrAntA gambhIraviSayA vibhU: ||192|| guruM dhuraM samAropya na viSIdanti paNDitA | yathAvAdItathAkArI anupakruSTacAraNA ||193|| dRSTiviSaM taM ghoraM ca dagdhvA jJAnAgninA prabhU: | anutrAsitAsantrastA paraM pradanti prANinAM ||194|| kAntAraM samatikramya kSemaM prApyanararSabhA: | AhvAyanti janadhIrA ihaiva nirbhayaM idaM ||195|| jarAmaraNarogANAM utpatti neha vidyate | iha AyAsazokAnAM pravRttirnopalabhyate ||196|| te tasya vacanaM zrutvA madhuraM devamAnuSA | anuzAstiM tathA kRtvA pratipadyanti tatsukhaM ||197|| tenAsti kIrtivistIrNA: triSu lokeSu cottamA: | caranti arcitA sadbhi: na caiva prazamanti te iti ||198|| paropahArAMzca bho dhutadharmadhara upaharanti samyaksaMbuddhA: satvAnAmanugrahArthaM | tadyathA kaliMgarAjJa: kusumAye devyA paropahAraM bhagavAM vRttavAM dhruvasya zraSThino vacanopahAraM bhagavAM vRttavAM | tathaiva ca rAjagRhe purottame paropahAraM bhagavAM pravRttavAM | @135 samutkarSesi svavidhAnakovido upAlino taM vacanopahAraM ||199|| tathAparaM merutaTe samAgatAM sa vAdisiMho vazinAM vazI vazI | paropahAraM bhagavAM sa bhikSu- saMghasya taM idamavacA mahAmuniriti ||200|| etAM sarvAM pravakSyAmi upahArAM manoramAM | tasya satvapradhAnasya zRNu vikrIDitaM zubhaM ||201|| utpanne puruSazreSThe dharmacakre pravartite | kaliMgarAjA kArayati rAjyaM sphItamakaNTakaM ||202|| nAmena abhayo nAma tasyedaM darzanaM abhUt | zubhAzubhAnAM karmANAM phalaM nAstIti nizcaya: ||203|| paraloko tathA nAsti dAnaphalaM kvacidyatra | vItarAgo vItadoSo vItamoho na vidyate ||204|| so taM ca darzanaM prApya janatAM sannipAtayet | svakAM dRSTiM samAkhyAti pazcAcca na nivartate ||205|| yadi mahyaM pitA bruyAtpratyakSaM mama agrata: | svayamupagamya evantacchraddadhe tadA tathA ||206|| sarvadA sa tadA Asi zIlavAM maitramAnaso | yadi tasya phalamasti tasya devapuraM gati: ||207|| devabhUto mama jJAtvA imAM dRSTiM vimocayet | ityuktvAsti paraloko dRSTiM muJcAhi pApakAM ||208|| @136 yasya ca paralokasya pravRttirnopalabhyate | tasmAtpitA mamAgatvA saMpraharSayatu mAnasaM ||209|| tato lokAnukampArthaM kAruNo mahadvizArada: | kaliMgarAjasya rUpaM nirmiNati svayaM muni: ||210|| prAsAdavaramAruhya anta:puragato tathA | anta:purasya darzeti yattaM prakRtidarzanaM ||211|| tato sa nirmito rAjA antarIkSagatasthita: | rAjAnamabhayaM dhIro uvAca puruSottama: ||212|| parityajya svakAryANi parakAryeSu vyApRta: | mithyAdarzanasaMyukta arAjyaM rAjyasaMjJitaM ||213|| adya bhave gatI tubhyaM narako dAruNo mahat | ye ca te darzayiSyanti teSAmapi ca sA gati ||214|| anyAn hi vihato hanti naSTo nAzayate parAM | andhIkaroti anyA pi svayamandhavyapatrapo ||215|| sumuSTo muSase anyA mRto ca mArase parAM | sukhitAnapi satvA tvaM du:khApayasi durmate ||216|| nimagno kAmapaMkasmiM gRddhu kAmeSu mUrcchita: | paralokaM draSTukAmo dharmANAM nayanaM nRpa: ||217|| asthAnametaM bhUmipati yastvaM kAmaparAyaNa: | asamartho tahiM gantuM paralokamimaM prabho ||218|| AsvAdaM pi tu kAmeSu buddhvA doSAntathaiva ca | kAme ni:saraNajJasya te vai jAne paraMparAM ||219|| @137 etacchrutvA narazreSTho abhayo kampito bhayAt | prahvo idamuvAca taM antarIkSe sudarzanaM ||220|| zraddadhAmi taM te deva evametaM na anyathA | prasIda bhava me nAtha abhayaM parimocaya ||221|| tadvazAnta: purAmAtya: zAstA me apratipudgala: | vinayavazI tavAsmi tathAnyA janatA bahu ||222|| paropahAra ityeSastena paramabuddhinA | vRtto anugrahArthAya satvAnAM varabuddhinA ||223|| devI kusumbharAjasya kusumA iti vizrutA | iSTA kusumbharAjasya strIsahasrANamuttamA ||224|| tasya mAtA pitA caiva jIrNA daNDaparAyaNA | dhItaramevamAhansu kusume putri he zRNu ||225|| vayaM jArNA tuvaM bAlA kAmapralulitA asi | icchema pratisRjyantau icchema maraNamAtmana: ||226|| etacca vacanaM zrutvA kusumA labhate mataM | avarNo yaM mama asyA yadyambAtAto praghAtyate ||227|| dAsyAmi viSasaMyukta bhaktameSAM sudAruNaM | bhuktvA yena ubhAvetau mariSyanti na saMzaya: ||228|| yadAsyA nizcitA buddhi mAtApitRSu dAruNA | tato utpAdaye zAstA kAruNyaM kusumAM prati ||229|| tata: kusumAye zAstA mAtaraM pitaraM tathA | apanAmayati saMbuddho anyau sthApeti nirmitau ||230|| @138 kusumA viSasaMyuktaM taM bhojanamApadyati | nirmitAnAha bhuMjantu ambA tAto ca bhojanaM ||231|| avikampamAnA bhuMjanti bhojanaM jinanirmitA: | na caiSAM bAdhate kiMcitkAyaM nirmitakA hi te ||232|| dvitIyaM divas aM caiva tRtIyaM caturthaM paMcamaM | viSasaMyuktaM bhuktvAna sudhAM va yApenti nirmitau ||233|| tata: kRtAMjalI bhUtvA kusumA nirmitAM bravIt | AtmAnaM me nivedayatha anugrAhyA yadi ahaM ||234|| tAM yAcamAnAM prAJjalikAM kusumAM nirmitA bravIt | yA tavApatti jAnAtha tathA ca anutiSThatha ||235|| buddha: puruSazArdUla: dvAtriMzavaralakSaNa: | utpanna: kulasaMpanna: sarvavidyAguNAnvita: ||236|| tasya sarvaM guNAbhUtaM atItAnAgatasthitaM | viditaM vAdisiMhasya atra vijaha saMzayaM ||237|| prAsAdavaramAruhya sastryAgAro sa pArthiva: | yAceddazanamicchAma vayaM sarvArthadarzina: ||238|| taM sarvaguNasaMpannaM vanditvA zaraNaM vraje | tato asmAkaM yaM tatraiva pRcchasi vakSyate jino ||239|| sAdhUti pratizrutvAna nirmitAM prati so tadA | rAjA sAnta:puro zIghraM prAsAdamabhirUDhavAM ||240|| satvaraM sa prahvo rAjA sastryAgAro kRtAMjali: | imAM vyAharate rAjA vAcAM kusumayA saha ||241|| @139 ye sarvaguNasampannA lokAnAmanukampakA | gRhItA atyantaM teSAM sAJjalI saumanasyakA ||242|| tato amantraye zAstA zrAvakAMchAsane ratAM | cAruvarNaM siMhahanu dRDhabAhuM aninditaM ||243|| kIrtimantaM mahAnAgaM ca cAturantaM mahAbalaM | nIlakezaM ca vRddhaM ca zAntaM zAstravizAradaM ||244|| tathA zArasamatulyaM guptakAmamaninditaM | siMhanandi vizAlAkSaM lakSaNeyamanuttamaM ||245|| eSa bhikSavo gacchAmi zAstAramanubandhatha | kusumAM pramukhAM kRtvA vineSyAmi bahuM janaM ||246|| sAdhUti te pratizrutvA vazIbhUtA svayaMbhuva: | parivArayitvA saMbuddhaM idaM vacanamAhu te ||247|| asmAkaM pi pAdo vIrA vihaMgamadhyamakrama: | anuyAsyAma: saMbuddhaM yatra gacchati cakSumAM ||248|| nimeSAntareNa saMprApto bhagavAM ziSyasaMvRta: | nagaraM kusumAyAstu anukampAya praNinAM ||249|| AkAraM vajrapANisya nAyako abhinirmiNe | devasaMghaM ca manasA dhyAye dhyAnavizArada: ||250|| prabhAmaNDalamutsRje yojanAni caturdaza | devatA ca abhivAdenti yAtrAM paramabuddhina: ||251|| tato ca kusumA devI prahvI sugatamabravIt | eSA te prAJjalI nAtha pAdAM icchAmi vanditaM ||252|| @140 tata: pratiSThito zAstA prAsAdavaramUrdhani | prabhayA ca dizA sarvA abhibhUya yazaskara: ||253|| tatto ca kusumA devI saha rAjJA jinakramAM | vandate parivAro ca deviye narapuGgavaM ||254|| zaraNaM tvAM narazraSTha gacchAma suravandita | mAtaraM pitaraM hatvA kIdRzaM labhate phalaM ||255|| zRNohi kusume satyaM mAtApitRvadhe phalaM | anantaraM mahAvIciM narakaM upapadyate ||256|| tato buddhAnubhAvena zAstA vadathakovida: | kusumAyA mahAvIciM upadarzeti nAyaka: ||257|| tato ca kusumA devI nirayaM trasya dAruNaM | azruvegaM pramuJcantI idaM vacanamabravIt ||258|| mAtApitRbhyAM kAruNikA duSTacittasya kIdRzaM | paraloke phalaM bhavati yatsatyaM tadudIraya ||259|| duSTacittasya kusume taM cittaM syAdamuJciyaM | tadeva paralokasmiM phalaM sadyaM ca hiMsayA ||260|| tato ca pratini:sRjati kusumA dAruNaM manaM | purato dharmarAjasya prItisukhasamarpitA ||261|| tato kAmAna AsvAdaM bhASate sarvakovida: | AdInavaM ca kAmAnAM bhASate puruSottama: ||262|| tato kAmAnAM ni:saraNaM bhASate cintyavikrama: | guNAnvadati nirvANe adbhutAM bhUtadarzimAn ||263|| @141 kusumAM pramukhAM kRtvA koTIyo dvAdaza muni: | mAnuSANAM vinayati upahAro ayaM iti ||264|| dhruvo nAma abhUchreSThI nagare kAzivardhane | tasyedaM darzanaM pApaM mAtApitRsamAgame ||265|| yo mAtaraM ca pitaraM ca jIrNakaM gatayauvanaM | jJAtipakSaM samAnetvA bhakSyabhojyena tarpayet ||266|| agniskandhe ca jvalite dAhayeya pitR#nubhau | upahAro vidhAtavyo tasya puNyamanantakaM ||267|| rAkSasInAM sahasrANi nAyako abhinirmiNi | prAsAdavarasuptasya dhruvasya purata: sthitA ||268|| daNDahastA kazAhastA zaktihastA tathaiva ca | kuThArahastA asihastA ulkAhastA tathaiva ca ||269|| atha tomarahastA ca nArAcazatapANiyo | kuntamudgarahastAzca zreSThisya purata: sthitA: ||270|| dhikkRtAM dhikkRtAM dRSTiM prApto'si puruSAdhamA | dhikkRtaM mithyAtvamAsAdya na zraddadhitumarhasi ||271|| ye te duSkarakartAra: ye te pUrvopakAriNa: | maitracittA ApanneSu teSu tvaM vadhamicchasi ||272|| yeSAM na zakyaM pratikartuM apatyena kathaM cana | sarvaratnaM pi dadatA teSAM tvaM vadhamicchasi ||273|| jIvitAtte mRtaM zreyo na ca darzanamIdRzaM | ya: tvaM saparuSAcIrNaM darzanaM pratibAdhase ||274|| @142 adya te jIvitaM nAsti sabhAryaMsya sabandhuna: | sabhRtyasya saputrasya pretya ca nirayaM gati: ||275|| imaMhi nAma evaM vA mAriSa bhadramastu va: | mithyAdarzanasampannaM mUDh+ApaNDitamAnasaM ||276|| parAM anyAM pi janatAM grAhentaM pApadarzanaM | dhruvaM zreSThi vinAzema AryadarzanakutsakaM ||277|| etantu vacanaM zrutvA dhruvo udvignamAnasa: | sasvinnagAtro prahvazca babhUva trastamAnasa: ||278|| bhrAntacitto dizovekSI trasto bhavati mAnasa: | kRtAJjalipuTo bhUtvA idaM vacanamabravIt ||279|| rakSogaNo prasIdaMtu parivArasya mahya ca | yuSme gatizca mama zaraNameva ca ||280|| AjJApayatha kiM kRtvA mahyAdya abhayaM bhave | mama sabandhuvargasya na cAgaccheya durgatiM ||281|| te ca bravInsu bhUtagaNA dhruvaM zraSThiM nabhe sthitA | mA asmAkaM zaraNaM gaccha tameva zaraNaM vraja ||282|| hitaiSiNaM sarvabhUtAnAM buddhaM dhutajanArcitaM | sarvalokottaraM vAdiM zAkyasiMhaM manoramaM ||283|| kahinnu so…bhagavAM bhUtavandito | vayaM pi taM narazreSThaM gacchema zaraNaM muniM ||284|| eSo sarvaguNopeta: pure ratanakholake | nAnA kusumasaMchanne udyAne gandhamAdane ||285|| @143 vazIbhUtasahasrANAM navatIhi puraskRto | vihArakuzalo dhIro tatra viharate muni: ||286|| taM tvaM zaraNaM gacchAhi sarvehi jJAtibhi: saha | taM ca pazya narAdityaM tAM ca dRSTiM parityaja ||287|| yaM ca so dezate dharmaM dRSTAntavihitaM zubhaM | taM ca prajJAya pazyAhi evante jIvitaM bhavet ||288|| agatvA ca tuvaM zreSThi na dhruvaM pratipatsyase | idante maraNaM sadyaM taM zraddhAno samAcara ||289|| tata: zreSThi sabandhujano bhUtvA sudInamAnaso | mUrdhinA patito bhUmau yato sopuruSottama: ||290|| sarvAkAraguNopeto mahAkAruNiko muni | sabandhupakSo zaraNaM upemi tvA mahAyazA ||291|| bhItasya bhayAntakara abhayaM dAtumarhasi | sapakSo bho mahAsatva ahaM bhayaparAyaNo ||292|| icchAmi caraNaM zAstu: vandituM vAdinAM vara | draSTumicchAmi satpuruSaM anugrAhyA yadi vayaM ||293|| tato abhyudgato zAstA vazIbhUtapuraskRta: | nimeSAntareNa saMprApto satvAnukampAya nAyaka: ||294|| taM dRSTvA gagaNe sthitaM dAntaM kSAntaM puraskRtaM | saumanasyaM samutpannaM zreSThisya saha bandhubhi: ||295|| zaraNaM vAdizArdUlaM zreSThI tatra upAgata: | sujAtadarzanatvaM ca zreSThI paryadhigacchasi ||296|| @144 tasyAtyayaM narazreSTho parigRhya tathAgato | satyavAdI udIreti satyAni caturomuni: ||297|| zubhAzubhAnAM karmANAM phalaM vistarazo vibhu: | prakAzaye narAdityo siMho vA nadate vane ||298|| siMhanAdaM imaM zrutvA zreSThi parijanai: saha | prApnoti madhuraM satyaM phalaM prathamake kSaNe ||299|| yattasya parikarma tatkRtaM pana maharSiNA | tamAhurupahAroti sarvadharmavizAradA: ||300|| tarurnAma abhU rAjA dvIpe kasmiM ci sAgare | tasya darzanamutpannaM pApakaM bAlizapriyaM ||301|| yo brAhmaNaM vA zramaNaM vA anyaM vApi vanIyakaM | AmantretvA na bhojayate tamAhu: zreSThalakSaNaM ||302|| mahAjanaM nimantretvA bahuM ca zUdrabrAhmaNAM | yo bubhukSAyamAneti kRtvA kArAnibandhanaM ||303|| uttarAgamane kulavA mahezAkhyo mahAyazA: | prabhUtavastrAbharaNo tatra so copapadyate ||304|| grAheti janatAM rAjA evaM pApena cetasA | te tasya vacanaM zrutvA zraddadhAti mahAjana: ||305|| etaM darzanaM vijJAya devagandharvavandita: | paMca bhikSusahasrANi kSaNena nirmiNe muni: ||306|| te taM dvIpamupAgamya taruryatra janAdhipa: | rAjyaM pAlayate tatra caMkramiSu vazIgaNA ||307|| @145 te tu narAdhipo dRSTvA nirmitA bhikSuvarNitA | vAhanatotaritvAna vanditvA pAdamabravIt ||308|| nimantrayAmi RSayo prIto bhaktena tattvata: | adhivAsentu me RSayo anugrAhyA yadi vayaM ||309|| adhivAsitaM viditvA tato nirdhAvate puna: | pAdAM vanditvA RSINAM gato rAjakulaM svakaM ||310|| rAtriM prabhAtAM vijJAya rAjapuruSamabravIt | gaccha tvaM RSayopagamya siddhena tvaM nimantraya ||311|| te ca pravezitA rAjJA RSi vezamatyadbhutaM | zaraNyaM guNasaMpannaM dRDhArgalasuyantritaM ||312|| saptAhe samatikrAnte rAjA tAM pratyavekSate | adInamukhavarNAzca dhyAyante bhikSuvarNitA ||313|| so bhUya: parivarjetvA nirmitA manujAdhipa: | dvitIyaM samatikramya dvitIye pratyavekSate ||314|| tRtIye ca caturthe ca paMcame SaSThasaptame | navame dazame saptAhe idaM vacanamabravIt ||315|| devA ca nAgA gandharvA yakSA ca guhyakAsurA | AgatA RSirUpeNa mama saMvegakAraNAt ||316|| nivedayatha AtmAnamanugrAhyA yadi vayaM | athAsmAkamanugrAhyo AtmAnaM parivedaye ||317|| anugrAhyosi bhUmipate idaM vacanamuvAca te | yadvayaM vacanaM brUma tathA tamanutiSThata ||318|| @146 eSo kAzIpure zAstA vArANasyAM vane zubhe | pAraga: sarvadharmANAM sarvasaMzayasUdana: ||319|| prAsAdavaramAruhya yAce prahva: sabAndhava: | icchAma puruSazreSThaM draSTumapratipudgalaM ||320|| sa etadvacanaM zrutvA tatheti udapAdayi | atha vaihAyasaM zAstA taM dvIpamupasaMkramIt ||321|| vazIbhUtAzca catvAro kuMjaro karabhogaja: | vAraNo tha mahAdhyAyI manApo tha samAgatA ||322|| te pazyitUna saMbuddhaM virocantaM zaziprabhaM | tathA stuvanti prAMjaliyo bhUtadharmaguruM guru ||323|| prasannacittA sumanA sarvAkAraguNAnvitA | nAtha marumanuSyANAM namaste naralambaka ||324|| ko nAma tvaM mahAsatva mahAtejA mahAdyute | mahAbuddhi mahAbAhu yathAtathamudIraya ||325|| rAjavaMzasamutpanno dharmarAjyapratiSThita: | zaraNaM sarvabhUtAnAM ahaM buddha iti vidu: ||326|| ahaM marumanuSyANAM nAtho netA cikitsaka: | ahaM saMzayAntakara: saMbuddho devavandita: ||327|| etachrutvA taru rAjA saMbuddhamidamabravIt | namaste vAdizArdUla sarvasaMzayasUdana ||328|| prAsAdavaramAruhya sabandhupakSo sajjanA | sarASTro zaraNaM gacchAmi tasya no zaraNaM bhava ||329|| @147 svakaM ca darzanaM rAjA samAkhyAti maharSiNa: | tacchrutvA narazArdUlo rAjAnamidamabravIt ||330|| na te lAbhA bhUmipate yastvaM durgatigAminaM | pApaM zraddadhase mArgantAM dRSTiM pratini:sRja ||331|| tAM dRSTiM pratini:sRjya rAjA vacanamabravIt | dharmamAkhyAhi mAM dhIra yatra du:khaM nirudhyate ||332|| tasya ca dharmasaMyuktaM bhAvaye puruSottama: | kuzalaM sarvasatvAnAM buddhadharmavizArada: ||333|| so taM dharmaM vijAnitvA rAjA parijanai: saha | trINi saMyojanAM tyaktvA prAptavAM prathamaM phalaM ||334|| asaMkhyeyA ca janatA prAptavAnprathamaM phalaM | pazya satpuruSA rAjaM matriyA balamuttamaM ||335|| ye tatra nirmitA bhikSU: na caite bhikSuNo matA | upahAraM vadantyetaM jinA zAstravizAradA: ||336|| asthAnameva jinaputra yadA sthUlAhi bhUmihi | tatpure adhigaccheyu: sarvajJatvaM tathAgatA: ||337|| kAlaM va nAtinAmenti paripUrNAhi bhUmihi | darzensu vAdizArdUlA ityevaM puruSottamA ||338|| vArANasIM vanaM gatvA buddhadharmapuraskRto | vistareNa prakAzayati nAyako bhUmayo daza ||339|| nayAnayajJA: saMbuddhA: sarvaparamataM vidu: | adhyAzayaM parIkSanti jAtakA sarvaprANinAM ||340|| @148 madhureNa sugItena nayena guNadarzina: | suvInItA bahu janatA saMbuddhena prajAnatA ||341|| na jAyanti na jIryanti namriyanti kathaM cana | paramaM mitramAsAdya vinItA varabuddhinA ||342|| gambhIracaritaM dhIrA prajAnanti parasparaM | anantapratibhAnaM ca sarve sarvAGgazobhanA iti ||343|| iti zrImahAvastuavadAne abhiSekavatI nAma dazamA bhUmi: samAptA || zikhare gRdhrakUTasmiM paJcAnAM vazIbhUtazatAnAM samavAye dazabhUmikaM nAma upadeza- mukhaM bhASitaM | samAptaM dazabhUmikaM | ye satvA buddhatvAya praNidhenti tehi uddezitavyaM dazabhUmikaM bodhisatvAnAM ca dRSTasatyAnAM zraddadhAnAnAM dAtavyaM nAnyeSAM ete hyatra zraddadhAnA anye vicikitseyu: | samAptA AdibhUmi yAvaddazamA dazabhUmaya: mahAvastuparisaraM | dIpaMkaravastusyAdi: | ito mahAmaudgalyAyana aparimite asaMkhyeye kalpe rAjA arcimAM nAma abhUSi cakravartI kRtapuNyo mahezAkhyo saptaratnasamanvAgato cAturdvIpo vijitAvI anuraktapaurajAnapado dhArmiko dharmarAjA daza kuzalA karmapathA samAdAyavartI | tasya sapta ratanAni abhUt | tadyathA cakraratnaM hastiratanaM azvaratnaM maNiratanaM strIratanaM gRhapatiratanaM pariNAyakaratanaM evaM saptaratnaM | pUrNaM cAsya putrasahasraM abhUSi zUrANAM vIrANAM varAGgarUpiNAM parasainyapramardakAnAM | so imAM catvAri mahAdvIpAM sAgaragiri- paryantAM akhilAM akaNTakAM adaNDenAzAstreNAnutpIDena dharmeNemAM abhinirjiNitvA adhyAvasi | arcimato khalu puna: mahAmaudgalyAyana rAjJo dIpavatI nAma rAjadhAnI abhUSi dvAdaza yojanAni AyAmena purastimena ca pazcimena ca sapta yojanAni @149 vistAreNa dakSiNena ca uttareNa ca saptahi prAkArehi parikSiptA abhUSi sauvarNehi suvarNa- pracchannehi | dIpavatI khalu punarmahAmaudgalyAyana rAjadhAnI saptahi tAlapaktihi parikSiptA abhUSi citrAhidarzanIyAhi saptAnAM ratnAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphaTikasya musAragalvasya lohitikAyA: | sauvarNasya tAlaskandhasya rUpyamayaM patraM ca phalaM ca abhUSi | rUpyamayasya tAlaskandhasya muktAyA patrA ca phalA ca abhUSi | muktAmayasya tAlaskandhasya vaiDUryamayA patrA ca phalA ca abhUSi | vaiDUryamayasya tAla- skandhasya sphaTikasya patrA ca phalA ca abhUSi | sphaTikamayasya tAlaskandhasya musAragalvamayA patrA ca phalA ca abhUSi | musAragalvamayasya tAlaskandhasya lohiti- kAmayA patrA ca phalA ca abhUSi | lohitikAmayasya tAlaskandhasya muktAmayA patrA ca phalA ca abhUSi | teSAM khalu puna: mahAmaudgalyAyana tAlAnAM vAteritAnAM vAtasaMghaTTitAnAM ghoSo nizcarati valgu manojJa: Asecanako apratikUlo zravaNAya | tadyathApi nAma paMcAGgikasya tUryasya kuzalehi vAdakehi samyaksupravAditasya ghoSo nizcarati valgu manojJo Asecanako apratikUlo zravaNAya | evameva … bho mahAmaudgalyAyana tena kAlena tena samayena dIpavatIye rAjadhAnIye manuSyA abhUSi zuNDApeyA te tena tAlapatranirghoSeNa paMcahi kAmaguNehi samarpitA samaGgIbhUtA krIDensu ramensu pravicArensu | dIpavatI khalu punarmahAmaudgalyAyana rAjadhAnI saptahi vedikAjAlehi parikSiptA abhUSi citrAhi darzanIyAhi saptAnAM varNAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphaTikasya musAragalvasya lohitikAyA | sauvarNasya pAdakasya rUpyamayI sUcikA AlambanamadhiSThAnakaM cAbhUSi | rUpyamayasya pAdakasya muktAmayA sUcikA Alambana- madhiSThAnakaM ca abhUSi | muktAmayasya vaiDUryamayI vaiDUryamayasya sphaTikamayI sphaTikamayasya musAragalvamayI musAragalvamayasya lohitikAmayI | lohitikAmayasya pAdakasya sauvarNikA sUcikA AlambanamadhiSThAnakaM ca abhUSi | te ca khalu punarmahAmaudgalyAyana vedikAjAlA @150 dvihi hemajAlehi praticchannA abhUSi suvarNamayena ca hemajAlena rUpyamayena ca | sauvarNasya hemajAlasya rUpyamayIyo kiMkiNIyo abhUSi | rUpyamayasya hemajAlasya sauvarNikA kiMkiNikA abhUSi | dIpavatIyaM khalu puna: rAjadhAnIyaM samantato trINi trINi dvArANi abhUSi citrANi darzanIyAni saptAnAM ratnAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphaTikasya musAragalvasya lohitikAyA: | teSAM khalu punarmahAmaudgalyAyana dvArANAM dvinnAM varNAnAM vyAmotsaMgA abhUSi suvarNasya ca rUpyasya ca | dvinnAM varNAnAM tulA abhUnsu: suvarNasya ca rUpyasya ca | dvinnAM varNAnAM anuvargA abhUnsu: suvarNasya ca rUpyasya ca | dvinnAM varNAnAM phaTikaphalakAni abhUnsu: suvarNasya ca rUpyasya ca | dvinnAM varNAnAM phalakastArA abhUnsu: suvarNasya ca rUpyasya ca | caturNAM varNAnAM paTimodakA abhunsu: suvarNasya ca rUpyasya muktAyA vaDUryasya | teSAM khalu punarmahAmaudgalyAyana dvArANAM dvinnAM varNAnAM elUkA abhUnsu: suvarNasya rUpyasya ca | teSAM khalu punarmahAmaudgalyAyana dvArANAM caturNAM varNAnAM indrakIlakA abhunsu suvarNasya ca rUpasya ca muktAyA vaiDUryasya ca | dvinnAM varNAnAM kapATAni abhUnsu: suvarNasya ca rUpsya ca | dvinnAM varNAnAM argala- pAzA abhunsu: suvarNasya ca rUpyasya ca | teSAM khalu punarmahAmaudgalyAyana dvArANAM purato iSikAni mApitAni abhUnsu: tripauruSanaikhAnyAni tripauruSaparigohyAni dvAdazapauruSA udveghena citrANi dazanIyAni saptAnAM varNAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphaTikasya musAragalvasya lohitikAyA: | te khalu punamahAmaudgalyAyana dvArA dvihi dvihi hemajAlehi praticchannA abhUnsu: sauvarNikena hemajAlena rUpyamayena hemajAlena | suvarNasya hemajAlasya rUpyamayIyo kiMkiNIyo abhUnsu: rUpyamayasya hemajAlasya sauvarNikA kiMkiNIyo abhUnsu: | teSAM khalu punarmahAmaudgalyAyana hemajAlAnAM vAteritAnAM vAtasaMghaTTitAnAM ghoSo nizcarati valgu manojJa: Asecanako apratikUlo zravaNAya | …evameva mahAmaudgalyAyana teSAM hemajAlAnAM vAteritAnAM vAtasaMghaTTitAnAM ghoSo @151 nizcarati valgu manojJa: Asecanako apratikUlo zravaNAya | dIpavatI khalu punarbho mahAmaudgalyAyana rAjadhAnI azUnyA abhUSi imehi evaMrUpehi zabdehi sayyathApi hastizabdehi rathazabdehi pattizabdehi bherIzabdehi mRdaGgazabdehi paNavazabdehi zaMkha- zabdehi veNuzabdehi vINAzabdehi gItazabdehi vAditrazabdehi aznutha khAdatha pibatha detha dAnAni karotha puNyAni dharma caratha zramaNabrAhmaNeSu bhadramastu va: ti zabdehi | dIpavatIyaM khalu puna: rAjadhAnIyaM madhye valguyA nAma yaSTi abhUSi citrA darzanIyA saptAnAM varNAnAM suvarNasya rUpyasya muktAyA vaiDUryasya sphaTikasya musAragalvasya lohitikAyA dvAdazayojanAni udvedhena catvAri yojanAni abhinivezena | arcimato khalu puna: mahAmaudgalyAyana rAjJa: sudIpA nAma agramahiSI abhUSi prAsAdikA darzanIyA akSudrAvakAzA paramAye zubhAye varNapuSkalatAye samanvAgatA | dvAdazehi mahAmaudgalyAyana varSehi dIpaMkara: bodhisatvo tuSitabhavanAto cyaviSyati zuddhAvAsA devA pratyekabuddhAnAM Arocayanti | bodhisatvo cyaviSyati riMcatha buddhakSetraM | tuSitabhavanAdatiyazo cyaviSyati anantajJAnadarzAvI | riMcatha buddhakSetraM.... varalakSaNadharasya ||1|| te zrutva buddhazabdaM pratyekajinA: mahezvaravarANAM | nirvAMsu muktacittA svayaMbhuno cittavazavartI ||2|| dvAdazehi mahAmaudgalyAyana varSehi dIpaMkaro bodhisatvo tuSitabhavanAto cyaviSyati zuddhAvAsA devA brAhmaNaveSaM nirmiNitvA mantrAMzca vedAMzca dvAtriMzacca mahApuruSalakSaNAni brAhmanAnAM vAcenti yathA bodhisatve ihAgate vyAkarensu: | atha khalu mahAmaudgalyAyana bodhisatvo cyavanakAle tuSitabhavanAto catvAri mahAvilokitAni vilokayati | tadyathA kAlavilokitaM dezavilokitaM dvIpavilokitaM @152 kulavilokitaM | dvihi kulehi mahAmaudgalyAyana bodhisatvA jAyanti kSatriyakule brAhmaNakule vA | yasmiM kule mahAmaudgalyAyana bodhisatvA jAyanti taM kulaM SaSTIhi aGgehi samanvAgataM bhavati | katamehi SaSTIhi aGgehi samanvAgataM bhavati | abhijJAtaM ca mahAmaudgalyAyana taM kulaM bhavati | parijJAtaM ca taM kulaM bhavati | akSudrAvakAzaM ca taM kulaM bhavati | jAtisampannaM ca bhavati | gotrasampannaM ca pUrvapuruSayugasampannaM ca | abhijJAta- pUrvayugasampannaM ca | mahezAkhyapUrvayugasampannaM ca | bahustrIkaM ca | bahupuruSaM ca | alolaM ca | alubdhaM ca | abhItaM ca | adInaM ca | prajJAvantaM ca | zIlavantaM ca | svApateyamaprekSamANaM ca | taM kulaM bhogAM ca bhuMjati | dRDh+amitraM ca taM kulaM bhavati | kRtajJaM ca | vidhijJaM ca | acchandagAmI ca | adoSagAmi ca | amohagAmi ca | abhayagAmi ca | avadyabhIru ca | sthUlabhikSaM ca | puruSakAramatiM ca | dRDhavikramaNaM ca | cetiyapUjakaM ca | devapUjakaM ca | pUrvapitR- pUjakaM ca | kriyAdhimuktaM ca | tyAgAdhimuktaM ca | vratAdhimuktaM ca | labdhapUrvAparaM ca | abhidevaghoSaghuSTaM ca | kulajyeSThaM ca | kulazreSThaM ca | kulapravaraM ca | kulavaziprAptaM ca | mahezAkhyaM ca | mahAparivAraM ca | azramaparivAraM ca | anuraktaparivAraM ca | abhedyaparivAraM ca | mAtRjJaM ca | pitRjJaM ca | zrAmaNyaM ca | brAhmaNyaM ca | kulajyeSThApacAyakaM ca | prabhUtadhana- dhAnyaM ca | prabhUtakozakoSThAgAraM ca | prabhUtahastyazvagaveDakaM ca | prabhUtadAsIdAsakarmakara- pauruSeyaM ca | duSpradharSaM ca tatkulaM bhavati parehi pratyarthikehi pratyamitrehi | yasmiM kule mahAmaudgalyAyana bodhisatvA jAyanti tatkulaM imehi SaSTIhi aMgehi samanvAgataM bhavati | ye te satvA kulasaMpannA bhavanti evaMrUpA satvA mahAkaruNAM pratilabhanti | atha mahAmaudgalyAyana bodhisatvo cyavanakAle mahAsaMvidhAnaM karoti | devaputra- sahasrANi devaputreNa uktA | SoDazahi mahAjanapadehi madhyadezehi upapadyatha kSatriyamahA- zAleSu ca kuleSu gRhapatimahAzAleSu kuleSu ca rAjakuleSu ca rAjAmAtyakuleSu ca | yuSmehi vinItehi mahAjanakAyo vinayaM AgamiSyati | @153 bodhisatvo cyavanakAle avalokayati kahimupapadyAmi | ayaM arcimo rAjA katapuNyo mahezAkhyo ca cakravartI caturdvIpAdhipati: eSo mama pitA yogyo | mAtara- manveSati yA prAsAdikA bhaveya kulInA ca zucigAtrA ca mandarAgA ca alpAyuSkA ca yasyA zeSA sasaptarAtrA daza mAsA AyuSpramANato avaziSTA bhavensu: | sarveSAM bodhisatvAnAM janetvA puruSottamAM | carame saptame divase mAtA jahati jIvitaM ||3|| atra kiM kAraNaM bhavati yadi sarvajJamAtaro | janetvA puruSazreSThaM zIghraM jahanti jIvitaM ||4|| vasanto tuSite kAye bodhisatvo mahAsmRtiM | labhate zubhakarmeNa parIkSanto janetriyaM ||5|| yasyeha parizeSaM syA nArIye jIvitaM bhavet | divasAni sapta mAsA ca daza tasyA uramotaret ||6|| kiM kAraNaM ayuktaM hi asmadvidhamanuttaraM | dhAretvA uttare kAle maithunaM parisevituM ||7|| athApi pratiseveyu: kAmAM sugatamAtari | na pitA devasaMghAnAM bhinnavRtto ti vakSyate ||8|| bhagavAM ca nAma kAmAnAM doSAM satataM bhASati | atha ca lokanAthasya mAtA kAmAM niSevati ||9|| ye ca nRpatinAM vezmasthAni ratnakaraNDakA | ratanaM puruSazreSThA bhAjanaM jinamAtara iti ||10|| samanveSanto mahAmaudgalyAyana bodhisatvo adrAkSIt | dIpavatIye rAjadhAnIye rAjJo arcimasya sudIpA devI prAsAdikA ca kulInA zucigAtrA ca mandarAgA ca alpAyuSkA ca sasaptarAtrANi cAsyA daza mAsAni AyuSpramANato avaziSTA | @154 pazyati vilokayanto lokaM atha arcimasya orodhe | nArIM amaravadhunibhAM vidyullatAnibhAM iva sudIpAM ||11|| so tAM nizAmya jananIM Amantrayate amarAM cyaviSyAmi | antimamupeSyi vAsaM garbhe marumAnuSasukhArthaM ||12|| taM avaca devasaMgho kRtAMjalipuTo varAbharaNadhArI | Rdhyatu uttamapudgala tava praNidhi ahInaguNarUpa ||13|| vayaM api lokahitAya manoramAmoziritva kAmaratiM | pUjArthaM tava atideva manuSyaloke vasiSyAmo ||14|| te vimalaruciravarNaM mandAravapuSpavarSamAkAze | pravarSinsu udagracittA: zuciM sumadhurAhi vAcAhi ||15|| yamamaravasanA prazamanamanoramA zokadu:khavinimizrA | na nandasi na ca niSevasi kAmAnidamadbhutaM tubhyaM ||16|| yaM pi abhibhUya marugaNaM jambUnadaparvatopamaprakAzo | udyotayasi daza dizAM surarSabha idaM pi AzcaryaM ||17|| abhibhavasi devasaMghAM samahezvaradAnavAM samAragaNAM | tArAgaNAM khagacarAM amitamati idaM pi AzcaryaM ||18|| kiM cApi viprayogaM tvayA na icchAma bhUtasaMghaguru | api tvaravindanayanA bhaviSyasi gatirnaramarUNAM ||19|| atha cyavanakAlasamaye vizuddhazatapatrapadmanayanasya | Anandito marugaNa: ghoSeti dizAhi sarvAhi ||20|| eSA ca vartati kathA tuSitapure sA ca apratimA sudIpA | rAjJo’rcimasya mahiSI rAjAnamupetya idamAha ||21|| @155 sA hariNavatsanayanA vizuddhagandharvavadhunibhA zyAmA | sahitamidaM arcimasya sumadhuramidamabravi sudIpA ||22|| AbharaNastambhitabhujA pravaravasanadhAriNI sakhIhi saha | tvayA vinA rAjarSabha rajanImimAM kSapayituM chando ||23|| zatarazmisya naravarA prAsAdavarasya uttamAM bhUmiM | zayanavaramAruhe yatra kumudavasanasannibhaM vimalaM ||24|| tena vacanena tuSTo devIye arcimAM manApena | Amantrayati naravaro parivAramudagrasaMkalpo ||25|| prativedayantu me laghu zatarazmiM pravarakusumasaMcchannaM | muktakusumAvakIrNaM karotha divi devabhuvanaM vA ||26|| osaktapaTTadAmaM zatarazmiM zobhatAM capalameva | varahemajAlacchannaM sumeruvarazRMgasaMkAzaM ||27|| caturaMginI ca senA sazUlanArAcatomaravicitrA | parivArayatAM capalaM zatarazmimanojJasaMghAtaM ||28|| osRSTA yevAjJA narapatinA sajjaM eva ca sarva | kRtvA tatra svakulaM rAjAnamupetya idamAhu ||29|| varSasahasramanUnaM Ayu: paripAletu mahIpAlo | sajjaM ti vimAnavaraM zobhati tava harSasaMjananaM ||30|| atha sA amaravadhunibhA devI utthAya AsanavarAto | abravIt mahIpativaraM Aditye astamitamAtre ||31|| eSA samAdiyAmi prANiSu avihiMsaM brahmacariyaM ca | viramAmi cApyadinnAnmadyAdanibaddhavacanAcca ||32|| @156 akhilavacanAcca naravara prativiramAmi tathaivaM paizUnyAt | paruSavacanAcca narapati viramAmi ayaM mama cchando ||33|| parakAmeSu ca IrSyAM na saMjaneSyaM nApi abhidrohaM | bhUteSu upajaneSyaM viparItamatiM ca vijahAmi ||34|| ekAdazaprakAraM zIlaM sevAmyahaM pRthivIpAla | rajanImimAmanUnAmevaM mama jAyate chanda: ||35|| api ca kkhu bhUmipAlA kAmavitarko mA mAM pratikAMkSi | preSaya mA te apuNyaM bhaveya mama brahmacAriNiye ||36|| sarve tava saMkalpAM paripuremIti pArthivo avaci | abhirama bhavanavaragatA ahaM ca rAjyaM ca te vazyaM ||37|| sA strIsahasramagryaM anuraktaM gRhya taM vimAnavaraM | abhiruhya abhiniSIde manApaparipUrNasaMkalpA ||38|| sA kaJcideva kAlaM tasmiM himakumudapuNDarIkanibhe | zayane prasamadamaratA tuSNIMbhAvena kSepayati ||39|| sA dAni dakSiNena pArzvena parinyAse zarIravaraM | kusumalatA va drumavaraM zayanaM parivelliyAzayitA ||40|| atha tAM nizAmya zayanopagatAM devIM divi pramadArUpanibhAM | tuSitAlayA cyaviya devagaNA: prAsAdamUrdhni pratisthihiMsu ||41|| te mUrdhanA abhinatA sarve hRSTA kRtAMjalipuTA: amarA | vandanti tAM vipulapuNyadharAM devIM jinasya jananIM zayane ||42|| atha kautUhalaparaM saMjaniyA bahudevakanyA zucimAlyadharA | jinamAturupagatA draSTumanA prAsAdamUrdhni pratiSThihiMsu ||43|| @157 upasaMkramitvA zayanopagatAM devIM nizAmyavaravidyu nibhAM | prItisukhaM vipulaM saMjaniyA atha saMpravarSi divijaMkusumaM ||44|| mAnuSyakaM pi kila edRzakaM rUpaM sujAtamidamAzcaryaM | kaMcitkAlaM sthihiyamantarato nAyaM samA maruvadhUhi bhave ||45|| lIlAM nizAmayatha he sakhikA pramadAyimasya yatha opayikAM | zayane virocati manaM harati vibhrAjate kanakamarIciriva ||46|| ayantaM dhareSyati mahApuruSaM atyantadAnadamazIlarataM | sarvAzrAvAntakaraNaM virajaM kiM hAyate tava narendravadhU ||47|| cApodare karatalapratime vararomarAjivicitre rucire | iha so bhaviSyati anantamati:satataM alipta azubhena zuci ||48|| bahudIrgharAtranicitaM kuzalaM pramadAyimasya vipulaM paramaM | yA taM dhareSyati anantaguNaM cirarAtrasannicitapuNyabalaM ||49|| anurUpA tvaM ca pramadA pravarA mAtA sa caiSa puruSapravaro | putro prahInavanatho virajo kiM hAyate tava narendavadhU ||50|| atha rAkSasA vividharUpadharA ANattA divi parito capalaM | tiSThantu bho pravarazastradharA: sarvadizA kurutha asaMvaraNA ||51|| teSAmanantara dvijihvagaNA ArakSahetu dizatAsu sthitA: | vAtaM pi yeSa calitaM zruNiya krodhaM samutpatati agnisamo ||52|| teSAmanantaragatA: thapitA yakSA: pradIptazikharA vikRtA | ye duSTacittA vinivArayAtha mA ca vadhaM kurutha kasyacApi ||53|| teSAmanantarasthitA balavAM gandharvasaMgho zubharUpadharA: | ArakSahetu zubhacApadharA varalakSaNA vipulabuddhimato ||54|| @158 catvAri lokapatino sthapitA gagane svayaMparivAreNa saha | adya cyaviSyati kila bhagavAM lokasya arthasukhavRddhikaro ||55|| tridazehi sArdhaM tridazapravaro sthitu antarIkSe varacakradharo | aciraM cyaviSyati cyutiM caramAM AkAMkSamANa sukhaM apratimaM ||56|| devIya mUle bahu devagaNA kRtvA dazAMguliM natAbhimukhA | samudIrayanti vacanaM madhuraM ullokayanti tuSiteSu jinaM ||57|| vyavadAnasannicitapuNyabalA samayo khu antimamupetu bhavaM | sajjA tAva bhavati te jananI anukampa dAni du:khitAM janatAM ||58|| eSo cyavAmi iti muMci girAM zubhaM vacanaM udIrayi… | atha supinaM janani jinasya tasmiM kSaNe pazyate varavipAkaphalaM ||59|| himarajatanibho se SaDviSANo sucaraNacArubhujo suraktazIrSo | udaramupagato gajapradhAno lalitagati: anavadyagAtrasandhi: ||60|| na khalu punarmahAmaudgalyAyana bodhisatvA kAlapakSe mAtu: kukSimavakrAmanti | atha pUrNAyAM pUrNamAsyAM puSyanakSatrayogayuktAyAM bodhisatvA mAtu: kukSimavakrAmanti | upoSadhikAyAM ArohasampannAyAM pariNAhasampannAyAM vyaktAyAM agrayauvanamaNDaprAptAyAM vinItAyAM bahuzrutAyAM smRtAyAM samprajAnAyAM sarvAkArapradakSiNacittAyAM sarvAkAra- pratirUpAyAM pramadottamAyAM bodhisatvA mAtu: kukSimavakrAmanti | bodhisatvena mahAmaudgalyAyana tuSitabhavanagatena cyavanakAle prabhA osRSTA yAye prabhAye sarvaM buddhakSetraM obhASitaM | devaputro devaputraM pRcchati | kiM kAraNaM suravareNa prabhA pramuktA candrAMzuzItalatarA kanakAvadAtA | @159 yenAsurezvaragaNA manujezvarAzca prahlAditA ca narakA jvalanArcikalpA ||61|| so dAni Aha | ye tatra tatra janatAM pratipAlayanti saMsArapaMjaragatAM madanAbhibhUtAM | teSAM vimokSakaraNena mahAyazena AmantraNArthaM anaghena prabhA pramuktA ||62|| bodhisatvo Aha | muMcatha amarA purANi na kila prAmodyasya ayaM kAla: | jarAmaraNapuraM bhettuM kAlo jJAnaprahAreNa ||63|| bodhisatvo smRto saMprajAno pradakSiNacitto mAtu: kukSimavakrAnto iti | so nadiya siMhanAdaM narasiMho cyavanakAlasamayasmiM | antarahito kSaNena narendrabhavane samutpadye ||64|| yo so tuSitaM kAyaM obhAseti zubhena varNena | devapurAccyavamAno anativaro lokapradyota: ||65|| sabrahmakaM ca lokaM sazramaNabrAhmaNA prajA sarvA | varNenobhAseti anativara: lokapradyoto ||66|| AzcaryamadbhutamidaM pazyatha yAvat maharddhika: zAstA | smRtimAM susaMprajAno mAtu: kukSismiM okrAnto ||67|| yAvacca naravarapravara uttamalakSaNasamaMgi asthAsi | mAtAye kukSismiM smRtimatimAM saMprajAno ca ||68|| @160 samanantaraukrAnte ca mahAmaudgalyAyana bodhisatve mahAsatve mAtu: kukSismiM iyaM mahApRthivI atIva SaDvikAraM kampe saMkampe prakampe saMharSaNIyaM ca kampe darzanIyaM ca harSanIyaM ca modanIyaM ca premanIyaM ca prahlAdanIyaM ca nirvarNanIyaM ca ullokanIyaM ca AsecanakaM ca apratikUlaM ca prAsAdikaM ca prasaraNIyaM ca nirudvegaM ca nirutttrAsaM ca | kampamAnA ca punarna kaMcitsatvaM vyAbAdhati yamidaM jaMgamaM sthAvaraM vA | tato ayaM sAgaramerumaNDalA prakampitA SaDvidhamAsi medinA | kRto ca loko vimalo manoramo mahAndhakArApanudasya tejasA ||69|| so’yaM mahAnubhAvo smRtimAM tuSitabhavanAccyavitvAna | pANDaravarAhakanibho bhavitva gajarUpI SaDDanto ||70|| vIrazayane zayantiye poSadhikAye vizuddhavasanAye | smRto saMprajAno kuzalo mAtu: kukSismiM okrAnta: ||71|| sA ca rajanIprabhAte AkhyAsi bhartuno manApasya | rAjavara pANDaro me gajarAjA kukSimokrAnto ||72|| taM zRNuya bhartu rAjA vaipaMcanikAM samAgatAM avaci | supinasmiM asyA sarve bhaNAtha bhUtaM phalavipAkaM ||73|| te tatrApi avaciMsu nimittikA pRcchitA svayaM rAjJA | dvAtriMzallakSa[Na]dharo kukSiM devIya okrAnto ||74|| hRSTo bhavAsi naravara yasya tava kulasmiM pratyutpanno | pRthivIdhara varagarbho anupamasatvo mahAsatvo ||75|| @161 yatha maya paurANAnAmAcAryANAM svayaM samupAhRtaM | dve’sya gatayo ananyA bhavanti naravIrazArdUla ||76|| yadi AsiSyati agAre mahIpati hoti saratano maharddhiko | nityAnubaddhavijayo rAjazatasahasraparivAro ||77|| atha khalu pravrajiSyati cAturdvIpAM mahIM vijahiyAna | hohiti ananyaneyo buddho netA naramarUNAM ||78|| yAvattakA nAgarAjAno nAgAdhipatayo te sarve bodhisatvasya rakSAvaraNaguptIye autsukyamApadyensu: | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate yAvanto suvarNarAjAno suvarNAdhipatayo te sarve bodhisatvasya rakSAvaraNaguptIye autsukya- mApadyensu: | catvAro pi mahArAjAno bodhisatvasya rakSAvaraNaguptIye autsukya- mApadyensu: | caturo pi lokapAlA rakSAmakarinsu lokanAthasya | mA kocI ahitaiSI namucibalanudaM vihiMseya ||79|| zakro devAnAmindro suyAmo pi devaputro saMtuSito pi devaputro sunirmito pi devaputro vazavartI pi devaputro mahAbrahmA pi zuddhAvAso pi devaputro bodhisatvasya mAtu: kukSigatasya rakSAvaraNaguptIye autsukyamApadyensu: | sahasrANi devAnAmarcimapuramupagatAni tuSTAni | ArakSArthaM...varabuddhino amarapuramiva ||80|| manoramaM dIpavatIpuramuttamaM kRtamanuvizantehi | manomayavikramagatehi amaragaNehi abhivirocati ||81|| devIM parivAretvA mahezvaragaNAnAM kila sahasrANi | aSTau gagaNatalagatA AkAzagatA abhiniSaNNA ||82|| @162 teSAM dAniM pRSThato indrasahasrANi bimalazikharANi | subahvani bahuguNasya ArakSArthaM niSaNNAni ||83|| teSAM dAniM pRSThato devendrANAM sahasranayutAni | kAmAvacarA devA niSaNNA gagane nirAlambe ||84|| teSAM devagaNAnAM pRSThato asurA asurANAM ca dvijihvagaNA | yakSAzca vikRtarUpA rAkSasasaMghAzca sanniSaNNA ||85|| etAye vidhiye gagaNaM amarazatasahasrasaMkulaM zrImaM | atyantasuparizuddhaM kuzalamupacitaM hi virajena ||86|| mahAbrahmA Aha | svapnAntare yA pramadA dadarza sUryaM nabhA kukSimanupraviSTaM | prasUyate sA varalakSaNAMgaM so bhavati rAjA balacakravarti ||87|| svapnAntare yA pramadA dadarza candraM nabhA kukSimanupraviSTaM | prasUyate sA naradevagarbhaM so bhavati rAjA varacakravartI ||88|| svapnAntare yA pramadA dadarza zvetaM gajaM kukSimanupraviSTaM | prasUyate sA gajasattvasAraM so bhavati buddho budhitArthadharmo ||89|| devIM sa pRcchati | kiM dharesi | sA Aha | cakravartinti | @163 kukSiM prabhAsayantaM kanakavapuM pravaralakSaNasamaMgiM | dhAremi cakravartiM varapuruSaM rAjazArdUlaM ||90|| devA nabhe bhagavato ghoSamudIrayensu: | buddho bhaviSyati na rAjA balacakravartI | mahAbrahmA gAthAM bhASati | gajaM ratnazraSThaM madanabalavegApanayanaM pradIpaM lokasya tamatimiramohApanayanaM | guNAnAM koSaM tvaM aparimitaratnAkaradharaM dharesi rAjarSiM apratihatacakraM amararuciM ||91|| devI Aha | yathA mama na rAgadoSA prasahanti narendragarbhamupalabhya | ni:saMzayaM bhaviSyati samaruci yatha nizcarati vAcA ||92|| bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtA sukhaM gacchati tiSThati pi niSIdati pi zayyAmapi kalpayati bodhisatvasyaiva tejena | zastraM kAye na kramati na viSaM nAgnirnAzani: prasahati bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtaraM devakanyA divyehi ucchAdana- parimardanapariSkArehi parijAgaranti | divyavastrasaMvRtazarIrA divyAbharaNadhAriNA bhavati bodhisatvasyaiva tejena | lAbhinI bhavati divyAnAM gandhAnAM divyAnAM mAlyAnAM divyAnAM vilepanAnAM divyAnAM ojAnAM bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate yo’syA abhyantaraparivAro so’syA atIva zuzrUSi- tavyaM zrotavyaM manyati bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtaraM ye pazyanti t etAmupasaMkramitvA kiMkaraNIyakaprati- saMyuktehi va nimantrenti bodhisatvasyaiva tejena | na kiMciduparimena gacchati @164 antamazato pakSI pi bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtA alpAbAdhA bhavati alpAtaMkA | samAye vipAkanIya- grahaNIye samanvAgatA nApyatizItAye nApyati uSNAye sammApariNAmAye bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtA lAbhinI praNItAnAM khAdanIyabhojanIyAnAmagrarasAnAM pratyagrarasAnAM bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtA vItarAgA bhavati | akhaNDamacchidramazabalamakalmASaM parizuddhaM paripUrNaM brahmacaryaM carati | manasApi tasyA: pramodottamAyA rAgo na utpadyati sarvapuruSehi antamasato rAjJApi arcimatA | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtA paJca zikSApadAni samAdAya vartate | tAni ca sapUrvasamAdinnAni bhavanti | bodhisatve khalu punarmahA- maudgalyAyana mAtu: kukSigate yAvatA nAgarAjAno nAgarAjAdhipatayo aNDajA vA jarAyujA vA saMsvedajA vA aupapAdukA vA te nivezanamupasaMkramitvA divyAni candana- cUrNAni prakiranti | evamagurucUrNAni muktakusumAni ca prakirensu: samAptAye ca naM arcanAye arcayensu: paripUrNAye ca namarcanAye arcayensu: parizuddhAye ca namarcanAye arcayensu: | te divyAni candanacUrNAni prakiritvA kezaracUrNAni tamAlapatracUrNAni muktakusumAni prakirenti | samAptAye naM arcane#ye arcayensu: paripUrNAye ca namarcanAye arcayensu parizuddhAye ca naM arcane#ye arcayensu: | paripUrNAye arcane#ye arcayitvA parizuddhAye arcanAye arcayitvA divyehi candanacUrNehi prakiritvA divyehi agurucUrNehi kezaracUrNehi tamAlapatracUrNehi muktakusumehi okiritvA adhyokiritvA abhiprakiritvA bodhisatvamAtAM trikhuttaM abhipradakSiNaM kRtvA yenakAmaM prakraminsu: bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate yAvatA suvarNarAjAno suvarNAdhipatayo aNDajA vA jarAyujA vA saMsvedajA vA upapAdukA vA te nivezanaM @165 pravizitvA divyAni candanacUrNAni prakiranti divyAnyanekacUrNAni prakiranti divyAni kezaracUrNAni prakiranti divyAni tamAlapatracUrNAni prakiranti divyAni kusumacUrNAni prakiranti | samAptAye ca naM arcanAye arcayensu paripUrNAye ca naM arcanAye arcayensu parizuddhAye ca naM arcanAye arcayensu: | divyAni cUrNAni prakiritvA agurucUrNAni kezaracUrNAni tamAlapatracUrNAni prakiritvA divyAni ca muktakusumAni prakiritvA bodhisatvamAtAM triSkhuttaM pradakSiNaM kRtvA yenakAmaM prakramensu: bodhisatvasyaiva tejena | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate bodhisatvamAtAM caturmahArAja- kAyikA devA: trAyastriMzA yAmA tuSitA nirmANaratiparanirmitavazavarttI brahmakAyikA zuddhAvAsakAyikA devA tasya nivezanaM pravizitvA divyehi candanacUrNehi prakirensu: divyehi agurucUrNehi kezaracUrNehi tamAlapatracUrNehi divyehi ca muktakusumehi prakirensu: samAptAye ca naM arcanAye arcayensu: saMparipUrNAye ca namarcanAye arcayensu: parizuddhAye ca naM arcanAye arcayensu: | te divyehi candanacUrNehi okiritvA divyehi agurucUrNehi divyehi kezaracUrNehi divyehi tamAlapatrehi divyehi muktakusamehi prakiritvA samAptAye ca naM arcanAye arcayitvA paripUrNAye ca naM arcanAye arcayitvA parizuddhAye ca naM arcanAye arcayitvA bodhisatvamAtAM triSkRtvo pradakSiNIkRtya yenakAmaM prakramensu: bodhisatvasyaiva tejena | bodhisatvo khalu punarmahAmaudgalyAyana mAtu: kukSigato na cAtinIcaM tiSThati na cAti uccaM tiSThati na ca avakubjako na uttAnako na vAmapArzve tiSThati na utkuTiko | atha khalu mAturdakSiNe pArzve paryaGkamAbhuMjitvA tiSThati | bodhisatvo khalu punarmahAmaudgalyAyana mAtu: kukSigato na pittena vA zleSmeNa vA rudhireNa vA anyena vA puna kenacidazucinAparizuddho tiSThati | atha khalu acchAditasnApitavizadagAtro @166 bodhisatvo mAtu: kukSismiM tiSThati | bodhisatvo khalu punarmahAmaudgalyAyana mAtu: kukSigato mAtaraM pazyati | bodhisatvamAtApi kukSigataM bodhisatvaM pazyati vigrahamiva jAtarUpasya dRSTvA ca bhavati AttamanA [kukSiM obhAsentaM vigrahamiva jAtarUpasya] | yathA veruliyasya maNi sphATikasamudgasmiM nihito asyA evameva bodhisatvaM pazyati mAtA kukSimobhAsentaM vigrahamiva jAtarUpasya | bodhisatve khalu punarmahAmaudgalyAyana mAtu: kukSigate devasaMghA: sukharAtriM sukha- divasaM pRcchakA Agacchanti | tAM ca bodhisatvo abhinandati dakSiNakaramutkSipya mAtaramabAdhamAno | bodhisatvaM khalu punarmahAmaudgalyAyana mAtu: kukSigataM devA nAgA yakSA dAnavA rAkSasA pizAcA na jahanti divA vA rAtriM vA na cAtra AsaMgakathA kathIyati kAmopasaMhitA vA anyA vA asatyA kathA | nAnyatra bodhisatvavarNameva bhASanti rUpata: sattvata: tejata: varNata: yazata: kuzalamUlata: | bodhisatvasya mAtu: kukSigatasya pUjA noparamati | divyAni tUryANi vAdyanti divyAni agurudhUpAni dhUpenti divyaM puSpavarSaM varSati divyaM cUrNaM varSati | apsarasahasrANi ca upagAyanti upanRtyanti pi | bodhisatve khalu punarmahAmaudgalyAyana mAtu:kukSigate bodhisatvamAtAM devakanyAsahasrehi sArdhaM abhyAbhavati hAsyaM ca kathA ca | prasuptAM ca punarbodhisatva- mAtaraM devakanyA mAndAravadAmena parivIjenti bodhisatvasya tejena | ayaM ca punarmahA- maudgalyAyana trisAhasramahAsahasrAyAM lokadhAtUyamanuttarA garbhAvakrAntipAramitA | anyaM ca dAni pazyatha AzcaryaM tasyA devaparSAye | tAva vipulAye yA kathA abhU paramaharSasaMjananI ||93|| na ca kAmakathAnyA vA nApyapsarasAM kathA na gItakathA | na ca vAdyakathA teSAM na pi bhuktakathA na pAnakathA ||94|| @167 nAbharaNakathA teSAM na pi vastrakathA pravartati kadAcit | yAnodyAnakathA vA manasApi na jAyate teSAM ||95|| sAdhU puNyabalavato dyutI anupamA sadevakaM lokaM | abhibhavati nAyakasya vikasati eSA kathA tatra ||96|| sAdhuM garbhAvakramaNamanopamaM rUpapAramigatasya | iti vikasati bahuvidhA kathA pariSAmadhye etasmiM ||97|| sAdhUhi nirAmiSehi saMjJApadehi kSapenti taM kAlaM | varabuddhino iyaM api kathA vikasati pariSAmadhye ||98|| evaM ca bahuprakArAM kathAM kathentA ramanti devagaNA | rUpaM varNaM tejaM balaM ca virajasya kathayantA ||99|| sarveSAM bodhisatvAnAM mAtaro paripUrNe dazame mAse prasUyanti | dazame mAse pUrNe sudIpA nAma devI rAjAnamarcimaM Aha | deva abhiprAyo me padmavanaM udyAnaM nirgantuM | rAjA devIye sudIpAye zrutvA amAtyAnAha | padmavanamudyAnaM sAnta:puro niSkramiSyAmi krIDArthamiti | padminivanaM sucapalaM apagatatRNakhaNDapatrasaMskAraM | varasurabhikusumanikaraM karotha gandhodakasugandhaM ||100|| padminivane ca vAtA tamAlapatragandhavAsitazarIrA | siJcantu amRtagandhAM madajananA ca palAyantu ||101|| agaruvaradhUpagarbhA samonamantu nabhato jaladharA taM | padminivanaM chAdetuM varacUrNarasAkulaM kSipraM ||102|| ekaikaM ca drumavaraM dukUlapaTTorNakozikArehi | kalpayatha kalpavRkSAn yatha divi devapradhAnasya ||103|| @168 devA ca devakanyA ca gandhamAlyAM gRhya padminivana udyAnamarcimato Agacchanti | sphaTikamaNikuNDaladharA vigalitavasanA pralambamaNihArA | AdAya gandhamAlyaM gaganapathagatA olIyanti ||104|| mAndAravANa bharitA kAcitsaMgeriyo bharitvAna | haricandanasya kAcitkAci puna: kalpaduSyANAM ||105|| sthalajajalajaM ca mAlyaM gRhItvA apsarA muditacittA | ratanA AbharaNAni ca jambudvIpaM abhimukhIyo ||106|| caturAzItimanUnaM chatrasahasrANi devakanyAyo | kanakaratanAmayAni AdAya nabhe pralIyanti ||107|| kUTAgArazatehi sphaTikamaNicitrehi lepanalepitai: | bharitamapi antarIkSaM duSyazatasamucchritapatAkaM ||108|| gajazvasanasannikAzA zAradameghA cAbhivirocanti | varasurabhikusumagandhA kamalAtpalacampakavimizrA ||109|| bhujagapatino pi muditA meghehi sugandhatoyabharitehi | abhyokiranti gagaNaM anyAni ca adbhutazatAni ||110|| atha mahAmaudgalyAyana rAjA arcimo mahatA rAjAnubhAvena mahatA rAjaRddhiye mahatIye vibhUSAye sAnta:puro padminIvanamudyAnaM niryAsi | avagAhya taM vanavaraM devI sakhiparivRtA jinajanetrI | vicarati citrarathe devI amaravadhu yathA ratividhijJA ||111|| atha mahAmaudgalyAyana sudIpA devI sakhIhi saMparivRtA padminIye purimapazcima- vedihi vitatavitAnehi vicitraduSyaparikSiptehi osaktapaTTadAmakalApehi lepanalepitehi @169 dhUpanadhUpitehi muktapuSpAvakIrNehi vedikAjAlasaMpratikSiptehi ucchritacchatradhvajapatAkehi nAvAyAnehi prakrIDitA | atha sudIpAye devIye nAvAyAnena kaDDhIyantiye kila cittaM utpannaM | nAvAto otariSyAmIti | bodhisatvAnubhAvena ca madhye taDAgasya dvIpo prAdurbhUto samo aviSamo suvarNavAlikAsaMstRto tRNAni ca jAtAni mRdUni nIlAni tUlasaMsparzopamAni mayUragrIvAsannikAzAni caturaGgulaM pRthivIto nikSipte pade onamanti vRkSANi cAtra prAdUrbhUtAni phalopetAni sumanojJAni | devI tamhi dvIpe pratiSThitA | na khalu punarmahAmaudgalyAyana bodhisatvamAtA zayAnA niSaNNikA vA bodhisatvaM janeti | na khalu mahAmaudgalyAyana bodhisatvamAtA bodhisatvaM pittena vA zleSmeNa vA rudhireNa vA anyatarAnyatareNa vA azucinAparizuddhaM janeti atha khalu ucchAditasnApitavizadagAtraM yeva bodhisatvaM janeti | sA parikilantakAyA drumasya zAkhAM bhujAya avalambya | pravijRmbhitA salIlA tasya yazavato jananakAle ||112|| atha viMzatiM sahasrA marukanyA Azureva sannipatitA | devIM kRtAMjalipuTA: idamavaca prasannasaMkalpA: ||113|| adya jarAvyAdhimathanaM janayiSyasi amaragarbhasukumAraM | devI divi bhuvi mahitaM hitaM hitakaraM naramarUNAM ||114|| mA khu janayI viSAdaM parikarma vayaM tavaM kariSyAma: | yaM kartavyamudIraya dRzyatu kRtameva tatsarvaM ||115|| atha caturi lokapAlA saparivArA Azureva sannipatitA | divyapraveNihastA devimupagatA pradakSiNato ||116|| sarve pi devasaMghA devIM parivArayitva AkAze | sthitA mAlyagandhahastA svaparivAreNopazobhanti ||117|| @170 bodhisatvI smRto saMprajAno mAtaramabAdhamAno dakSiNena pArzvena prAdurbhavati | dakSiNena hi pArzvena jAyante puruSottamA: | sarve puruSazArdUlA bhavantyatravihAriNa: ||118|| kiM taM na bhidyate pArzvaM tasyA jinajanetriye | janentiye narazreSThaM vedanA ca na jAyati ||119|| manomayena rUpeNa prAdurbhonti tathAgatA | evaM na bhidyate pArzvaM vedanA ca na jAyate ||120|| garbhAvAsaparizrAnto saptadhA vikramate bhuvi | dizAM ca praviloketi mahAhAsaM ca Uhati ||121|| atra kiM kAraNamuktaM yaM sapta kramate kramAn | na ca aSTa na ca SaSThi atra AgamanaM zRNu ||122|| garbhAvAsaparizrAnto sarvalokahito muni: | pazcimo garbhAvAso yaM atha vegena prakrami ||123|| bhUmau saptakrame nyaste devasaMghA nilIyatha | sahasA lokapAlAnAmaMkehi dharito muni: ||124|| atha varSaM samutpadyi divyakusumazIkara: | mandAravarajAkIrNaM divyacandanasaMkulaM ||125|| dIrghakAlaM udagrAzca suramukhyAgradhUpanaM | pramuMciSu vibhUSArthaM tasya uttamabuddhina: ||126|| yadarthaJca viloketi dizAM apratipudgala: | tatrAhamAgamaM vakSye upadezaM manoramaM ||127|| @171 na so vidyati satvAnAM deveSu manujeSu ca | yasyaivaM saMbhavo bhavet garbhokramaNameva ca ||128|| khadyotakanakanirbhAsaM pArzvaM jinajanetriye | jAyate yadA sarvajJa: jAyanto carame bhave ||129|| jAtamAtrasya taccittaM abhUtpravaravAdino | asti kazcitsamabuddhi me ccetaM tarkaM nivartituM ||130|| kecitsaMsArapAzena arttiyante yathA ahaM | ityarthaM puruSAdityo dizAM sarvAM nirIkSati ||131|| atha dizA vilokento pazyati vadatAM varo | devakoTisahasrANi tasmAt hAsaM pramucati ||132|| taM jAtamAtramityAhu devatA mArakAyikA | cAturdvIpo mahAkozo cakravartI bhaviSyasi ||133|| athAsya hAso saMbhavati na mama satvAbhijAnatha | sarvajJo sarvadarzI ca bhaviSyaM puruSottama: ||134|| evametaM prazaMsanti vizeSA upadezakA: | tathA hi narasiMhAnAM zAsanaM saMprakAzitaM ||135|| yaM tiSThantI janaye vIraM saMkusumiteSu zAleSu | zarIramavalambyamAnA taM anativaraM jinaM vande ||136|| saMpratijAto sugato samehi padehi dharaNiM avatiSThet | sapta ca padAni agamA sarvAM ca dizAM vilokesi ||137|| taM sAmaM caMkramantamanvAgami vIjanaM ca cchatraM ca | mA varaviduno kAye daMzA mazakA ca nipatensu: ||138|| @172 saMpratijAtaM sugataM devA prathamaM jinaM pratigRhNe | pazcAcca taM manuSyA: anativaraM aGke dhArensu: ||139|| pratyagrahensu devA: sugataM dvAtrizalakSaNapradarzi | pazcAcca taM manuSyA anativaraM aMke dhArensu: ||140|| nirvAyensu pradIpA mAnuSakA obhASitabhUllokaM | saMpratijAte sugate ulkAdhAre naramarUNAM ||141|| saMpratijAte sugate jJAtI udakArthikA pradhAvinsu: | atha purato udupAnA pUrA mukhato viSyandensu ||142|| dvi vAridhArA udgami ekA zItasya ekA uSNasya | yatra snapayensu sugataM vigrahaM iva jAtarUpasya ||143|| saMpratijAte sugate bodhisatvamAtA akSatA caiva abhUSi avraNA ca bodhisatvasyaiva tejena | sampratijAte khalu punarmahAmaudgalyAyana bodhisatve bodhisatvamAtu: kukSi pratipUrNA yeva abhUSi anArabdhA ca bodhisatvasyaiva tejena | saMpratijAte khalu punarmahA- maudgalyAyana bodhisatve antaradvIpe candanavanaM prAdurbhave bodhisatvasya upabhogaparibhoga- mAgacche bodhisatvasyaiva tejena | tatra devaputrazatasahasrANi saha gacchanti gandhamAlyahastA bodhisatvasya pUjArthaM | devaputro devaputraM pRcchati kahiM gamiSyasIti | so tAnAha | eSA prasUSyati narendravadhUttamaM taM vatsaM vibuddhavarapuSkaragarbhagauraM | yo prApsyate dharaNimaNDagatottamArthaM mAraM nihatya sabalaM tamupemi vIraM ||144|| amrakSitA garbhamalena gAtrA jAtaM jale paMkajamuttamaM vA | @173 vapuSmato bAlaraviprakAzo sabrahmakAnamarAnabhibhoti ||145|| tato jAtamAtro kule arcimasya atikramya dhIro padAnIha sapta | samolokayitvA dizAM UhasAsi ayaM dAnimeko bhavo pazcimo ti ||146|| tatazca cchatraM ekaM vibhrAjamAnaM maNImuktazreSThaM parAbhAvibhrAjaM | vidhUtena dAmena mandAravANAM bahU devaputrA nabhe dhArayensu: ||147|| sabAlArkazaMkhapratIkAzavarNaM varaM hemacchatraM nabhe dhArayensu: | tato vIjanIyo visRSTA bhramensu: kareNa gRhItvA jinaM vIjayensu: ||148|| tato puNyagandhA sukhoSNA prabhUtA lahuM premaNIyA hitA mAnuSANAM | zivA nandanIyA tuSArAnubaddhA duve vAridhArA nabhe udgatAsu: ||149|| tato meruzRGgAdanekaprakArA pramuktottarIyA samantormijAtA | bhRzaM vizvagandhAdhivAsAnuvAtA dRDh+aM SaDvikAraM mahIM kampayensu: ||150|| @174 suvarNasya rUpyamaNInAM zubhAnA vimAneSu devA satUryAvighuSTA | sujAtAnujAtaM jinaM prekSamANA sacandrArkatAraM nabhaM zobhayensu: ||151|| ayaM so sadevaM sanAgaM sayakSaM mahoghaM maharSI jagaM uttaritvA | tata: kSemamekAM dizaM prApsyatIti prahRSTAsya devA nabhe vyAharensu: ||152|| rAjA arcimo ANApesi | kumAraM imAye va devIye pAdavandanaM netha | kIdRzena yAnena kumAro abhiniSIdatIti | devehi ratanAmayI zivikA nirmitA | ko imAM zivikAM vahiSyatIti | catvAro mahArAjA upasthitA | vayaM satvasAraM vahiSyAma bodhisatvaM sudIpAM ca devIM dhAtrIM ca bodhisatvasya | zivikAmArUDhA zakro ca devAnAmindro mahAbrahyA ca utsAraNaM karonti | evaM bodhisatvo mahatIye vibhUSAye mahatIye samRddhIye mahatIye devaRddhIye mahatIye rAjaRddhIye padminIvanAto udyAnAto dIpavatIM rAjadhAnIM pravezIyati devIye kalamupanIta: | naro cetiyeSu praviSTo akAmo mahAlokanAtho narendrANa zAstA | yadA uttamAMgena vandApayensu: tato asya pAdAni prAdurbhavensu: ||153|| tato devatA devatAM ityavocat na eSo’nurUpo mamaM vandamAno | @175 praNAmaM ca eSo yadyanyasya kuryAt dRDhaM saptadhA asya mUrdhnaM phaleyA iti ||154|| jAtamAtre kumAre’rthasiddhI sukhI sarve satvA abhUdyAvadavIciM | praNAmaM ca kurvI devA: | tasya sava prahRSTA: | rAjakulaM ca kumAre praviSTe uvAca purohitaM nRpati: | lakSaNavidhiguNakuzalAM viprAn paryeSatha zIghraM ||155|| taM vijJAya ca devA mahezvarA nAma cittavazavartI | mA lakSaNA akuzalA vikalpayiSyanti dvijasaMghA ||156|| vigatamadamAnadarpA: aSTa sahasrA mahezvaravarANAM | devagaNehi gurukRtaM saMpratijAtaM upagamensu: ||157|| te rAjakuladvAre zucivasanavarasthitA stimitazabdA | pratihArarakSamabravIt sumadhurakaraviMkarutaghoSA: ||158|| rAjavaraM upagamya brUvIhi ime lakSaNaguNavidhijJA: | tiSThanti aSTasahasraM pravizensu: yadi anumatante ||159|| sAdhUti pratizrutvA pratihArarakSo pravizya rAjakulaM | abravItkRtAMjalipuTo prItimanaso pRthivIpAlaM ||160|| atulabala dIptayazasA kAraya rAjyaM ciraM nihatazatru: | dvAre te amarasadRzAstiSThanti praveSTumicchanti ||161|| pratipUrNavimalanayanA madhurasvaramattavAraNavicArI | bhavati mama teSu saMkA na te manujA devaputrA te ||162|| paricaMkramatAM teSAM dharaNirajo kramavarA na saMkirati | na ca sAna pazyAmi padaM pRthivyAmidaM api AzcaryaM ||163|| @176 gambhIrastimitaceSTA AryAkArA prazAntadRSTipathA | vipulAM janenti prItiM janasya samudIkSamAnasya ||164|| anyaM ca dAni adbhutaM zarIracchAyA na dRzyate teSAM | na ca teSu sandhizabdo caMkramatAM zrUyate kazcit ||165|| ni:saMzayaM upagatA putravaraM tava naravarAdhipa draSTuM | abhinandya ca abhivandya ca pazyAsi ayonijAM devAM ||166|| varamAlyagandhahastA lIlAceSTA manoramazarIrA | dIpyantA iva ziriye asaMzayaM pravaramarutaste ||167|| taM arcimo nizAmya vacanamidaM harSakampitazarIro | abravIdbhaNe sucapalaM pravizantu nivezanamudAraM ||168|| kiM kAraNaM na edRzA: prAkRtapuruSANa bhonti AkArA: na pi mAnuSANa edRzI Rddhi bhavati yAdRzIM bhaNasi ||169|| atha so pratihArarakSo upagamya mahezvarAnidamavocat | prahvo kRtAMjalipuTo praNamya hRSTo muditacitto ||170|| abhinandate narapati: pravizantu bhavanto devapurakalpaM | rAjavRSabhasya vezmaM narAdhipatinA anujJAtA: ||171|| etaM zrutvA vacanaM aSTasahasraM mahezvaravarANAM | pravizanti pArthivakulaM anihatakulavaMzamukhyasya ||172|| atha aciMmo pi rAjA mahezvarAM dUrato nizAmetvA | pratyutthito saparivAro gauravabalabhAvitazarIro ||173|| tAnavaca rAjavRSabho svAgatamanurAgataM va: sarveSAM | prIto’smi darzanena prazamadamabalena ca bhavatAM ||174|| @177 saMvidyante imAni asmAkaM AsanapradhAnAni | AstAM tAva bhavanto asmAkamanugrahArthAya ||175|| atha te teSvAsaneSu bahuratanavizuddhacitrapAdeSu | vigatamadamAnadarpA niSIdi anavadyakarmAntA: ||176|| te kaMcideva kAlaM AgamayitvA narAdhipamavocat | zRNvatu bhavAM prayojanaM yaM asmAkamiha gamanAye ||177|| sarvAnavadyagAtra: utpanno lokasundaro tuhyaM | putro kila manujapate lakSaNaguNapAramIprApto ||178|| vayamapi lakSaNakuzalA: samarthA guNadoSalakSaNaM jJAtuM | yadi na gurutvaM bhavato pazyema mahApuruSarUpaM ||179|| so avaca haMta pazyatha suvyapadezakSemaM mama putraM | marumanujaharSajananaM lakSaNaguNapAramiprAptaM ||180|| atha sa mRdukAcilindikapraveNiyaM guNadharaM grahetvAna | aMkena vAdicadraM upanAmayati suravarANAM ||181|| Alokayitva dUrAt mahezvarA: varakramAndazabalasya | mUrdhani vigalitamukuTA nipatensu mahItale hRSTA ||182|| te dAni rAjAnamArocenti | lAbhA tem ahArAja sulabdhA yasya te yaM mahApuruSo kule utpanno dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato | tadyathA | samA heSTA ca dIrghA ca AyatA ca ucchaMga paMcamA | eNi bRhacca tiSThanto koza nyagrodha te dazA ||183|| @178 mRdu jAlA ca pratipUrNA ekA UrdhvAgra paMcamA | zlakSNacchavi haMsAntarA ca utsadA ca te daza ||184|| rasaM suvarNa sIho ca samA zuklA ca paMcamA | samA prabhUtA brahmA ca nIlA gopakSma te daza | UrNA uSNISazIrSaM ca nAtho dvAtriMzalakSaNo ||185|| te dAni brAhmaNA rAjJA arcimena ucyanti | yaM kumArasya nAmaM anurUpaM taM karotha | te brAhmaNA Ahansu | mahArAja kumAre jAyamAne dIpo prAdurbhUto mahAM obhAso tasmAt kumAro dIpaMkaro nAma bhavatu | evaM kumArasya zuddhAvAsehi devehi brAhmaNavezaM nirmiNitvA dIpaMkaro ti nAma kRtaM | tasya sadRzIyo dhAtrIyo kumAraM upasthihanti saMvardhayanti | yadA ca bodhisatvo yauvanaprApto rAjJA trayo prAsAdA kAritA kumArasya krIDArthaM paricArArthaM vistINaM ca anta:puraM upasthApitaM | bodhisatvo mahatA rAjAnubhAvena mahatA rAjaRddhIye mahatA rAjavibhUSAye sAnta:puro padminIvanamudyAnabhUmiM nirgato krIDArthaM | rAjJA arcimenAnta:- puramANattaM | suSThu kumAraM krIDApetha | bodhisatvo nAvAyAnehi purimapazcimavedihi vedikAjAlehi vedikAjAlaparikSiptehi vitatavitAnehi citraduSyaparikSiptehi osakta- paTTadAmakalApehi dhUpanadhUpitehi muktapuSpAvakIrNehi hArArdhahAracandrasucitrehi ucchrita- cchatradhvajapatAkehi nAvAyAnehi niSpuruSe taTe otarati | kilAntaM anta:puramAsuptaM kAci hanukAmupagrahiyANa kAcitpaNavamupaguhya kAcidveNuM kAcidvINAM kAcidvallakIM kAcitsughoSakIM kAcinnUpuraM kAcit mRdaMgaM kAcillAlAgharanti | bodhisatvasya tAM dRSTvA zmazAnasaMjJA prAdurbhUtA | madhye puSkaraNIye padmaM prAdurbhUtaM rathacakramAtrAhi karNikAhi aparehi padmasahasrehi anuparivAritaM | bodhisatvo tatpadume paryaGkena @179 niSaNNo taM ca padumaM saMkucitaM kUTAgAre saMsthitaM | bodhisatvasya sarvaM gRhiliMgamantarhitaM kASAyANi prAdurbhUtAni | atha khalu mahAmaudgalyAyana dIpaMkaro bodhisatvo viviktaM kAmehi viviktaM pApakairakuzalairdharmai: savitarkaM savicAraM vivekajaM prItisukhaM prathamaM dhyAnamupasaMpadya viharesi | savitarkavicArANAM vyupasamAdadhyAtmasaMprasAdAccetasa: ekotIbhAvAdavitarka- mavicAraM samAdhijaM prItisukhaM dvitIyaM dhyAnamupasaMpadya viharesi | sa prItervirAgA- dupekSakazca viharati smRta: saMprajAnaM sukhaM ca kAyena pratisaMvedayati | yattaM AryA AcakSate upekSaka: smRtimAM sukhavihArI niSprItikaM tRtIyaM dhyAnamupasaMpadya viharati | sukhasya ca prahANA du:khasya ca prahANAtpUrvaM ca saumanasyadaurmanasyayorastaMgamAt adu:khA- sukhamupekSAsmRtiparizuddhaM caturthaM dhyAnamupasaMpadya viharesi | so tathA samAhitena cittena parizuddhena paryavadAtena anaMgaNena vigatopakilezena mRdunA KamaNyena sthitenAniMjyaprAptena rAtrIye purime yAme divyacakSudarzanapratilAbhAya cittamabhinirharesi nirNAmesi | so divyena cakSuSA satvAnpazyati cyavantAM upapadyantAM suvarNAM durvaNAM sugatAM durgatAn yathAkarmopagAn satvAn prajAnAti | so tathA samAhitena cittena parizuddhena paryavadAtena anaMgaNena vigatopaklezena mRdunA karmaNyena sthitenAniMjyaprAptena rAtrIye madhyame yAme anekavidhaM pUrvanivAsaM samanusmaret | sayyathIdaM ekAM vA jAtiM dvau vA jAtiM trayo vA jAtiM catvAri vA jAtiM paMca vA jAtiM daza vA viMzadvA triMzaccatvAriMzaM vA paMcAzaM vA jAtIzataM vA jAtIsahasraM vA anekAni ca jAtIzatAni anekAni jAtIsahasrANi anekAnyapi jAtIzatasahasrANi saMvartakalpAM vA vivartakalpAM vA saMvartavivartakalpAM vA anekAM pi saMvartAM anekAM pi vivartAM anekA pi saMvartavivartAni kalpAni | amutrAhaM AsiM evaMnAmo evaMgotro evaMjAtyo evamAhAro evamAyu:paryanto @180 evaM sukhadu:khapratisaMvedI iti sAkAraM soddezaM anekavidhaM pUrvanivAsaM samanusmarati | so tathA samAhitena cittena parizuddhena paryavadAtena anaMgaNena vigatopakilezena sthitenAniMjyaprAptena rAtrIye pazcime yAme nandImukhAyAM rajanyAM aruNopaghATakAlasamaye yatkiJcitpuruSanAgena puruSasiMhena puruSarSabheNa puruSapadumena puruSapuNDarIkeNa puruSadhaureyeNa puruSeNa satpuruSeNa puruSAjAneyena anuttareNa puruSadamyasArathinA gatimena smRtimena dhRtimena matimena sarvazo sarvatratAye jJAtavyaM prAptavyaM boddhavyaM abhisaMboddhavyaM sarvantameka- cittakSaNasamAyuktayA prajJayA anuttarAM samyaksaMbodhimabhisaMbuddho | iyaM ca mahApRthivI SaDvikAraM kampe saMprakampe bhUmyA ca devA ghoSamudIrayensu: zabdaM nabhe zrAvayensu | eSa mAriSa bhagavAM dIpaMkaro anuttarAM samyaksaMbodhimabhisaMbuddho bhaviSyati bahujanahitAya bahujanasukhAya lokAnukaMpAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | bhUmyAnAM devAnAM ghoSaM zrutvA antarIkSecarA devA trAyastriMzA yAmA tuSitA nirmANarataya: paranirmitavazavartina iti tatkSaNantanmuhUrtaM yAvadbrahmakAyaM ghoSamabhyudgcchet | eSa mAriSa bhagavAM dIpaMkaro samyaksaMbuddho bhaviSyati taM bhaviSyati bahujanahitAya bahujanasukhAya lokAnukaMpAya mahato janakAya- syArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | aprameyasya udArasya mahato’vabhAsasya loke prAdurbhAvo abhUSi | yAvatA loke lokAntarikA andhakArA andhakArArpitA tamisrA tamasArpitA aghA aghasaMbhUtapUrvA yatra ime pi candramasUryA evaM maharddhikA evaM mahAnubhAvA AbhayA AbhAM nAbhisaMbhuNanti Alokena vA AlokaM na spharanti te pi tena obhAsena sphuTA abhUnsu: | ye pi tatra satvA upapannA te pi anyamanyaM saMjAnensu: anye pi kila iha bho satvA upapannA anye pi kila bho satvA upapannA anye pi kila bho satvA upapannA: | ekAntasukhasamarpitA ca punastatkSaNaM taM muhUrtaM sarve satvA abhUnsu | ye pi avIce mahAnarake upapannA atikrame va devAnAM devAnubhAvaM nAgAnAM @181 nAgAnubhAvaM yakSANAM yakSAnubhAvaM | dhyAmAni ca abhUnsu: mArabhavanAni niSprabhANi nistejAni nirabhiramyANi | krozikAnyapi tatra khaNDAni prapatensu dvikrozikAnyapi tatra khaNDAni prapatensu trikrozikAnyapi tatra khaNDAni prapatensu yojanikAnyapi tatra khaNDAni prapatensu dhvajAgrANyapi prapatensu | mAro ca pApImAM du:khI durmano vipratisArI antozalyaparidAghajAto abhUSi | tatraiva ca maudgalyAyana padmakUTAgAre bhagavAM dIpaMkaro caturhi mahArAjehi zakreNa ca devAnAmindreNa suyAmena ca devaputreNa saMtuSitena ca devaputreNa vazavartinA ca devaputreNa mahAbrahmaNA ca anekadevasaMghaparivArehi saMvRto | bhagavato dIpaMkarasya udArA pUjA kRtA | divyehi mandAravehi kusumehi mahAmandAravehi karNikArehi rocamAnehi bhISmehi mahAbhISmehi samantagandhehi mahAsamantagandhehi candanacUrNehi agurucUrNehi kezaracUrNehi tamAlapatracUrNehi bhagavantaM dIpaMkaraM okiritvA prakiritvA abhiprakiritvA divyehi tUryasahasrehi saMpUjayitvA tatraiva mahAbrahmaNA yAcito anuttaraM dharmacakraM pravartanAya | adhivAsayati mahAmaudgalyAyana bhagavAM dIpaMkaro mahAbrahmaNo tuSNIbhAvena | devA adhivAsanAM viditvA hRSTA tuSTA AttamanA pramuditaprItisaumanasyajAtA bhagavato dIpaMkarasya pAdAM zirasA vanditvA triSkRtyo pradakSiNIkRtvA tatraivAntarhAyensu | bhagavAn tasyaiva rAtryA atyayena pratisaMlayanAdvyutthAya janapadeSu cArikAM prakramet | Adityo varavarNo bAlo abhyudgato yathAkAze | yojanazataM prabhAye dIpaMkaro bharitva asthAsi ||186|| bhagavAM dIpaMkaro cArikAM caramANo mahato janakAyasya devAnAM manuSyANAM ca arthacaryAM caramANo azItihi bhikSusahasrehi sArdhaM dIpavatIM rAjadhAnIM Agacchati pitu: arcimato jJAtInAM ca anukampArthaM | rAjJA arcimena zrutaM | bhagavAM dIpaMkaro @182 azItihi bhikSusahasrehi sArdhaM dIpavatIM rAjadhAnIM Agacchati jJAtInAmanukampAyeti | te ca yAvaddIpavatI yAva ca padminIvanamudyAnaM dazakrozamArgaM pratijAgRhansu: aSTApadasamaM aviSamaM pANitalasamaM siktaM saMmRSTaM vitatavitAnaM vicitraduSyaparikSiptaM osaktapaTTa- dAmakalApaM dhUpanadhUpitaM dazadizehi ca naTanartakaRllamallapANisvaryAlaMkRtaM cakravartipuraM bhUyasya ca zatapatrAlaMkRtaM | rAjJA arcimena prabhUtaM gandhamAlyaM gRhItaM tathA gRhItaM mahAjanakAyena samantAddvAdazayojanAto gandhamAlyaM samudAnItaM | rAjA azItihi koTTarAjasahasrehi sArdhaM anyAye ca janatAye bhagavantaM dIpaMkaraM pratyudgato | aparo zrotriyo SaDaGgavit trayANAM vedAnAM pArago sAkSaraprabhedAnAmitihAsa- paMcamAnAM sanighaNTakaiTabhAnAM mANavakAnAM AcAryo kuzalo brAhmaNakeSu deveSu paMcamANava- kazatAni vedamantrA vAcayati | tahiM dve mANavakA saMmodikA priyamANA megho ca nAma mANavako meghadatto ca | meghamANavako paNDito dhIro medhAvI tIkSNabuddhiko | tena nacirasyaiva sarve mantrA adhItA | so dAni adhItavedAdhyayano anuhimavantA janapadaM okasto AcAryasya AcAryadhanaM paryyeSayiSyAmi iti | yaSTikamaNDalucchatraM upAnahAMzca snAnazATiM AdAya yasya grAmasya vA nagarasya vA nigamasya vA sImAmAkrAmati taM nirItikaM nirupadravaM ca bhavati meghasya mANavakasya tejodhAtubhAvena | tena yAyinA puruSo vijJapto | tenaivaM paMca purANazatAni dinnAni | tasya dAni etadabhUSi | yaM nUnAhaM Agatako yena dIpavatI rAjadhAnI cakravartipuraM saptaratanAmayaM abhiramaNIyaM pazyeyaM ti | so dAni dIpavatIM rAjadhAnIM praviSTo pazyati ca dIpavatIM rAjadhAnIM alaMkRtAM | tasya etadabhUSi | kimidaM adya dIpavatIye rAjadhAnIye parvaM vA prayogaM vA utsavaM vA | atha rAjJo arcimasya zrutaM megho mANavako adhItavedAdhyayano anuhimavantAto janapadamokasto so dIpavatIM rAjadhAnIM AgamiSyati | tato imaM nagaravaramalaMkRtaM ti | so puregAmI yo jano pravizati so taM kaMcitpRcchati | tahiM @183 aparA mANavikA prAsAdikA darzanIyA acapalA anuddhatA apragalbhA udakaghaTamAdAya sapta ca utpalAni gacchati | sA tena pRcchitA bhavati | adya nagare utsavo | atha khalu prakRti mANavikA meghaM mANavakaM gAthAbhiradhyabhASe | api tu nAsi mANavA ito anyapurAdasi tvaM ihAgato | yo lokahitaM prabhaMkaraM dIpavatIM prAptaM na budhyase ||187|| dIpaMkara lokanAyako arcimato tanayo mahAyazo | buddho nagaraM pravekSyati tasya kRte nagaraM alaMkRtaM ||188|| sA tena pRcchitA | kathaM te bhavati imA utpalAni krItAni | sA taM Aha | paMcahi purANazatehi paMca utpalAni krItAni dve ca me maitrAya labdhAni | megho mANavo Aha | ahaM te paMcapurANazatAni demi dehi me tAni paMca utpalAni | ahaM etehi paMcahi utpalehi bhagavantaM dIpaMkaraM pUjayiSyAmi | tvaM hi dvIhi pi arcaya | sA Aha | samayato te paMca utpalAni dadehaM | yadi mama bhAryAmupAdiyasi yatrayatra upapadyasi ahaM ca tava bhAryA bhaveyaM tvaM ca mama svAmiko bhavesi | megho mANavo Aha | anuttarAye samyaksambodhaye cittamutpAdayiSyAmi kathaM saMyoge cittamutpAda- yiSyAmi | sA Aha | utpAdehi tuvaM tava na antarAyaM kariSyAmi | tena meghena mANavakenAbhyupagatA | upAdiyAmi tava bhAryAM teSAmutpalAnAmarthAye | bhagavantaM dIpaMkaraM pUjayiSyAmi anuttarAye ca samyaksambodhaye cittamutpAdayiSyAmi | tena paJca purANazatAni dattvA paMcotpalAni gRhItA udAraM ca se prItiprAmodyaM kAye utpannaM buddhazabdaM prakRtiye mANavikAye zrutvA | yadicchasi pUjituM lokanAyakaM jalajehi mAlyehi manoramehi | @184 upAdiyAhi mamamadya bhAryAM premNAnuraktA satataM ti bheSyaM ||189|| udumbarasya yatha puSpaM dullabhaM kadAcidutpadyati loke mANava | emeva buddhAna mahAyazAna kadAcidutpAdaM tathAgatAnAM ||190|| pUjehi buddhaM naradamyasArathiM jalajehi mAlyehi manoramehi | bodhAya te bheSyati hetubhUtaM bhAryA ca te bheSyi ahaM tahiM tahiM ||191|| megha Aha | upAdiyAmi tava adya bhAryAM jalajAna arthAya manoramANAM | pUjeSyi buddhaM naradamyasArathiM bodhAya me bheSyati hetubhUtaM ||192|| sA hRSTA saMvRttA adAsi utpalAM snehena premNAnugataM viditvA | gacchantamenaM anugacchi cArikAM zRMgATake yatra sthito hi mANavo ||193|| bhagavAnazItihi bhikSusahasrehi parivRto rAjJA ca arcimena azItihi ca koTTarAjAna sahasrehi anekehi ca kSatriyamahAzAlasahasrehi zramaNabrAhmaNatIrthakarehi dIpavatIM rAjadhAnIM saMprasthito | @185 gamanasamaye bhagavato devasahasrANi sannipatitAni | saptaratanAmayAni cchatrasahasrANi AdAya ||194|| atha so mahAguNadharo saMprasthito agrato gaNavarasya | mattagajakhelagAmI marIcijAlAvatatakAyo ||195|| verulikasphATikamayakAMcanadhanakanakasukRtadaNDAni | chatrANi devaputrA dhArenti vizuddhadevasya ||196|| devAbhinirmitAni nabhe taruNAdityamaNDalanibhAni | tapanIyakiMkiNIyArucirA varanandighoSANi ||197|| saptaratanAmayaM pi ca divyaM divyakusumamaNDitacchatraM | chatrAdharasya loke dhArayi cchatraM tridazarAjA ||198|| trisahasrAdhipatiM pi ca kAMcanaghanakanakasukRtadaNDAye | varacAmarAye virajaM vIjenti narendraM cAnugatA: ||199|| atyunnatA ca namati natApi atyunnatA bhavati bhUmi: | pravizantasya bhagavato samaM dazabalAnubhAvena ||200|| samanantaraM ca bhagavAM dakSiNameva caraNaM kanakakamalaM | pariharati indrakIle tatra bhavati adbhUto ghoSo ||201|| ADambarA mRdaGgA paTahA asaMghaTTitA pravAdyanti | zaMkhA paNavA ca veNu pravizantasmi naravarasmiM ||202|| yAni ratanAni nagare nihitAni peTakakaraNDagatAni | tAni pi saMghaTTensu: ratanavaravidusmiM pravizante ||203|| atha mahArahANi mRdUni vastrayugA mArge saMstarayensu | bhagavato nAnAvidhAni raMgaraktA kAzikadukUlA ||204|| @186 alaMkRto lokanAyako kozikArakaM kSaumaM yaM tUlA kAcilindika ajinapraveNiM ca vanarustA tamakUTAtapakoTTavakasubhUmi toSalakolamacirAvokodbhava AmaM raktaka paJcavidhA naya…llaM | yAva ca agrodyAnaM yAva ca anta:puraM mahipatisya | zobhati narendramArgo duSyazatasahasrasaMstIrNo ||205|| atha ca vanakhaNDaragatA pramadA adhyokiranti narasiMhaM | kusumanikarakaM grahetva kanakagirinibhaM abhikiranti ||206|| yathayatha mahAnubhAvo dIpavatImabhyupeti kAruNiko | tathAtathA kusumanikaraM muMcanti yazasvino bhavato ||207|| tAni ca karapramuktA surabhINi paMcavarNo … | saMsthihati puSpakaMcuko bhagavato lokanAthasya ||208|| gaganapathe nirAlambe abhyantarakaNTakAni surabhINi | sthAtu prAdakSiNiye abhidakSiNaM kurvi kusumAni ||209|| gacchati anugacchanti tiSThanti sthAti lokapradyote | IryApathamRddhimato sarvAbhibhuno na vijahante ||210|| saMvartakA pi vAtA yadi vivahensu: imAM trisAhasrAM | na vikopaye kuto puna vahensu taM puSpakaMcukakaM ||211|| bhagavantaM kanakanibhaM kanakavaramucchusamavarNaM dRSTvA | divi marUNa gaNA tada udIrayensu: aho dharmaM ||212|| pramuktapuSpAvakIrNaM ca ambaraM dharaNiyaM ca kusumoghA | zobhanti jAnumAtrA puSpaM ca kaJcukamAkAze ||213|| @187 hikkArA tUryamizrA samantato vartanti aho dharma | onAdenti puravaraM naravRSabhasmiM pravizantasmiM ||214|| haMsakaraviMkavarhiNaparabhRtasuravA ca bhRGganirghoSA | dIpavatIye nizAmyati nidhiratanadhvanitavimizrA ||215|| addazAsi mahAmaudgalyAyana megho mANavo bhagavantaM dIpaMkaraM dUrato yeva AgacchantaM dvAtriMzatIhi mahApuruSalakSaNohi samanvAgatamazItihi anuvyaMjanehi upazobhitazarIraM aSTAdazehi AveNikehi buddhadharmehi samanvAgataM dazahi tathAgatabalehi balavaM caturhi vaizAradyehi samanvAgataM | nAgo viya kAritakAraNo antogatehi indriyehi avahirgata- mAnasena sthito dharmAvasthAprApta: zAntendriyo zAntamAnaso uttamadamazamathapAramiprApto gupto nAgo jitendriyo hradamiva accho anAvilo viprasanno prAsAdiko darzanIyo Asecanako apratikUlo darzanAye yojanagatAye prabhAye obhAsayanto | dRSTvA ca punarasya advayasaMjJA udapAsi | ahamapi buddho loke bhaviSyAmi | atha khalu maudgalyAyana megho mANavo tAye velAye imAM gAthAmabhASi | cirasya cakSuM udapAsi loke cirasya utpAdo tathAgatAnAM | cirasya mahyaM praNidhi: samRddhA buddho bhaviSyAmi na me’tra saMzaya: ||216|| atha mahAmaudgalyAyana megho mANavo udAraM harSasaMvegaM udAraM prItiprAmodyaM saMjanayitvA tAni paMcotpalAni bhagavato dIpaMkarasya kSipi | tAni pi prabhAjAlaM mukhamaNDalamanuparivAretvA asthAsu | prakRtiye pi mANavikAye tAni duve utpalAni kSiptAni | tAni pi antarIkSe asthAnsu | trIhi prAtihAryehi buddhA bhagavanto satvAM vinenti RddhiprAtihAryeNa AdezanAprAtihAryeNa anuzAsanIprAtihAryeNa | @188 bhagavato dIpaMkarasya yA ca meghena mANavena paMca utpalAni kSiptA yA ca prakRtiye mANavikAye yA ca anyAye janatAye kSiptA taM bhagavato puSpavitAnamadhiSThitaM satvAnAM vaineyavazena meghasya ca mANavasya prItiprAmodyasaMjananArthaM prAsAdiko darzanIyo catu:sthUNo catu:dvAro osaktapaTTadAmakalApo | meghasya tAni jalajAni bhagavato prabhAmaNDalasyopari samantena sthitAni dRSTvA prAsAdikAni prasadaniyAni prItiprAmodyaM kAye utpadye udAro ca cetanAprAdurbhAvo | so KamaNDalumekAnte nikSipitvA ajinaM ca prajJapetvA bhagavato dIpaMkarasya krameSu praNipatitvA kezehi pAdatalAni saMparimArjanto evaM cittamutpAdeti | aho punarahaM pi bhaveyaM anAgatamadhvAnaM tathAgato’rhaM samyaksaMbuddho vidyAcaraNasaMpanna: sugato loka- vidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathAyaM bhagavAM dIpaMkaro etarahiM | evaM dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato bhaveyaM azItihi anu- vyaMjanehi upazobhitazarIro aSTAdazahi AveNikehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi suvizArado yathAyaM bhagavAM dIpaMkaro etarahiM | evaM ca anuttaraM dharmacakraM pravarteyaM yathAyaM bhagavAM dIpaMkaro etarahiM | evaM samagraM zrAvakasaMghaM parihareyaM | evaM ca devamanuSyA: zrotavyaM zraddhAtavyaM manyensu: | evaM tIrNo tArayeyaM mukto mocayeyaM Azvasto AzvAsayeyaM yathAyaM bhagavAM dIpaMkaro etarahi | bhaveyaM bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca maSuSyANAM ca | atha mahAmaudgalyAyana bhagavAndIpaMkaro meghasya mANavasya anuttareNa buddhajJAnena mahAsamudAgamanaM ca jJAtvA kuzalamUlasambhAraM ca cetopraNidhAnaM jJAtvA akhaNDamacchidramakalmASamavraNaM anuttarAye saMmyaksaMbodhaye vyAkArSIt | bhaviSyasi tvaM mANava anAgatamadhvAnaM aparimite asaMkhyeye kalpe zAkyAnAM kapilavastusmiM nagare zAkyamunirnAma tathAgato'rhaM samyaksambuddho vidyAcaraNa- @189 saMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathApyahametarhi dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato azItihi anuvya- Jjanehi upazobhitazarIro aSTAdazehi AveNikehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi suvizArado | evaM tIrNo tArayiSyasi mukto mocayiSyasi Azvasto AzvAsayiSyasi parinirvRto parinirvApayiSyasi yathApi ahametarhi | evaM cAnuttaraM dharmacakraM pravartayiSyasi | evaM ca samagraM zrAvaka- saMghaM parihariSyasi | evaM ca devamanuSyA zrotavyaM zraddhAtavyaM maniSyanti yathApi ahametarhiM taM bhaviSyasi bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | samanantaravyAkRto ca mahAmaudgalyAyana bhagavatA dIpaMkareNa megho mANavo anuttarAye samyaksaMbodhaye tAlamAtraM vaihAyasamabhyudgamya ekAMzIkRto prAJjalIkRto bhagavantaM dIpaMkaraM sazrAvakasaMghaM namasyamAno | iyaM ca mahApRthivI tatkSaNaM tanmuhUrtaM atIva SaDvikAraM kampe saMkampe | bhUmyA ca devA ghoSamudIrayensu zabdamanuzrAvayensu: | evaM megho mANavo bhagavatA dIpaMkareNa anuttarAye samyaksaMbodhaye vyAkRto tadbhaviSyati bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | bhUmyAnAM devAnAM ghoSaM zrutvA antarIkSecarA devA cAturmahArAjikA devA trAyastriMzA yAmA tuSitA nirmANaratino paranirmitavazavartino iti hi tatkSaNaM tanmuhUrtaM yAva brahmakAyaM ghoSamabhyudgme | evaM mArSa megho mANavo bhagavatA dIpaMkareNa anuttarAye samyaksaMbodhaye vyAkRto taM bhaviSyati bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | aprameyasya ca udArasya mahato obhAsasya loke prAdurbhAvo Asi | yA pi tA loke lokAntarikA andhakArA andhakArArpitA tamisrA tamasArpitA aghA @190 aghasaMbhUtapUrvA yatra ime pi candramasUryA evaM maharddhikA evaM mahAnubhAvA AbhayA AbhAM nAbhisaMbhuNanti Alokena vA AlokaM na spharanti te pi tena obhAsena sphuTA abhUnsu: | ye pi tatra satvA upapannA: te pi anyonyaM saMjAnensu: | anye pi kila bho iha satvA upapannA: anye pi kila bho satvA: ihopapannA | ekAntasukhasamarpitA ca tatkSaNaM tanmuhUrtaM sarvasatvA abhUnsu | ye pi avIce mahAnarake upapannA atikrame ca devAnAM devAnubhAvaM nAgAnAM nAganubhAvaM yakSANAM yakSAnubhAvaM | dhyAmAni ca abhUnsu: mAra- bhavanAni niSprabhANi nistejAni nirabhiramyANi | krozikAnyapyasya khaNDAni prapatensu | dvikrozikAnyapyasya khaNDAni prapatensu | trikrozikAnyapyasya khaNDAni prapatensu | yojanikAnyapyasya khaNDAni prapatensu | dhvajAgrANyapyasya prapatensu: | mAro ca pApImAM du:khI durmanA vipratisArI antozalyaparidAghajAto abhUSi | ajinaM prajJapayitvA KamaNDaluM nikSipayitva ekAnte | kSipiyAnutpalahastaM nipate kramavarehi cakSumato ||217|| tAni ca karapramuktA surabhINi paMcavarNo… | saMsthihati puSpakaMcuko bhagavato lokanAthasya ||218|| gaganapathe nirAlambe abhyantarakaNTakAni surabhINi | sthAtu prAdakSiNiye abhidakSiNaM kRtva kusumAni ||219|| gacchati anugacchanti tiSThanti sthAti lokapradyote | IryApathamRddhimato sarvAbhibhuno na vijahante ||220|| saMvartakA pi vAtA yadi vivahensu: imAM trisAhasrAM | na vikopaye kuto puna vahensu taM puSpakaMcukakaM ||221|| bhagavantaM kanakanibhaM kanakavaramucchusamavarNaM dRSTvA | divi marUNa gaNA tada udIrayensu: aho dharmaM ||222|| @191 atha sAgarAmbaramahI saMkampe ca divi devasaMgheSu | vyAkaraNasmiM vyAkRte abhyudgami adbhuto ghoSo ||223|| eSo megho bhavatA ekAntasubhASitocchritadhvajena | dIpaMkareNa muninA vyAkRto bhaviSyasi jino tuvaM ||224|| taM hitasukhAya kAhasi sabrahmasurAsurasya lokasya | hAyiSyanti apAyA narakA maru saMvivardhanti ||225|| dIpaM ca lenaM ca parAyaNaM ca dIpaMkaro nAma abhUSi zAstA | ito asaMkhyeyatarasmiM kalpe svAkhyAtadharmmo bhagavAM narezo ||226|| so uttamArthaM abhigamya paNDito vizAradaM vartayi dharmacakraM | satye ca dharma ca smRto pratiSThito mahadbhayAdviSamAduddhare prajAM ||227|| megho’ddazA zramaNagaNasya nAyakaM dIpaMkaraM paramavicitralakSaNaM | cittaM prasAdetva jinaM avandi ca so vandamAno praNidhiM akAsi ||228|| evaM ahaM lokamimaM careyaM yathA ayaM carati asaMgamAnaso | cakraM pravarteyamananyasAdRzaM susaMskRtaM devamanuSyapUjitaM ||229|| @192 arthaM careya loke devamanuSyA dezeyaM dharmaM | evaM vineya satvA yathA ayaM lokapradyoto ||230|| praNidhiM ca jJAtvAna asaMgasaMgataM savahi hetUhi upasthitaM jino | akhaNDamacchidramakalmASAvraNaM matimAM...vyAkare arthadarzI ||231|| buddho tuvaM bheSyasi megha mANava anAgate aparimitasmiM kalpe | kapilAhvaye RSibhavanasmiM zAkiyo tadA tvaM pi praNidhivipAkameSyasi ||232|| tena aparANi paMcapurANazatAni preSitAni AcAyasya | niryAtetvA evaMvidhaM sarvaM meghadattasya AcikSati | evaM maye bhagavAM dIpaMkara: pUjito anuttarAye samyak- saMbAdhaye vyAkRto | gacchAmi tarhiM bhagavato dIpaMkarasya santike brahmacaryaM cariSyAma tAM ca samitimanubhaviSyAma: | so Aha | ahaM tAva asamAptavedo tatra na zakyAmi gantuM | yathA kASThaM vivahyate mahante udakArNave | saMghaTTito vinazyati evaM priyasamAgamo ||233|| megho gatvA bhagavato dIpaMkarasya santike pravrajito | te tAdRzA kalyANa- mitrANyAgamya buddhasahasrakoTiyo aparimeyAM asaMkhyeyAM ArAdhetvA pUjayitvA ca sazrAvakasaMghAM aprameyAni ca pratyekabuddhakoTiniyutA pUjayitvA divyamAnuSikAM saMpatti- manubhavanti yAvadanuttarAM samyaksaMbodhimabhisaMbuddhA | yo rUpaM naradamyasArathiM zrutvA na rUpaM na upAdi gacchehaM upAdehaM ca | so tvAha | zira:praNAmAye eSa atIva pravaNo @193 megho vartate | meghasya mANavasya sakAzAto buddhazabdaM zruNitvA na hRSTo | pApamitra- samaMgitAye paMcAnantaryANi kRtAni | paradAre prasakto tatra kAle vA vikAle vA gacchati | taM mAtA putrasnehena nivAreti mA tatra pAradAriko ti kRtvA ghAtayiSyati | rakto arthaM na jAnAti rakto dharmaM na pazyati | andhakAre tadA bhavati yaM rAgo sahate nara: ||234|| so tAM mAtaraM ghAtayitvA tasyA istrikAye sakAzaM gato yatra prasakto hasyaiva tAM prakRtimAcikSati | evaM tvaM mama iSTA yaM mayA tava kAraNA mAtA jIvitAdvyaparopitA | sA strI udvignA saMvRttA | tAya ukto | mA me bhUyo Agacchasi | aparamAtaraM prasakto | tato taM sA aparamAtA Aha | etha pitaraM jIvitAdvyaparopehi tvaM ca me svAmiko bhaviSyasIti | tena dAni so pitA jIvitAdvyaparopito | so tatra adhiSThAne jugupsito saMvRtto | mitrajJAtikA parivarjenti | so tato adhiSThAnAto anyamadhiSThAnaM saMkrAnto atra me na koci jAniSyati | tasya yo mAtApitR#NAM bhikSu kulopako Asi arahA mahAnubhAvo so janapadacArikAM caramANo tamadhiSThAnamanuprApto | tena dAni so dAnapatiputro bhikSuNA tahiM adhiSThAne dRSTo | so pi taM bhikSuM dRSTvA zaMkI saMvRtto mA me bhikSu imaMhi adhiSThAnaMhi dUSayatIti | tena dAni so pi arahA bhikSu jIvitAdvyaparopito | so dAni yo tadA Asi samyaksaMbuddho tasya zAsane pravrajito | tena dAni zAsane pravrajitvA saMgho ca bhinno buddhasya rudhiraM utpAditaM | etAni paMcAnantaryANi karmANi kRtvA mahAnarakeSUpapanno | sA aSTasu mahAnarakeSu SoDazotsadeSu suciraM dIrghamadhvAnaM saMdhAvitvA saMsaritvA yadA bhagavatA zAkyamuninA anuttarA samyaksaMbodhirabhisaMbuddhA dharmacakro pravRtta: so mahAsamudra timitimiMgilo nAma matsyajAti AyAmato bahuyojanazatikena Atma- @194 bhAvena | yadA thapakarNi gRhapati sayAnapAtro paMcazataparivAro tena mahAsamudraM okasto tadA tena makarabhUtena bubhukSitena mukhaM ucchravAsitaM bhojanArthikena | tato yAnapAtrANi sthapakarNikasya gRhapatisya yena taM makaramukhaM tena pradhAvitA | niryAtamukha Aha | gRhapati imAni yAnapAtrANi baDavAmukhe patitAni yaM dAni karaNIyaM taM karotha nAsti dAni vo jIvitaM | ted Ani devadevatAM namasyanti svakasvakAni | kecicchivaM kecidvaizravaNaM kecitskandhaM kecidvaruNaM kecidyamaM keciddhRtarASTraM kecidvirUDhakaM kecidvi- rUpAkSaM kecidindraM kecidbrahmaM kecitsamudradevatAM | yAvadAyuSmAM pUrNako samanvAharati pazyati sthapakarNikaM gRhapatiM paMcazataparivAraM saMzayaprAptaM | so tuNDaturikAto parvatAto vaihAyasamabhyudgamya mahAsamudre thapakarNikasya yAnapAtraM upari vaihAyasamantarIkSe asthAsi | te sarve paMca vANijazatAni prAJjaliM kRtvA utthitA bhagavaM bhagavaM tava zaraNagatA sma | sthaviro Aha | nAhaM bhagavAM zrAvako’hamasmi | sarve ekakaNThA namo buddhasyeti udIretha | tehi sarvehi paJcehi vaNijazatehi namo buddhasyeti vighuTThaM | tasya timitimiMgilasya buddhazabda: karNapathaM gato | tasya taM zabdaM zrutvA yo aprameye asaMkhyeye kalpe meghasya mANavasya sakAzAto dIpaMkarabuddhazabdo zruto taM mahAsamudre timitimiMgilabhUtasya AmukhIbhUto | amogho buddhazabdo ti | tasya dAni timiti- miMgilasya bhUtasya etadabhUSi | buddho loke prAdurbhUto vayaM ca apAyagatA | tena dAni saMvignena punarapi mukhaM saMmIlitaM | anAhAro kAlagato taM buddhazabdaM samanusmaranto samanantarakAlagato zrAvastyAM mahAnagaryAM brAhmaNakule upapanno tena kAlena tena samayena prajAto dArako jAto | yathoktaM bhagavatA nAhaM bhikSavo karmato’nyadvademi iti | tasya dAni dArakasya dharmarucinAma kRtaM | yadA mahanto saMvRtto tadA bhagavata: zAsane pravrajito | prayujyantena ghaTantena vyAyamantena tisro vidyA SaDabhijJA baklavazI- @195 bhAvaM sAkSAtkRtaM | trikhutto divasasya bhagavata: pAdavandane upasaMkramati | yattakamupa- saMkramati tattakaM bhagavAM codeti smAreti cirasya dharmaruci sucirasya dharmaruci | so pi Aha | evametaM bhagavaM evametaM sugata | cirasya bhagavaM sucirasya sugata | bhikSu saMzayena bhagavantaM pRcchanti | trikhutto divasasya dharmarucirbhagavantamupasaMkramati bhagavAJca tamevamAha cirasya dharmaruci sucirasya dharmarucIti bhagavantamevamAha evametaM bhagavaM evametaM sugata cirasya bhagavaM sucirasya sugata na ca punarbhagavaM vayamimasya bhASitasya arthamAjAnAma | teSAM bhagavAM bhikSUNAM etAM prakRtiM vistareNArocayati dIpaMkaramupAdAya | ahaM ca megho mANavo nAmena Asi eSo ca dharmaruci meghadatto | evaM bhikSavo amogho buddhazabdo yAvaddu:khakSayAya saMvartati | tena samayena sthaviro dharmaruci upAgamesi zAstAraM | pAdau jinasya vandati Aha pi sucirasya dharmaruci ||235|| sucirasya lokanAyaka dharmaruci pratibhaNAti zAstAraM | jAnantaM pRcchati jino kiMkAraNaM brusi sucirasya ||236|| so punarAha pure ahaM lavaNajale timitimiMgilo Asi | kSudhAdaurbalyaparigato viparimuSaM bhojanArthAye ||237|| tatra bahu prANanayutA pravizensu: tada zarIradehaM me | vANijakazatAni paMca pravizensu tathaiva yAnena ||238|| pAtre ca pravizamAne atrANabhayArditA vyasanaprAptA | sarve ekavAcamavaci namo dazabalasya buddhasya ||239|| buddheti zrutva ghoSaM azrutapUrvamabhUSimahaM prIto | hRSTo udagracitto tvaritaM saMmIlayesi mukhaM ||240|| @196 sunensu prANanayutAni tiryagyonigatA vaNijazatAna | ghoSeNa dazabalasya vyutthito tadAhamapAyeSu ||241|| tena kuzalena bhagavaM idaM me AropitaM manuSyatvaM | sucaritaphalena tena dharmarucIti mama samAjJA ||242|| tenaivAhaM hetunA pravrajito tava svayaMbhu prAvacane | nacirasya pravrajitvA abhUSi arahAM dhutaklezo ||243|| bahukalpakoTinayutA saMsAraM saMsaritvAna anantaM | anusmArento sugataM bhaNAmi sucirasya lokahita ||244|| sucirasya dharmacakSurvizodhitaM dharmasaMzayaM chinnaM | mohatimirAvanaddhaM uSito smi ciraM apAyeSu ||245|| tena kuzalena timiraM prahInaM rAgadveSA ca UhatA | azeSA bhavanetrisaritA ucchoSitA ayamiha jAti: ||246|| asya pi timitimiMgilasya buddhazravaNaM mahatphalaM Asi | kiM puna idAni bhagavaM idaM zrutaM nAvahedamRtaM ||247|| tasmAdvivarjayitvA nIvaraNA paMca cetasAvaraNA | zrotavyaM buddhavacanaM dullabhasaMjJAmupajanetvA ||248|| kRcchro manuSyalAbho vivarjanA ca asArarUpavanAt | buddhAna ca utpAdo zraddhA ca bhaveya ca nirvRti: ||249|| iti zrImahAvastuavadAne dIpaMkaravastu samAptaM | ito mahAmaudgalyAyana bhadrakalpAto aparimite aprameye asaMkhyeye kalpe dIpaMkarAto anantaraM maGgalo nAma tathAgato’rhaM samyaksambuddho udapAsi | maGgalasya mahAmaudgalyAyana @197 samyaksaMbuddhasya varSakoTIzatasahasraM manuSyANAmAyu:pramANamabhUSi | maGgalasya mahA- maudgalyAyana samyaksaMbuddhasya traya: zrAvakasannipAtA abhUnsu: | prathame zrAvakasannipAte koTIzatasahasramabhUSi sarveSAmarhatAM kSINAzravANAmuSitavratAnAM samyagAjJAsuvimukta- cittAnAM parikSINabhavasaMyojanAnAmanuprAptasvakArthAnAM | dvitIyo zrAvakasannipAto navati koTIyo abhUnsu: sarveSAM arhatAM kSINAzravANaM uSitavratAnAM samyagAjJAsuvimukta- cittAnAM parikSINabhavasaMyojanAnAM anuprAptasvakArthAnAM | tRtIyo zrAvakasannipAto azIti koTIyo abhunsu sarveSAmarhatAM kSINAzravANAmuSitavratAnAM samyagAjJAsuvimukta- cittAnAM parikSINabhavasaMyojanAnAM anuprAptasvakArthAnAM | maGgalasya khalu punarmahA- maudgalyAyana samyaksambuddhasya sudevo ca dharmadevo ca nAma zrAvakayugo abhUSi agrayugo ca bhadrayugo ca | eko agro prajJAye aparo agro RddhIye | maGgalasya khalu punarmahA- maudgalyAyana samyaksaMbuddhasya zIvAlI ca nAma bhikSuNI azokA ca agrazrAvikA abhUnsu: | ekA agrA prajJAye aparA RddhIye | maGgalasya khalu mahAmaudgalyAyana samyaksaMbuddhasya pAlito nAma bhikSu upasthAyako abhUSi | maGgalasya khalu punarmahA- maudgalyAyana samyaksaMbuddhasya nAgavRkSo abhUSi bodhi | maGgalasya khalu mahAmaudgalyAyana samyaksaMbuddhasya uttaraM nAma nagaraM abhUSi | dvAdaza yojanAni AyAmena purastimena pazcimena ca sapta yojanAni vistAreNa dakSiNena uttareNa ca | saptahi prAkArehi parikSiptaM sauvarNehi sauvarNacchadanehi | saptahi dIrghikAhi parikSiptaM abhUSi citrAhi darzanIyAhi saptAnAM varNAnAM suvarNasya rUpyasya muktAyA: vaiDUryasya sphaTikasya musA- galvasya lohitikAyA | tAsAM khalu punarmahAmaudgalyAyana dIrghikAnAM dvinnAM varNAnAM sopAnA abhUnsu: suvarNasya rUpyasya | catUrNAM varNAnAM sopAnaphalakA abhUnsu suvarNasya rUpyasya ca muktAyA vaiDUryasya ca | tAyo dIrghikAyo channAyo abhUnsu: utpalapaduma- kumudapuNDarIkanalinIsaugandhikehi | tAyo dIrghikAyo imehi evaMrUpehi vRkSehi @198 pracchannAyo abhunsu: | sayyathIdaM amrajambupanasalakucabhavyapAlevatapracchannAyo | tAsAM khalu punardIrghikAnAM tIreSu imAni evaMrUpANi sthalajajalajAni mAlyAni abhunsu | sayyathIdaM atimuktakacampakavArSikAvAtuSkAra indIvaradamanakadevopasaMhitA | uttaraM khalu punarmahAmaudgalyAyana nagaraM saptahi tAlapaMktihi parikSiptamabhUSi | vistareNa dIpavatI rAjadhAnI yathA varNayitavyaM | maGgalasya khalu punarmahAmaudgalyAyana samyaksambuddhasya sundaro nAma kSatriyo pitA abhUSi rAjA cakravartI | maGgalasya khalu punarmahAmaudgalyAyana samyaksambuddhasya zirI nAma devI mAtA abhUSi | tadAhaM mahAmaudgalyAyana atulo nAma nAgarAjA kRtapuNyo mahezAkhyo utsadakuzalasaMcayo | tato mayA so bhagavAM maMgalo sazrAvakasaMgho… satkRtvA gurukRtvA mAnayitvA pUjayitvA duSyayugamAcchAdaM dattvA bodhAya anupraNihitaM | tenApyahaM vyAkRto bhaviSyasi tvamanAgatAdhvAne aparimite asaMkhyeye kalpe zAkyamunirnAma tathAgato’rhaM samyaksaMbuddho | dIpaMkarasya ottareNa maGgalo nAma nAyako | tamaM loke nihatvAna dharmolkAmabhijvAlayet ||1|| atulA Asi prabhA tasya jinehi anyehi uttarA koTisUryaprabhAM hatvA sahasrArai: virocate ||2|| so ca buddho prakAzeti catvAri satyA uttamAM | te taM satyarasaM pItvA vinodensu mahAtamaM ||3|| bodhiM buddhvA atulAM devA prathame dharmadezane | koTizatasahasrANAM prathamAbhisamayo abhUt ||4|| yadA [sunandazcakravartI sambuddhamupasaGkramIt] | tadA Ahani saMbuddho dharmabherIM varamuttamAM ||5|| @199 punarapi devasamaye yadA satyAM prakAzayet | dvitIye navati koTI dvitIyAbhisamayo abhUt ||6|| yadA sunando cakravartI buddhadharmamupAgami | tadA Ahani saMbuddho dharmaMbherIM varamuttamAM ||7|| sunandAnucarA janatA navatiM Asi koTiyo | sarve te niravazeSA abhUdbuddhasya zrAvakA ||8|| punarapi devasamaye yadA satyAM prakAzayet | azItiM tRtIye koTI tRtIyAbhisamayo abhUt ||9|| yadA uttaro gRhapati buddhadarzanamupAgami | tadA Ahani saMbuddho dharmabherIM varamuttamAM ||10|| uttarAnucarA janatA azItiM Asi koTiyo | sarve te niravazeSA abhUdbuddhasya zrAvakA: ||11|| sannipAtA: trayo Asi maGgalasya maharSiNo | kSINAzravANAM virajAnAM zAntacittAnutApinAM ||12|| koTIzatasahasrANAM prathamo Asi samAgamo | dvitIyo navatiM koTI azItiM tRtIyo abhUt ||13|| ahaM tena samayena nAgarAjA maharddhiko | atulo nAma nAmena utsadakuzalasaMcayo ||14|| nAgAnAM divyehi tUryehi maGgalasya maharSiNo | arcaye duSyANi dattvAna zaraNaM tamupAgami ||15|| so me buddho viyAkArSIt maGgalo lokanAyako | aparimeye ito kalpe buddho loke bhaviSyasi | @200 zAkyAnAM nagare ramie sphIte kapilasAhvaye ||16|| tasya te jananI mAtA mAyA nAmena bheSyati | pitA zuddhodano nAma tava bhaviSyati gautama: ||17|| kolito upatiSyo ca agrA bheSyanti zrAvakA: | kSemA utpalavarNA ca agrA bheSyanti zrAvikA ||18|| Anando nAma nAmena upasthAyako bhaviSyati | bodhi bhaviSyati tuhyaM azvattho varapAdapa: ||19|| tasya vyAkaraNaM zrutvA maGgalasya maharSiNa: | viriyaM pragrahetvAna dRDhaM kRtvAna mAnasaM | caranto bodhicaryANi nAhaM kaMcitparityaje ||20|| uttaraM nAma nagaraM sundaro nAma kSatriyo | zirikA nAma janikA maGgalasya maharSiNo ||21|| sudevo dharmadevo ca abhunsu: agrazrAvakA: | zIvAlI ca azokA ca abhunsu agrazrAvikA ||22|| pAlito nAma upasthAko maMgalasya maharSiNo | bodhi tasya nAgavRkSo bodhivRkSaM supuSpitaM ||23|| koTIzatasahasrANAM saMgho Asi maharSiNo | tiSThamAno mahAvIro tAresi janatAM bahuM ||24|| tArayi bahujanatAM vaistArikaM kRtva zAsanaM | jvalito agniskandho vA suriyo vA samudgato ||25|| yathA sAgarasya Urmiyo na zakiyaM gaNayituM | tathaiva bhagavato putrA na zakiyaM gaNayituM ||26|| @201 so ca buddho mahAbhAgo saddharmo ca gaNottamo | sarve samanantarAtItA anuriktA eva saMskArA: ||27|| iti zrImahAvastuavadAne maMgalasya vastuM samAptaM || atha chatravastuke Adi | anuhimavante kuNDalA nAma yakSiNI prativasati | sA dAni samaM samaM ca putrazatA paMca prajAyati | putrasahasraM prajAtA sA kAlaM karoti | te pi vaizAliM ojohArakA preSitA | vaizAliM gatvA manuSyANAmojaM haranti | rogajAtA ArddhA maNDalako ca adhivAso ca | maNDalako rogajAto yahiM kule nipatati na kici zeSeti sarvaM harati | adhivAso nAma rogajAto pradezaM harati | tadAni vaizAlikA adhivAsena rogajAtena spRSTA maranti | te devadevAM namasyanti | teSAme- tadabhUSi | kasminnu khalvAgate vaizAlakAnAmAbAdho pratiprazAmyeyA | tehi dAni kAzyapasya pUraNasya preSitaM | AgacchAhi vaizAlakAnAmamanuSyavyAdhi utpanno tvayi Agate pratiprazrabdho bhaviSyati | kAzyapapUraNo vaizAlimAgato naca taM vyAdhiM prati- prasrabhyati | teSAmetadabhUSi | Agato kAzyapo naiva ca vaizAlakAnAmamanuSyavyAdhi: pratiprasrabhyati | tehi dAni maskarisya gozAliputrasya preSitaM | so pi Agato na ca vaizAlikAnAmamanuSyavyAdhi: pratiprasrabhyati | tehi dAni kakudasya kAtyAyanasya preSitaM | so pi Agato na ca vaizAlikAnAmamanuSyavyAdhi: pratiprasrabhyati | tehi dAni ajitasya kezakambalasya preSitaM | so pi Agato na ca vaizAlakAnAmamanuSyavyAdhi pratiprasrabhyati | tehi dAni saMjayisya veraTTiputrasya preSitaM | so pi Agato na ca vaizAlakAnAmamanuSya- vyAdhi pratiprasrabhyati | tehi dAni nirgranthasya jJAtiputrasya preSitaM | so pi Agato na ca vaizAlakAnAmamanuSyavyAdhi: pratiprasrabhyati | teSAM vaizAlakAnAM jJAtisAlohitA kAlagatA devehi upapannA | teSAmanyatarA devatA vaizAla- @202 kAnAmArocayati | ye ete tubhyehi AnItA azAstAro azAstAravAdino na ete zaktA vaizAlakAnAmamanuSyavyAdhiM pratiprastraMbhayituM | eSa buddho bhagavAM asaMkhyehi kalpehi samudAgato arhansamyaksaMbuddho aparizeSajJAnadarzano maharddhiko mahAnubhAvo sarvajJo sarvaMdarzAvI yatra grAmakSetrasImAyAM prativasati sarvaM tatra ItikalahaM kalakalaM upadravA upasargA prazAmyanti | tamAnetha | tena Agatena vaizAlakAnamamanuSyavyAdhi: pratiprasrabhyate iti | rAjagRhe mandirapure viharati varakamalagarbhasukumAro | sarvA kalikalahAni prazamayitAni jitaklezena ||1|| sopadravaM kAJcananibho yaM prApto grAmanigamanagaraM vA | zAmayati tatra Itayo rajamiva balavAM salilavRSTi: ||2|| pANDaravarNaM kAJcananibhaM dinakaraparipUrNacArumukhaM | varasurabhizIlagandhaM Anetha zAmyati tu vyAdhi ||3|| vaizAlyAM tomaro nAma lecchavimahattarako mahApakSo mahAparivAro paNDito ca | so gaNena adhyeSya preSito | gaccha rAjagRhaM tahiM buddho bhagavAM prativasati | zreNiyasya bimbisArasya yAcitavAso prativasati | taM gatvA vaizAlakAnAM licchavInAM vacanena vandanAM vadesi saparivArasya alpAbAdhatAM ca alpAtaMkatAM ca sukhasparzavihAratAM ca pRcchesi evaM ca vadesi | vaizAlakAnAM bhagavaM licchavInAmamanuSyavyAdhi utpanno bahUni prANasahasrANi anayavyasanamApadyanti | sAdhu bhagavAnarthakAmo hitaiSI vaizAli- mAgaccheyA anukampAmupAdAya | atha tomaro lecchavigaNasya pratizrutvA yathAnurUpeNa parivAreNa sArdhaM bhadrANi yAnAni AruhitvA vaizAlito nagarAto nirgamya yena rAjagRhaM nagaraM tena prayAsi | atha khalu tomaro lecchavi rAjagRhanagaraM gatvA pravizitvA @203 rAjagRhanagaraM yena veNuvanaM kalandakanivApaM tena prakrami bhagavantaM darzanAya upasaMkramaNAya paryupAsanAya | tena khalu puna: samayena bhagavAntadaho poSadhe paMcadazyAM pUrNAyAM pUrNamAsyAM paMcAnAM bhikSuzatAnAM anyAye ca janatAye anekasahasrAye pariSAye dharmaM dezayati Adau kalyANaM madhye kalyANaM paryavasAne kalyANaM svarthaM suvyaJjanaM kevalaparipUrNaM parizuddhaM paryavadAtaM brahmacaryaM prakAzayati | atha tomaro lecchavI yAvattakA yAnasya bhUmi: tAvadyAnena gatvA yAnAdavatIrya padbhyAmeva yena bhagavAMstenopasaMkrami | so dAni mahezAkhyAM pariSAM sannipatitAM na zaknoti prasahya bhagavantamupasaMkramituM | so dAni ekAMsamuttarAsaMgaM kRtvA yena bhagavAMstenAMjaliM praNAmetvA bhagavantaM gAthAye adhyabhASi | upoSadhe paMcadazIvizuddhaye upAsituM te RSayo samAgatA | zakro ca devo tridazAna indro puraskRto teSu asahyasAhi ||4|| virocamAno bhASasi uttamaM padaM dharmeNa tarpesi bahuM imAM prajAM | mahAM va megha: salilena medinIM te tuhya zrutvA madhurAmimAM girAM ||5|| anelikAM dhArayato mahAmune namaskRtvA aMjaliM vandamAnA | zaraNante gacchAma asahyasAhi teSAM sulabdhaM ca suAgataM ca ||6|| sa tomarANAmahamantike bhavaM ye te prasannA zaraNaM upenti | @204 atha apramattA sugatasya zAsane kAhinti jAtImaraNasya antaM ||7|| gAthAparyavasAne mahatA janakAyena antaro dinno | atha khalu tomaro lecchavI yena bhagavAMstenopasaMkramitvA bhagavata: pAdau zirasA vanditvA bhagavantametadavocat | vaizAlikA bhagavaM lecchaviyo samRddhabAlA abhyantaravaizAlakA ca bAhirakavaizAlakA ca bhagavata: pAdA zirasA vandenti sazrAvakasaMghasya sukhaM ca sparzavihAratAM ca pRcchenti evaM ca vadenti | vaizAlyAM bhagavannamanuSyavyAdhi utpanna: bahUni prANisahasrANi anayavyasanamApadyanti bhagavAM ca anukampako kAruNiko sadevakasya | sAdhu bhagavAM vaizAlimAgaccheya vaizAlikAnAmanukampAmupAdAya | bhagavAnAha | tathAgato tomara rAjJo zreNiyasya bimbisArasya yAcitavAso vasati gacchamanujAnApehi | atha khalu tomaro lacchavi bhagavato pAdau zirasA vanditvA bhagavantaM ca triSkhuttaM pradakSiNIkRtvA bhikSusaMghaM ca yena rAjagRhaM tena prakrAmi | atha khalu tomaro lecchavi yena rAjA zreNiyo bimbisArastenopasaMkramitvA rAjAnaM zreNiyaM bimbisAraM sAdhu ca suSTu ca pratisaMmodetvA etaduvAca | vaizAlIyaM mahArAja amanuSyavyAdhi utpanno bahUni prANisahasrANi anayavyasanamApadyanti | tahiM SacchAstAro saMmatA AnItA kAzyapo ca pUraNo maskarI ca gozAlI ajito ca kezakambalI kakudo ca kAtyAyano saMjayI ca veraTTikaputro nirgrantho ca jJAtiputro | etehi Agatehi vaizAlakAnAmamanuSyavyAdhi nopazAmyati | tato mahArAja lecchavAnAM devatAhi ArocitaM | eSa buddho bhagavAnasaMkhyeye dharmAnubhAvena hi samudAgato sadevakasya lokasya leno trANo zaraNo parAyaNo devAtidevo zAstA devamanuSyANAM nAgAnAmasurANAM yakSANAM rAkSasAnAM pizAcAnAM kumbhA[SmA]NDAnAM | so yaM grAmakSetrasImamAkramati tatra sarve ItikalikAlakarNI prazAmyanti buddhAnubhAvena @205 dharmAnubhAvena saMghAnubhAvena | tamAnetha tena Agatena vaizAlyAnAmamanuSyavyAdhi: prazAmyatIti | sAdhu mahArAja bhagavantamanujAnAhi vaizAliM gamanAye anukampAmupAdAya | evamukto rAjA zreNiyo bimbisAro tomaraM lecchavimetaduvAca | sace vAsiSTha vaizAlakA lecchavayo bhagavato rAjagRhAto vaizAliM gacchantasya evaM pratyudgamanaM karonti yAvatsvakaM vijitaM yathAhamanuyAnaM karomi yAvatsvakaM vijitaM etsye haM bhagavantamanu- jAnaye rAjagRhAto vaizAliM gamanAya | atha khalu tomaro lecchavI rAjJo zreNiyasya bimbisArasya pratizrutvA vaizAliM gaNasya dUtAM preSayasi | evaM vAsiSThAho rAjA zreNiyo bimbisAro jalpati | atha khalu te dUtA tomarasya lecchavisya pratizrutvA vaizAliM gatvA lecchavigaNasya Arocesi | evaM vAsiSThAho rAjA zreNiko bimbisAro tomarasya lecchavisya jalpati | sace vaizAlakA lecchavayo bhagavato rAjagRhAto vaizAliM gacchantasya evaM pratyudgamanaM karonti yAvatsvakaM vijitaM yathA ahamanuyAnaM karomi yAvatsvakaM vijitaM etsye haM bhagavantamanujAneyaM rAjagRhAto vaizAliM gamanAya | evamukte vaizAleyakA lecchavaya: tAM dUtAM... | etadvaktavyo vAsiSThAho rAjA zreNiyo bimbisAro lecchavigaNasya vacanena | kariSyanti mahArAja vaizAlakA lecchavayo bhagavata: pratyudgamanaM yAvallecchavInAM vijitaM | atha khalu te dUtA lecchavigaNasya pratizrutvA rAjagRhaM gatvA tomarasya Arocensu: | atha khalu tomaro lecchavi: dUtAnAM vacanaM pratizrutvA yena rAjA zreNiko bimbisAro tenupasaMkramitvA rAjAnaM zreNiyaM bimbisAra- metaduvAca | kariSyanti mahArAja vaizAlakA lecchavayo bhagavata: pratyudgamanaM | sAdhu bhagavantamanujAnAhi vazAliM gamanAya anukampAmupAdAya | bhagavAM dAni rAjJA zreNiyena bimbisAreNa anujJAto vaizAliM gamanAya amAtyA ca ANattA yAva ca rAjagRhaM yAva ca gaMgAyA: tIrthaM mArgaM pratijAgRtha aSTapadasamamaviSamaM pANitalajAtaM vitatavitAnaM citra- duSyaparikSiptaM osaktapaTTadAmakalApaM dhUpitadhUpanaM siktasaMmRSTaM muktapuSpAvakIrNaM | @206 nAvAsaMkramaM bandhApetha yena bhagavAM sazrAvakasaMgho gaMgAyAM tariSyati vaizAliM gamanAya | ardhayojanike ca antare maNDapasaMvidhAnaM kA [rApetha annapAna] saMvidhAnaM kArApetha zayyAsanasaMvidhAnaM ca bhagavata: sazrAvakasaMghasya sarvaM sukhopadhAnaM yathA bhagavAM sazrAvaka- saMgho rAjagRhAto sukhaM vaizAliM gaccheya bhikSusaMghazca | manasA devAnAM vacasA pArthivAnAM | nacireNADhyAnAM karmaNA daridrANAmiti ||8|| rAjJA ca ANattaM amAtyehi ca sarvaM pratijAgRtaM yathA ANattaM | bhagavAM saMprasthito sArdhaM bhikSusaMghena | rAjA zreNiyo bimbisAro sayugyabala- vAhano sadevIkumArAmAtyaparijano rAjArhehi paMcahi cchatrazatehi dhAryamANehi osakta- paTTadAmakalApehi sadhvajapatAkehi mahatA rAjAnubhAvena mahatA rAjaRddhIye mahatAye vibhUSAye bhagavantaM vaizAliM gacchantaM samanuyAti ardhayojanikenAntarAvAsena yAvatsvakaM viSayaM gaMgAyA: tIraM | azroSu: vaizAlakA lecchavikA edRzAye vidhIye rAjA zreNiyo bimbisAro bhagavato anuyAnaM karoti rAjagRhAto vaizAlimAgacchantasyeti | zrutvA ca puna: yAva ca vaizAlI yAva ca gaGgAtIrthaM vaizAlakAnAM lecchavInAM vijitamatrAntare mArgaM pratijAgraMsu aSTapadasamamaviSamaM pANitalajAtaM siktasaMmRSTaM muktapuSpAvakIrNaM vitatavitAnaM citraduSyaparikSiptaM osaktapaTTadAmakalApaM dhUpitadhUpanaM | dezadezehi ca naTanartanaRlla- mallapANisvaryA sthApayensu | ardhayojanikena ca antareNa maNDapasaMvidhAnaM ca kArayensu zayyAsanasaMvidhAnaM ca pAnIyasaMvidhAnaM ca bhaktasaMvidhAnaM ca bhagavata: sazrAvakasaMghasya | abhyantaravaizAlIto caturazIti rathasahasrANi yojApayitvA dve caturazIti rathasahasrANi yojApayitvA savaijayantikAni sanandighoSANi sapuSpamAlAni sacchatradhvajapatAkAni prabhUtaM ca gandhamAlyamAdAya svakasvakAni bhadrANi yAnAnyabhiruhitvA mahatA rAjAnu- bhAvena mahatA rAjaRddhIye mahato janakAyasya hakkArahikkArabherImRdaMgamarupaNavazaMkhasanni- @207 nAdena vaizalIto nagarAto niryAtA bhagavantaM pratyudgacchensu yAvadgaGgAtIrthaM bhagavata: pUjArthaM | teSAM pi taM evaM saMvidhAnarUpaM abhUSi | santyatra lecchavaya: nIlAzvA nIlarathA nIlarazmipratodA nIlayaSTI nIlavastrA nIlAlaMkArA nIlauSNISA nIlacchatrA nIlakhaGgamaNipAdukavAlavyaMjanA | tatredamiti ucyate | nIlAzvA nIlarathA nIlA razmipratodamuSNISA | nIlA ca paMca kakudA nIlA vastrA alaMkArA ||9|| santyatra lecchavaya: pItAzvA: pItarathA pItarazmipratodayaSTI pItavastrA: pItAlaM- kArA pItoSNISA pItacchatrA pItakhaDgamaNipAdukA | tatredamucyate | pItAzvA pItarathA pItA razmipratodamuSNISA | pItA ca paMca kakudA pItA vastrA alaMkArA ||10|| santyatra lecchavayo maMjiSThAzvA maMjiSTharathA maMjiSThapratodayaSTI maMjiSThavastrA maMjiSThaalaMkArA maMjiSThauSNISA maMjiSThacchatrA: maMjiSThamaNipAdukavAlavyaMjanA: | tatredamucyate | maMjiSThA azvarathA maJjiSTha razmipratodayaSTI ca | maMjiSTha paMca kakudA maMjiSTha vastraalaMkArA: ||11|| santyatra lecchavayo lohitAzvA lohitarathA lohitapratodayaSTI lohitavastrA lohitAlaMkArA lohitauSNISA lohitacchatrA: lohitakhaDgamaNipAdukavAlavyaMjanA: | tatredamucyate | lohitA azvA rathA ca lohita razmipratodayaSTI ca | lohita ca paMca kakudA lohita vastrA alaMkArA: ||12|| @208 santyatra lecchavayo zvetAzvA zvetarathA zvetapratodayaSTI ca zvetavastrA: zvetAlaM- kArA: zvetoSNISA: zvetacchatrA: zvetakhaDgA: zvetamaNipAdukavAlavyaMjanA: | tatredamucyate | zvetAzvA zveta rathA zveta razmipratodayaSTI ca | zvetA ca paMca kakudA zvetA vastrA alaMkArA: ||13|| santyatra lecchavayo haritAzvA haritarathA: haritarazmipratodayaSTI ca haritavastrA haritAlaMkArA haritoSNISA haritacchatrA haritakhaDgA haritamaNipAdukavAlavyaMjanA: | tatredamucyate | haritAzvA harita rathA haritA razmipratodayaSTI ca | haritA ca paMca kakudA haritA vastrA alaMkArA: ||14|| santyatra lecchavayo vyAyuktAzvA vyAyuktarathA vyAyuktarazmipratodayaSTI vyAyukta- vastrA vyAyuktAlaMkArA vyAyuktauSNISA vyAyuktacchatrA vyAyuktakhaGgA vyAyuktamaNi- pAdukavAlavyaMjanA: | tatredamucyate | vyAyuktA azvarathA vyAyukta razmipratodayaSTI ca | vyAyukta paMca kakudA vyAyukta vastraalaMkArA: ||15|| santyatra lecchavayo suvaNacchatrehi kuMjarehi nAnAlaMkArabhUSitehi | santyatra lecchavayo suvarNazivikAhi sarvaratanabhUSitAhi | santyatra lecchavayo suvarNamayehi rathehi savaijayantehi sanandighoSehi sakhurapravAzIhi ucchritacchatradhvajapatAkehi | evaM- rUpeNa anubhAvena evaMrUpAye vidhiye evaMrUpeNa samudayena evaMrUpAye rAjaRddhIye evaMrUpAye samRddhIye evaMrUpAye saMvRttAye edRzAye vibhUSAye vaizAlakA lecchavayo dve caturazItihi yAnasahasrehi gozRGgI ca AmrapAlikA ca tadyathA so pi mahAjanakAyo bhagavantaM pratyudgatA yAvadgaGgAyA tIrthaM | @209 bhagavAM gaMgAye pArime kUle rAjJo zreNiyasya bimbisArasya mAgadhakAnAM brAhmaNakAnAM dharmayA kathayA saMdarzayitvA samuttejayitvA saMpraharSayitvA mAgadhakAnAM brahmaNakAnAM catUrazIti sahasrANi dharmAbhisamaye pratiSThApetvA yena vaizAlakA lecchavayo tena viloketvA bhikSUNAM Amantreti | bhikSavo na dRSTapUrvA devA trAyastriMtrazA: sudarzanAto nagarAto udyAnabhUmimabhiniSkramantA | te etarahi vaizAlakA lecchavayo pazyatha | tatkasya heto: | tAdRzAye va bhikSavo Rddhiye devA trAyastriMzA sudarzanAto nagarAto udyAnabhUmimabhiniSkramanti | sphItAni rAjyAni prazAmyamAnA samyak rAjyAni karonti jJAtayo | tathA ime lecchavimadhye santo devehi zAstA upamAmakAsi ||16|| trAyastriMzA ye hi na dRSTapUrvA udyAnabhUmiM abhiniSkramantA | etAdRzI samiti abhUSi teSAM yathA iyaM samRddhi lecchavInAM ||17|| suvarNacchatrehi ca kuMjarehi zivikAhi sauvarNamayIhi cAnye | rathehi sauvarNamayehi cAnye pratyudgamaM lecchavino karonti ||18|| sarve sametvA saha jJAtibandhavo daharA ca madhyA ca mahallakA ca | alaMkRtA laktakaraktavastrA pratyudgatA te ca vicitracArI ||19|| @210 tahiM dAni gaMgAyAM rAjJo zreNiyasya bimbisArasya nAvAsaMkramaM abhyantara- vaizAlakAnAM nAvAsaMkramaM bAhiravaizAlakAnAM nAvAsaMkramaM gAMgeyehi nAgehi kambalAzvatarehi nAvAsaMkramo kRto | bhagavAnasmadIyena uttariSyatIti | zukena gozRMgIye vacanena bhagavAM sazrAvakasaMgho zuvetanAya bhaktena upanimantrito tasya ca bhagavatA tUSNIbhAvenAdhivAsitaM | tena zukena bhagavatastUSNIbhAvenAdhivAsanA buddhAnubhAvena vijJAtA | so bhagavata: pAdA zirasA vanditvA bhagavantaM bhikSusaMghaM ca pradakSiNIkRtvA pratyAgato | yena gozRMgI bhagavatI tenopasaMkramitvA Aha | nimantrito so bhagavAM tathAgato’rhaM samyaksaMbuddho sazrAvakasaMgho zuvetanAye bhaktena tvadvacanena adhivAsitaM tena bhagavatA tUSNIbhAvena | bhagavAM nAvAsaMkrame ArUDh+A | rAjA zreNiyo bimbisAro svake nAvAsaMkrame bhagavantaM pazyati | abhyantaravaizAlakA ca svake nAvAsaMkrame bhagavantaM pazyanti sazrAvakasaMghaM | bAhiravaizAlakA svake nAvAsaMkrame bhagavantaM pazyanti sazrAvakasaMghaM | kambalAzvatarA pi gAMgeyamahAnAgA svake nAvAsaMkrame bhagavantaM pazyanti sazrAvakasaMghaM taramANaM | tehi kambalAzvatarehi gAMgayekehi rAjJo zreNiyasya bimbisArasya paMcacchatra- zatAni dRSTvA vaizAlakAnAM pi paMcacchatrazatA dRSTvA tehi bhagavato tarantasya paMcacchatra- zatAni pragRhItAni | yakSehi pi paMcacchatrazatAni pragRhItAni | cAturmahArAjakehi pi paMcacchatrazatAni pragRhItAni | sunirmitenApi devaputreNa tato viziSThataraM chatraM pragRhAtaM | paranirmitavazavartihi pi caturhi pi mahArAjehi paMcacchatrazatAni pragRhItAni | trAyastriMzehi pi devehi paMca cchatrazatAni pragRhItAni | zakreNApi devAnAmindreNa cchatraM pragRhIta | suyAmenApi devaputreNa cchatraM pragRhItaM | tuSitehi devehi paMca cchatrazatA pragRhItA | saMtuSitena devaputreNa tato viziSTataraM chatraM pragRhItaM | @211 brahmakAyikehi devehi paMca cchatrazatAni pragRhItAni | mahAbrahmaNApi tato viziSTataraM chatraM pragRhItaM | zuddhAvAsehi devehi bhagavato gaMgAye tarantasya cchatrapaMcazatAni pragRhItAni | mahezvareNApi devaputreNa cchatraM pragRhItaM bhagavato gaMgAye tarantasya | kena tAni sarvANi devamanuSyakANi cchatrasahasrANi samabhibhUtAni | AhnikakarmikapArthivarAjAna vaMzanirvRttArhanti | arhati ca mahAbhAgo sa eSa puruSarSabho chatraM ||20|| ye bAhirA jayitvA ripusaMghA aznanti ajitarAjyA | ...saMpannA te pi narA chatramarhanti ||21|| kiM puna yena samantA sarvaklezA jitA niravazeSA | api ca namuci sasainyo na tu cchatrazatAraho bhagavAM ||22|| tArakataralaprakAzAntArakarUpAnapratibhAsAM | vaiDUryaratanadaNDAM cchatrazatAM paMca AdAya ||23|| rAjA bimbisAro aNvati pRSThato dazabalasya | saMprasthito ca bhagavAM vajji abhimukho sahagaNena ||24|| nAvAya samabhirUDho bhagavAM bhavati bhavaughaM uttIrNo | pAre ca lecchavigaNA: chatrazatAM paMca dhArensu: ||25|| atha pazyiyA mahIpatiM mahAmahIdharamahAbalaniketA | nAgA pi gaMganilayA chatrazatA paMca dhArensu: ||26|| Rddhimanto dyutimanto dharaNipathagatA mahAbalaniketA | yakSA pi tatra asurA muditA chatrazatA paMca dhArensu ||27|| AgalitamAlyamuktA uDupatiparipUrNacArucandramukhA | @212 devA pi tatra muditA chatrazatAM paMca dhArensu: ||28|| caturo pi lokapAlA pramuditamanasA vigatamadanamAnA | naTakarajavidhamanakarA dhArensu dharaNidharasamasya ||29|| atha so tridazAdhipati: kAMcanamaNiratnasukRtavarajAlaM | raktakusumasukRtadAmaM chatraM jagAgrasya dhAresi ||30|| yamavaruNanAgavanditaM yAmAdhipatiM upetya vasuyAmA | zaradajalAbhrapANDaraM dhArayi ghanapavanagatisya ||31|| tuSitabhavanAdhivAsI puna bhagavato upagato apramoho | saMvartitakharasamavapu dhArayi cchatraM prasannamano ||32|| vaDUyasukRtadaNDaM prAvADadazazatazalAkAcitraM | phullakusumAsthitatalaM sunirmito dhAraye chatraM ||33|| paranirmitavazavartI nirmiNe varakanakabhArasaMchannaM | ratnahAralambadAmaM chatraM trailokyakIrtisya ||34|| brahmA prasannamanaso pavanapathavizuddhahRdayasya | dhAresi candrasannibhaM chatraM paravAdimathanasya ||35|| saptaratanAmayaM puna divyakusumAmayaM dAmamaNDitaM | chatraM chatrArahasya mahezvaro dhAraye chatraM ||36|| ityeSa surAdhipena kAmAvacaro saMgho sannipatito | mahA abhu mahezvareNa atulabaladharasya pUjArthaM ||37|| bhagavatA yattakAni tAni cchatrANi tattakA buddhA nirmitA | te anyamanyasya na pazyanti bhagavantaM | teSAM pratyekaM pratyekaM etadabhUSi | mama yeva cchatre nAtho tiSThati @213 sugato tiSThati dhvajo tiSThati | devA ca manuSyA ca yAva akaniSThabhavanaM pazyanti buddhAnubhAvena | atha bhagavAM puruSacandro tAnabhinirmiNesaMbuddhAnRddhiM | bhagavAM vidarzaye na ca anyamanyasya pazyanti ||38|| akaniSThabhavanagatA tu dazabalabuddhA ambaraM prasadaniyaM | zobhenti gagaNatalagatA yUpamiva yathA ratanacitraM ||39|| sarve suvarNavarNA sarve dvAtriMzalakSaNasamaMgI | sarve kanakagirinibhA: sarve varavAraNagatIkA: ||40|| sarve manApAkArA sarveSAM zobhate prabhAjAlaM | sarve amitaguNadharA: sarve prAmodyasaMjananA: ||41|| dRSTvAna devamanujA gaganatalaM zobhantaM dazabalehi | atiriva udvilyaharSA hAhAkAraM udIrensu: ||42|| AsphoTitaprakSveDita kalakalasamAkulA abhivatanti | muMcensu: ambaragatA varacUrNarajAkulaM surabhiM ||43|| taM bhagavatastAdRzaM buddhavikurvitaM RddhiprAtihAryaM dRSTvA atIva devA bhagavata: pUjAM karensu: mAndAravehi mahAmAndAravehi karkAravehi mahAkarkAravehi rocamAnehi mahArocamAnehi bhISmehi mahAbhISmehi samantagandhehi mahAsamantagandhehi pAriyAtraka- puSpehi suvarNapuSpehi rUpyapuSpehi rajatapuSpehi candanacUrNehi agarucUrNehi kezaracUrNehi bhagavantamokirensu abhyokirensu samantAtSaSTi yojanAM divyehi ca gandhacUrNehi jAnumAtramogho saMvRtto | bhikSU bhagavantamAhansu: | kimayaM bhagavandevAnubhAvo nAgAnubhAvo yakSAnubhAvo yena imAni dAni cchatrasahasrANi devehi ca nAgehi ca rAjAnehi ca pragRhItAni ? bhagavAnAha | tathAgatasyaiSa bhikSava: paurANasya kuzaladharmasya @214 anubhAvo | yadi tathAgato’nuttarAM samyaksaMbodhimabhimabhisaMbuddho na bhaviSyati saMsAre saMsaranto bhagavanto yattakA etAni cchatrANi tattakAni cakravartirAjyAni kArayiSyet | atha ca punastathAgatasya sarvapuNyapApakSayato parinirvANaM bhaviSyati | bhagavAndAni AyuSmantaM vAgIzamAmantresi | pratibhAtu te vAgIza tathAgatasya pUrvayogo | sAdhu bhagavan AyuSmAM vAgIzo bhagavata: pratizrutvA tAye velAye imAM gAthAM babhASe | abhUcchAstA atItasmiM brAhmaNo akutobhayo | prahINajAti brAhmaNo brahmacaryasmiM kevalI ||44|| satvAM du:khitAM dRSTvAna du:khadharmasamarpitAM | dharmacakraM pravartesi AbhAM kAsi anuttarAM ||45|| dharmacakraM pravartitvA AbhAM kRtvA anuttarAM | saMbuddho parinirvAyet maharSi: kSINapunarbhavo ||46|| tasya stUpamakarensu: zrAvakA akutobhayA | zaikSA uttamA dAntAzca akarensu kIrtihetave ||47|| kSatriyabrAhmaNavaizyA pUjAM kAsi maharSiNo | nRtyavAditragItena nAnAmAlyasamAgatA ||48|| brAhmaNo pi vicinteti pitA buddhasya paNDito | yaM nUnaM chatraM kAreyaM ratnAkRtaM zubhapANDaraM ||49|| vimalaM chatraM stUpasmiM adhiropiya saMcite | azrUNi ca pravartento pitA putramapUjayi ||50|| so taM karmaM karitvAna kalyANaM buddhavarNitaM | brAhmaNo akari kAlaM jAtAnAmeva dharmatA ||51|| @215 saMvartAJca vivartAJca azItintena karmaNA | durgatiM nopalabhate etatcchatrasya tatphalaM ||52|| manuSyeSu tadA rAjyaM dharmeNa anuzAsayaM | pRthivyAM cakravartyAsi vijitAvI mahAbalo ||53|| citrA janapadA Asi anuyAtrAsi kSatriye | tameva apacAyesi zvetachatraM dadatsukhaM ||54|| tato cApi cyavitvAna deveSu upapadyitha | marUNAM pravaro Asi devakAyAna pUjito ||55|| pUjito marusaMghAnAmaizvaryakambalasthito | vasantatrApi vartesi zvetacchatrasya tatphalaM ||56|| devAnAmuttamo Asi manuSyANAM pi uttamo | sarvatra uttamo Asi devAnAM manujAna ca ||57|| devAnAmuttama: bhUtvA manuSyANAM ca uttamo | taM bhavaJca vijahitvAna AgatvA pazcimaM bhavaM | saMbuddho pi prajAyAsi RSi kSINapunarbhavA ||58|| so taM mArgaM vAbhijJAye du:khaprazamagAminaM | yasya mArgasya pratilAbhA du:khasyAntaM karIyati ||59|| taM cAtra atItA buddhA taM ca vIro pratApavAM | sarve samazIlaprajJA nAsti buddhAna antaraM ||60|| ye ca te hi kAlekAle saMbuddhA nAtra saMzayaM | sarve te sugatiM yAnti AtmakarmaphalopagA: ||61|| @216 cakSumAM brAhmaNo Asi antevAsizca te ahaM | tvayAhaM codito vIra pUrvAM jAtimanusmaret ||62|| evameva etadAsi yathA bhASasi vAgIza | brAhmaNo’haM tadA Asi antevAsI ca me bhavaM ||63|| mayA tvaM codita: santo pUrvAM jAtimanusmaret | tasmA dhvajapatAkAM ca zvetacchatraM ca kArayet ||64|| vedikAM caiva stUpeSu kuryAtpaMcAMgulAni ca | sAdhu puNyavaraM vipulaM dAyakamadhivartati ||65|| eSA cAnyA ca yA pUjA buddhamuddizya kriyate | sarvA abandhyA saphalA bhavati amRtopagA ||66|| na hi arcanAM samAM loke pazyAmi viziSTatarAM kuto | yaM ca anyaM pUjayanto puNyaM yAsi mahattaraM ||67|| sace kocimasmiM lokasmiM sarvA pi devatA sadA | pUjeya sarvaratanai: naivaM se pratikRtaM siyA ||68|| evaM mahAyazA mahAkAruNikA anukampAhitAmitA | odumbaramiva kRsumaM na hi sulabhadarzanA saMbuddhA: ||69|| atha me bhaNanti varNaM samAdhito ca zIlato ca prajJAto ca adhigamanato ca niSkramaNato ca prayogato ca jAtyato ca bhUtato ca bhavanti mahezAkhyA ca kRtapuNyA tAsu tAsu jAtISu AdeyavacanA ca bhavanti kIrtanIyA ca bahujanasya | tenaiva kuzalamUlenAropitena uttariM | prAvaraNaM alpakisaraM teSAM bhavati kAyikaM ||70|| @217 tasmAtpuNyAni kuriyAt nicayaM sAMparAyikaM | puNyAni paralokasmiM niSThA bhavati prANinAM ||71|| bhagavAM gaMgAmuttIrNo vaizAlIye ca sImAmAkrAnto | bhagavatA te amanuSyakA palAnA | mAreNa pApImatA bhagavato gacchantasya yattaM lecchavIhi mArgaM muktapuSpAvakIrNaM siktasaMmRSTaM pratijAgritaM taM sarvaM prANakehi sphuTaM | nirmito kuNDalo nAma paribrAjako | so bhagavato tena mArgeNa gacchantasya Aha | nivartAhi | bahUhi prANehi mahI saMvRtA aNUhi sthUlehi ca madhyehi ca | buddho yadA gacchati bhUtasaMstRte vyathA tato upapadyati Akrame ||72|| bhagavAnAha | mRdu saMsparza: yo tathAgatAnAM tUrNaM yathA otaritamArutAnAM | na hi buddhazreSThAna tathAgatAnAM zarIramAgamya vadho prajAyati ||73|| bhayacetanA nAsti viheThanA vA prANeSu so gacchati apratigho bhagavAn | sarvehi bhUtehi nivApaSaNDaM bhagavatA haritazAdvalaM nirmitaM ||74|| bhagavAM upaviSTo bhikSusaMgho ca | te lecchavayo bhagavantaM pRcchanti | kasya bhagavatA zuve AgAramadhivAsitaM abhyantaravaizAlakAnAM bAhiravaizAlakAnAM vA ? @218 bhagavAnAha | na hi vAsiSThAho abhyantaravaizAlakAnAM tathAgatenAdhivAsitaM na bAhira- vaizAlakAnAM | gozRMgIye manuSyAlApiko zuko preSito gaMgAye pAraM | tena tathAgato sazrAvakasaMgho gozRMgIye vacanena zuvetanAya bhaktena upanimantrito | tathAgatenAdhi- vAsitaM | ted Ani lecchavayo abhyantaravazAlakA ca duvecaturazIti rAjAna sahasrANi anyo ca mahAjanakAyo kSatriyamahAzAlA gRhapatimahAzAlA vismayasampannA: kathaM zuko jalpatIti ? bhagavAnAha | kimatrAzcaryaM gozRMgIye zuko jalpati mAnuSikAya vAcAya | anyehi pi vAsiSThAho pakSibhUtehi rAjyaM vyavaharitaM | bhUtapUrvaM vAsiSThAho atItamadhvAne nagare VArANasI kAzijanapade brahmadatto nAma rAjA rAjyaM kArayati kRtapuNyo mahezAkhyo mahAbalo mahAkozo mahAvAhano | tasya ca rAjyaM RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNajanamanuSyaM ca bahujanamanuSyAkIrNaM ca sukhitajanamanuSyaM ca prazAntadaNDaDamaraM sunigRhItataskaraM vyavahArasampannaM | vistIrNo ca anta:puro aputro ca | tasya rAjJo bhavati | kathaM me putro bhaveyA ? sa zRNoti amAtyAnAM | anuhimavante Azrame RSayo mahAnubhAvA prativasanti paMcAbhijJA caturdhyAnalAbhino te pRcchitavyA kathaM putro bhaveya | tem ahAnubhAvA RSayo Aci- kSiSyanti yathA devasya putro bhaviSyati | so dAni rAjA sAnta:puro sakumArAmAtyo sabalavAhano yena teSAmRSINAmAzramastena saMprasthito | antaramArge vAsamupagato rAjA sabalavAhano sAnta:puro | tena tahiM dRSTA sAmbalIkoTarAto trayo pakSiyo niryAntAyo ulUkI zArikA zukI | tasya dAni rAjJo dRSTvA kautUhalaM saMjAtaM | tena puruSo ANatto gaccha jAnAhi kimatra koTare ? so Aruhya nidhyAyati pazyati trINi aNDa- kAni | so Aha | deva trINi aNDakAni | rAjA Aha | pRthak pRthak puTake bandhiya otArehi yathA na vipadyante | tena puruSeNa puTakasmiM pRthakpRthagbandhiya otAritA @219 avipannA: | amAtyA pRcchIyanti | kasyemAni aNDakAni ? amAtyA Ahu: | eteSAM khu zAkuntikA pRcchIyanti | eteSAmatra viSayo | zAkuntikA zabdApitA | zAkuntikA rAjJA pRcchIyanti | rAjA Aha | bho bhaNe jAnAtha kasya imAnya- NDakAni ? te tatra caritA zAkuntikA: sarveSAM pakSIjAtInAM aNDakAnAM vidhijJA pakSiNAM pi vidhijJA yo yAdRzo pakSIti | te Ahansu | mahArAja imAni trINyaNDakAni ekamulUkIye dvitIyaM zArikAye tRtIyaM zukIye | rAjA Aha | kiM bhavyAnyetAni aNDakAni abhinirbhedAya ? te Ahansu: | bhavyAni mahArAja otAritAni avi- pannAni | rAjA pRcchati | ko eteSAmaNDakAnAmupacAro yathaite upacIrNA vidyensu: svastinA ca abhinirbhedaM gacchanti ? zAkuntikA Ahansu: | mahArAja vihataM kArpAsaM ubhayatrAzraye saMstaritavyaM | tatra etAni aNDakAni madhusarpiSA mrakSitvA nikSiptavyAni upari vihataM kArpAsantamete mAtRkArthaM poSiSyati | yathA tehi zAkunti- kehi ANattaM tathA tAni aNDakAni nikSiptAni | rAjA taM RSINAmAzramamanupUrveNA- nuprApto | ekAntena balavAhanaM sthApayitvA sAnta:puro RSINAmAzramamupasaMkrAnto | RSayo rAjAnaM dRSTvA pratyudgatA: yathA RSINAM samudAcAro | svAgataM mahArAja anurAgataM mahArAja niSIdatu mahArAjA imAnyAsanAni | rAjA sAnta:puro RSINAM pAdA vanditvA niSaNNo | RSINAM mahattarako kulapatI | so taM rAjAnaM pratisaMmodetvA pRcchati | kiM mahArAja Atmano prayojanaM RSINAM sakAzAto | rAjA Aha | mama vistIrNo anta:puro na kasyAcitputro aputro’smi yaM icchAmi saMdizyatu yathA me putro bhaveya | RSINAM mahattarako Aha | mahArAja yAni tAni trINi aNDakAni amukAto zAmbalIkoTarato otAritAni tAni veSTAvehi tato te putrA bhaviSyanti | rAjA vismito | mahAbhAgA ime RSayo yantaM[yaM taM]nAma yaM imAni amukAto zAmbalIkoTarAto trINi aNDakAni otArApitAni imeSAmiha Azrame prativasantAnAM viditaM | mahAbhAgA @220 ime RSayo | so RSINAM pAdA vanditvA bhUyo vArANasIM saMprasthito | anupUrveNa vArANasIM praviSTo | tAni aNDakAni kAlena samayena sarvANi trINi prabhinnAni | ekato ulUkapotako jAto dvitIyAto zArikapotako jAto tRtIyAto zukapotako jAto | rAjANattIye unnIyanti vardhIyanti | yatra velAye saMvRddhA sarve trayo paNDitA medhAvino manuSyAlApino manujAye vAcAye AlApasaMlApaM karonti parasparaM | so dAni rAjA brahmadatto teSAM buddhibalaM jJAtvA pRthakpRthak rAjadharmaM pRcchati | te ca jJAtvA vyAkaronti | teSAM vyAkaraNaM zrutvA sarveSAM trayANAM rAjA brahmadatto prIto saMvRtto | vArANasyAmabhUdrAjA brahmadatto pratApavAn | tasya rAjJo abhUtputrA sakunA trINi paNDitA: ||75|| prathamo kauziko Asi dvitIyo Asi zAriko | tRtIyo ca zuko Asi sarve paNDitajAtikA: ||76|| teSAM buddhibalaM jJAtvA tuSTo rAjA janAdhipa: | rAjadharmANi pRccheyaM sarvAM pratyekazo rahe ||77|| kauzikaM tAva pRcchAmi zakunta bhadramastu te | rAjyaM prazAsamAnasya kiM kRtyaM putra manyase ||78|| kauziko Aha | cirasya vata mAM tAto rAjadharmANi pRcchati | hanta te’haM pravakSyAmi ekAgramanaso zRNu ||79|| na krodhasya vasaM gacche sa tu krodhaM nivArayet | na hi kruddhasya artho vA dharmo vA kramati pArthiva ||80|| akruddhasya hi rAjasya artho dharmo janAdhipa | prajJA kramati sarvatra tasmA krodhaM nivArayet ||81|| @221 tato vivAde utpanne ubhau pakSau samAhita: | ubhAbhyAM vacanaM zrutvA yathAdharmaM samAcaret ||82|| mA ca cchandA ca doSA ca bhayA mohA ca pArthiva | ubhAbhyAM vacanaM zrutvA yathAdharmaM samAcaret ||83|| na ca gacchati so hAniM paNDito hyarthakAraNAt | yazakIrtiJca rakSanto svargaM mArgeti pArthiva ||84|| tato adharmaM varjetvA rAjadharmehi pArthiva | anuzAsa mahIpAla evaM tatra gamiSyasi ||85|| raJjanIyeSu kAmeSu mAtivelaM pramodyahi | pramattasyahi kAmehi parazatru valIyati ||86|| tato nagaravRttAni sarvANi anuvartaye | atha jAnapadavRttaM dharmeNa anuvartayet ||87|| paurajAnapadaM rASTraM guNehi abhidhArayet | bhogadravyapradAnena kRtyAnAM karaNena ca ||88|| tata: parijanaM sarvaM vaTTena abhidhArayet | bhogadravyapradAnena abhedyapuruSo bhave ||89|| anuraktaM viraktaM ca sarvaM jAnesi pArthiva | balAgre upajIviSu paurajAnapadeSu ca ||90|| pratyavekSitvA karmAntA bhUtAM harSANi dApayet | sarveSu hiMsAM varjetvA dharmeNa phalamAdizet ||91|| yathA pUrvakehi rAjehi AgatAM janatAM bahuM | yathA rASTraM nivezeya tathA kuruhi pArthiva ||92|| @222 anugrahaM ca dInAnAM ADhyAnAM paripAlanaM | sadA vijitavAsInAM karohi manujAdhipa ||93|| dhanakrIDArato rAjA parade#raniratassadA | rASTrasya apriyo bhavati kSipraM jahati jIvitaM ||94|| alubdho punarmedhAvI parade#ravirata: sadA | rASTrasya priyo bhavati suciraM tAta jIvati ||95|| varabandhaM ca mA kuryA pATirAjehi pArthiva | yo vairI hi mahIpAla vairamarpenti vairiNa: ||96|| mitrabandhaM ca kuryAsi pATirAjehi pArthiva | dRDhamitrAM hi rAjAno pUjenti aparA prajA ||97|| prakIrNoccAraNo mAsi sarvArthehi janAdhipa | hetukAraNasaMyuktaM mantraM kAlena vyAhare ||98|| guhyamarthaM ca dhArehi sadA vArehi pArthiva | bhinnamantrA hi rAjendrA anubhonti vyasanaM bahuM ||99|| guhyamarthaM dhArayitvA labhate vipulAM ziriM | na cAmitravasameti pazcAcca nAnutapyati ||100|| ye’mUDhamantrA avikIrNavAcA yuktAzca kAryArthe janA narendra | na teSu zatrU janayanti krodhaM maNiviSANAM yathA zatadhnIyo ||101|| guhyakamarthasaMbandhaM saMdhArayati yo nara: | satru bhedabhayAttasya dAsabhUto va vartati ||102|| @223 dharmasthiteSu ArakSAM sadA kuryAsi pArthiva | balacakraM hi nizrAya dharmacakraM pravartate ||103|| dharmasthitAnAM tejena sarvA zAmyanti Itayo | samayena varSanti devA zasyaM nivartate tahiM ||104|| dRSTadharme hitArthaM ca saMparAye sukhAni ca | evaM bhoti mahArAja guNavanteSu yatkRtaM ||105|| tasmAttaM parirakSeyA rAjA dharmeNa pArthiva | taM hi rAja hitaM tuhyaM rASTrasyApi ca taM hitaM ||106|| samIkSAkArI asyA hi sarvArthehi janAdhipa | koSThAgAre ca koSThe ca apramattazca saMbhava ||107|| etAvatI arthavatI eSA mahyAnuzAsanI | taM sarvamogRhItvAna evaM kuruhi pArthiva ||108|| evaM te pratipannasya yazo kIrtizca bheSyati | kSemaM bhaviSyate rASTraM RddhaM sphItaM janAkulaM ||109|| kauzikasya zrutvA vAkyaM zraSThaM dharmArthaMsaMhitaM | tathA zArikaM pRcchAmi rAjadharmA bravIhi me ||110|| sArikapoto Aha | cirasya vata mAM tAta rAjadharmANi pRcchasi | hanta te’haM pravakSyAmi ekAgrasanaso zRNu ||111|| dvibhistu pAdakaistAta atra loka: pratiSThita: | alabdhalAbho arthasya labdhasya parirakSaNaM ||112|| @224 tasmAdarthasya lAbhArthaM labdhasya parirakSaNe | dRDhaM kuryAsi vyAyAmaM dharmeNa manujAdhipa ||113|| yo vai bhUmipatirdeva adharmeNAnuzAsati | rASTraM sya dubbalaM bhoti cchidrabhUtaM samantata: ||114|| yo ca bhUmipatirdeva dharmeNa anuzAsati | rASTraM sya sthAvaraM bhavati RddhaM sphItaM janAkulaM ||115|| nigRhNe nigRhItavyaM pragrahArhAM ca pragRhNe | saMgRhNe saMgRhItavyAM anugraharucirbhava ||116|| yo nigrahaM na jAnAti pragrahaM vA janAdhipa: | saMgrahAnugrahaM cApi so arthA parihAyati ||117|| putrAMzca bhrAtarAM cApi zUrAM sAhasikAM chavAM | mA tvante IzvarAM kAsi grAme janapadeSu vA ||118|| anugrahaM kuryA bhUpo mAtApitArthaM pArthiva | vimAnitA hi dAyadyA udbhrAntA bhonti zatrava: ||119|| paMca rASTrA bhave rAjyaM kuTilazatrusevitaM | mA tAM ca vizvase tatra mA ca pratipadye utpathe ||120|| utpathe ca pratipanno kSatriyo ca vasAnugo | amitrANAM vasameti pazcAcca anutapyati ||121|| AtmanA balalAbhArthaM amitrANAM pi nigrahe | rASTrasya anukampArthaM saMtulehi janAdhipa ||122|| samIkSiyAna kathaya rAtrau vA yadi vA divA | upazrotA hi tiSThanti te zrutvA vikarensu te ||123|| @225 zUro vyAvartyate kSipraM ADhya: saMgRhNate balaM | arthavazI mantrabalI kupito kare’rthaM na te ||124|| tasmAdarthavasaM vipraM saputradAraM pravAsayet | ADhyaM mantravaraM vaizyaM tanuM vApi zaThaMzaThaM ||125|| amAtyaM deva kuryAsi paNDitamarthacintakaM | alubdhamanuraktaM ca rASTrasya pariNAyakaM ||126|| duSprajJAnAmamAtyAnAM prajJAvikalpakAriNAM | rASTrANi du:khamedhanti rASTrAdhipatinA saha ||127|| paNDitAnAmamAtyAnAM prajJAtejena pArthiva | rASTrANi mukhamedhanti rASTrAdhipatinA saha ||128|| lubdho ca alpabuddhI ca amAtyo manujAdhipa | nava rAjJo hito bhoti rASTrasyApi na so hita: ||129|| tasmAdalubdhamedhAviM amAtyaM manujAdhipa | mantrasyAnuyuktaM kuryA rASTrasya pariNAyakaM ||130|| nAsti cArasamaM cakSu: nAsti cArasamo nayo | tasmAccAraM prayojeyyA sarvArtheSu janAdhipa: ||131|| sarvaM parijanaM rASTraM saMparigRhNa pArthiva | balAgramupajIviJca kRtyAkRtyehi pArthiva ||132|| tasmAddhIraM pratIhAraM pratipadyAsi pArthiva | apramAdaM sa kuryA ca tavametatsukhAvahaM ||133|| etAvatI arthavatI eSA mahyAnuzAsanI | taM sarvamograhetvAna evaM kuruhi pArthiva ||134|| @226 evante pratipannasya yazo kIrtizca bheSyati | kSemaM bhaviSyati rASTraM RddhaM sphItaM janAkulaM ||135|| kauziko cApi pRcchito te pRSTA vyAkarensu me | rAjadharmaM yathAtathA tvaM dAni zuka pRcchasi ||136|| balaM katividhaM rAjJo paNDita arthacintaka | rAjadharmaM yathAtathA icchitavyaM bravIhi me ||137|| zuko Aha | balaM paMcavidhaM rAjJa: icchitavyaM narAdhipa | ekAgramanaso bhUtvA zRNohi vacanaM mama ||138|| prathamaM balaM sahajaM dvitIyaM putrabalaM tathA | jJAtimitrabalaM cApi tRtIyaM manujAdhipa ||139|| caturaMgabalaM cApi caturthaM bhavati pArthiva | paMcamaM ca balaM kruhi prajJAbalamanuttaraM ||140|| etaM balaM paMcavidhaM yasya cApi janAdhipa | rASTro’sya sthAvaro bhoti RddhaM sphItaM janAkulo ||141|| balavaM punareteSAM prajJAbalamanuttama | prajJAbalena saMgrahe kRtyAkRtyaM janAdhipa ||142|| akRtyaM parivajati kRtyaM ca anutiSThati | Atmano jJAtimitrANAM rASTrasya ca sukhAvahaM ||143|| kulIno’pi hi duSprajJo rAjArthe manujAdhipa | naiva rAjJo hito bhoti rASTrasyApi na so priya: ||144|| @227 kSipraM tu nazyate rAjyaM pratirAjehi pArthiva | viraktA prakRtiyo ca anyaM mArganti svAmikaM ||145|| atIva satkRto bhavati paNDito arthacintaka: | varAnyo ca sthApayati zUrAM vIrAM vicakSaNAM ||146|| yazaM ca iha lokasmiM saMparAye ca svargati | adharmaM parivarjetvA dharmamAcarate sadA ||147|| dharmaM cara mahArAja mAtApitRSu pArthiva | iha dharmaM caritvAna rAjA svargaM gamiSyati ||148|| dharmaM cara mahArAja putradAre janAdhipa | iha dharmaM caritvAna rAjA svargaM gamiSyati ||149|| dharmaM cara mahArAja mitrAmAtye janAdhipa | iha dharmaM caritvAna rAjA svargaM gamiSyati ||150|| dharmaM cara mahArAja zramaNe brAhmaNe tathA | iha dharmaM caritvAna rAjA svargaM gamiSyati ||151|| dharmaM cara mahArAja pure jAnapadeSu ca | iha dharmaM caritvAna rAjA svargaM gamiSyati ||152|| dharmaM cara mahArAja asmiM loke paratra ca | iha dharmaM caritvAna rAjA svargaM gamiSyati ||153|| etAvatI arthavatI eSA mahyAnuzAsanI | taM sarvamograhAtvAna evaM kuruhi pArthiva ||154|| evante pratipannasya yazo kIrtti ca bheSyati | kSemaM bhaviSyate rASTraM RddhaM sphItaM janAkulaM ||155|| @228 tAnevamuvAca rAjA brahmadatto pratApavAn | samantapaNDitA putrA nipuNA arthacintakA ||156|| sarveSAM vo kariSyAmi vacanamanuzAsanIM | dRSTo dhArmikathayA vo artho yaM sAMparAyika: ||157|| pUrvenivAsaM bhagavAM pUrvejAtimanusmaran | jAtakamidamAkhyAsi zAstA bhikSUNamantike ||158|| anavarAgrasmiM saMsAre yatra me uSitaM purA | zuko ahaM tadA Asi zAriputro ca sAriko | Anando kauziko Asi brahmadatto zuddhodano ||159|| evamidamaparimitaM bahudu:khaM uccanIcaM caritaM purANaM | vigatajvaro vigatabhayo azoko svajAtakaM bhagavAM bhASati bhikSusaMghamadhye ||160|| iti zrImahAvastuavadAne trizakunIyaM nAma jAtakaM samAptaM || atha bodhisatvastaM zukabhavaM jahitvA kumAro saMvRtta: dazakuzalAM karmapathAM dezeti | daza vazitA AkhyAtA buddhenAdityabandhunA | bodhisatvAna zUrANAM bhASato taM zRNotha me ||1|| vazI AyuSmanto dhIrA pratibhAne tathaiva ca | upapattiyA ca karme ca cinte ca vazitAM gato ||2|| dharma ca RddhivazitA abhiprAyavazistathA | kAladeze vazI dhIro ityete vazitA daza ||3|| @229 vazitAdazasu etAsu pratiSThAya vizAradA: | satvakoTisahasrANi paripAcenti nararSabhA: ||4|| buddhakSetraM vizodhenti bodhisattvA ca nAyakA | bodhisattvA dyutimanto mahAkAruNalAbhino ||5|| jAtakaparyavasAne tahiM ca paripAcitA | caturazItihi prANisahasrehi dharmo abhisaMmato ||6|| buddhena bhagavatA vaizAlIye sImaM Akramantena sarve amanuSyakA palAnA: | mahanto janakAyo prIto bhagavantaM pRcchati | pazya bhagavankathaM bhagavatA vaizAlIye sImAmAkramantenaiva sarve amanuSyakA: palAnA: | bhagavAnAha | kimatra vAsiSThAho AzcaryaM yantathAgatena paramasaMbodhiprAptena devAtidevena sImAmAkramantenaiva sava amanuSyakA palAnA: | anyadApi mayA RSibhUtena kampille nagare sImAmAkramantenaiva sarve amanuSyakA palAnA: | lecchavikA Ahansu | anyadApi bhagavan | bhagavAnAha | anyadApi vAsiSThA | bhUtapUrva vAsiSThA atItamadhvAne pAMcAla janapade kampilla nagare rAjA brahmadatto nAma rAjyaM kAresi susaMgRhItaparijano dAnasaMvibhAgazIlo | tasya taM kampillaM janapadaM RddhaM ca sphItaM ca kSemaM ca subhikSaM cAkIrNabahujanamanuSyaM ca sukhitamanuSyaM ca prazAnta- daNDaDamaraM sunigRhItataskaraM vyavahArasampannaM | tasya dAni rAjJo brahmadattasya rakSito nAma purohitaputro mahezAkhyo dazakuzalakarmapathasamAdAyavartI kAmeSu AdInavadarzAvI ni:zaraNaprajJo saMvegabahulo naiSkramyAbhiprAyo | so kAmeSu AdInavaM dRSTvA anuhimavantaM gatvA RSipravrajyAM pravrajito | tena dAni tahiM himavante AzramaM mApetvA tRNakuTI- rNakuTIni kRtvA mUlapatrapuSpaphalabhakSeNa bAhirakeNa mArgeNa parvarAtraM apararAtraM jAgarikA- @230 yogamanuyuktena viharantena catvAri dhyAnAni utpAditAni paMca ca abhijJA sAkSIkRtA | so dAni caturdhyAnalAbhI paMcAbhijJo dazakuzalakarmapathasamAdAyavartI kumAro brahmacArI svayamAzrame paryakena niSaNNo candramaNDalaM ca sUryamaNDalaM ca pANinA parAmRSati | yAvadbrahmakAyikakAyAnvaze varteti ugratapo RSi mahAbhAgo | kadAcitkampille mahAnagare sajanapade amanuSyavyAdhi dAruNo utpanno | tena amanuSyavyAdhinA spRSTA bahUni prANisahasrANi anayavyasanamApadyante | rAjJA brahmadattena taM kampille mahAnta- mAdInavaM dRSTvA anuhimavante rakSitasya dUto preSita: | kampille edRzo amanuSyavyAdhi utpanno bahUni prANisahasrANi anayavyasanamApadyanti | sAdhu bhagavAnkampillamAgaccheyA anukampAmupAdAya | RSirdUtavacanaM zrutvA anuhimavantAto kampillamAgato | tena RSiNA kampillasya sImAmAkramantena sarve te amanuSyakA palAnA: | RSiNA tahiM kampille svastyayanaM kRtaM daza kuzalA: karmapathA dezitA caturazItinAM prANisahasrANAM | kiM so naro jalpamacintyakAlaM katamAsya vidyA katamaM sya dAnaM | saukhyAdhvago asmiM pare ca loke kathaMkaro rakSito svastyayanaM tadAhu ||7|| yo siddhadevAM ca narAMzca sarvA jJAtiM ca bhUtAni ca nityakAlaM | avajAnati prajvalanaM ca tIkSNaM bhUtAnukampi rakSito svastyayanaM tadAhu: ||8|| yo vA duruktaM vacanaM kSameyA kSAntIbalena adhivAsayanto | @231 paruSaM zrutvA vacanaM aniSTaM adhivAsanArakSito svastyayanaM tadAhu: ||9|| yo vA duruktaM vacanaM kSameya jAtA ca ye snigdhamitrA satataM bhavanti | vizAradA avisaMvAdakA ca tAM mitradrohIsamasaMvibhAgI | dhanena mitrAM sadAmanukampi so mitramadhye rakSito svastyayanaM tadAhu: ||10|| yo jJAtimadhye ca sahAyamadhye zIlena prajJAya vazItayA ca | abhirocati sarvaM hi nityakAlaM so jJAtimadhye rakSito svastyayanaM tadAhu: ||11|| yasmiM rAjA bhUmipatI prasannA jAnanti satye ca parAkrame ca | abhavya eSo iha ca purA ca sa rAjamadhye rakSito svastyayanaM tadAhu: ||12|| yaM snigdha bhAvA... mAtA prajAyAmanukampitA ca | prajAyate rUpavatI suzIlA gharavAsa rakSito svastyayanaM tadAhu: ||13|| ye AryadharmeNa stuvanti buddhaM upasthitA paricariyAye santo | @232 bahuzrutA tIrNakAMkSA vimuktA arhantamadhye rakSito svastyayanaM tadAhu: ||14|| annaM pAnaM kAzikacandanaM ca gandhaM ca mAlyaM ca dadanti kAle | prasannacittA zramaNabrahmehi grAmasya madhye rakSito svastyayanaM tadAhu: ||15|| paizunyaM mRSAvAda pareSu dAraM prANAtipAtaM ca tathaiva madyaM | etaM prahAya svargatiM gamiSyatha grAmasya madhye rakSito svastyayana tadAhu: ||16|| syAtkhalu punarvo vAsiSThAho evamasyAsyAdanyo sa tena kAlena tena samayena rakSito nAma RSi abhUSi | na khalvevaM draSTavyaM | tatkasya heto: | ahaM so vAsiSThA tena kAlena tena samayena rakSito nAma RSi abhUSi | anyo so tena kAlena tena samayena kampille nagare brahmadatto nAma rAjA abhUSi | na khalvetadevaM draSTavyaM | eSo rAjA zreNiko bimbisAro tadA kampille nagare brahmadatto nAma rAjA abhUSi | tadApi maye RSibhUtena kampille sImAmAkramantenaiva sarve amanuSyakA palAnA: | etarahiM pi maye vaizAlIye sImAmAkramantenava sarve amanuSyakA palAnA: | api ca na etarahiM yeva maye sImAmAkramantenaiva sarve amanuSyakA palAnA: | anyadApi maye sImAmAkramantenaiva amanuSyakA palAnA: | bhUtapUrvaM vAsiSThAho atItamadhvAnaM nagare vArANasI kAzijanapade rAjA rAjyaM kArayati kRtapuNyo mahezAkhyo mahAbalo mahAkozo mahAvAhano susaMgRhItaparijano @233 dAnasaMvibhAgazIlo | tasya taM nagaraM vArANasI kAzijanapado Rddho ca sphIto ca kSemo ca subhikSo ca AkIrNajanamanuSyo ca | tasya dAni rAjJo hastinAgo kRtapuNyo mahezAkhyo mahAtejo mahAnubhAvo yasya tejAnubhAvena vArANasI kAzIjanapado nirItiko nirupadravo yenAnyeSAmapi grAmajanapadAnAM sImAmAkramantenaiva nirItikA nirupadravA bhonti | kadAcit mithilAyAM videhanagare amanuSyavyAdhirutpanno bahUni prANi- sahasrANi anayavyasanamApadyanti | te zRNvanti kAzIrAjJo hastinAgo kRtapuNyo ca mahezAkhyo ca mahAtejo ca mahAnubhAvo ca yasya grAmasya vA nagarasya vA sImAmAkramati nirItiko nirupadravo so grAmo vA nagaro vA bhavati | tena dAni vaidehakarAjJA aparo brAhmaNo ukto | gaccha vArANasIM so kAzirAjA sarvaMdado ca dAnasaMvibhAgazIlo ca | tasya imAM prakRtiM Arocehi taM ca hastinAgaM yAcehi | tena nAgena iha Agatena sarvo amanuSyavyAdhi prazamiSyati | so brAhmaNo rAjJo vacanaM zrutvA anupUrveNa vArANasimanuprApto | brAhmaNo ca vArANasiM[sIM]pravizati | ayaM ca kAzirAjA vArANasIto bahirnagaraM niryAti mahatA rAjAnubhAvena mahatIye rAjaRddhIye taM ca hastinAgaM sarvAlaMkAravibhUSitaM hemajAla- saMcchannaM zirIjvalantaM purato gacchati | tena brAhmaNena so kAzirAjA purata: sthitvA jayena vardhApito | rAjA taM brAhmaNaM dRSTvA sthito | kena te’sti bho brAhmaNa artho kinte dadAmi | brAhmaNena taM mithilAyAmamanuSyaM upasargaM sarvaM kAzirAjJo ArocitaM | etaM mahArAja hastinAgaM dehi mithilAyAmanukampAmupAdAya | rAjA sakRpo parAnugrahapravRtto ca | tena taM hastinAgaM tasya brahmaNo yathAlaMkRtaM dinnaM | dadAmi te brAhmaNa nAgamima- malaMkRtaM hemajAlena cchannaM rAjArhaM rAjabhogyaM udAraM sasArathiM | gacchahi yenakAmaM | syAtkhalu punarvo vAsiSThAho evamasyAsyA anya: sa tena kAlena tena samayena vArANasyAM rAjA abhUSi | na etadevaM draSTavyaM | eSa rAjA zreNiko bimbisAro tena kAlena @234 tena samayena kAzirAjA abhUSi | syAtkhalu punarvo vAsiSThAho evamasyAsyA anyo so tena kAlena tena samayena mithilAyAM rAjA bhavati | na etadevaM draSTavyaM | tatkasya heto: | eSa siMhasenApati: tena kAlena tena samayena rAjA abhUSi | anyo so brAhmaNo bhavati | eSo tomaro lecchavi: | anyo so hastinAgo bhavati | na khalu punarevaM draSTavyaM | ahaM so tena kAlena tena samayena rAjJo hastinAgo abhUSi | tadApi maye hastinAgabhUtena mithilAyAM sarve amanuSyakA: palAnA: | etarahiM pi maye vaizAlIye sImAmAkramantenaiva sarve amanuSyakA palAnA: | api tu vAsiSThAho na etarahimeva maye sImAmAkramantenaiva sarve amanuSyakA: palAnA: | anyadApi RSabhabhUtena sImAmAkramantenaiva sarve amanuSyakA: palAnA: | bhUtapUrvaM vAsiSThAho atItamadhvAnaM rAjagRhe nagare rAjA rAjyaM kArayati kRtapuNyo mahezAkhyo susaMgRhItaparijano dAnasaMvibhAgazIlo mahAbalo mahAkozo mahAbalavAhano | tasya taM rAjyaM RddhaM ca sphItaM ca kSemaM ca subhikSaM ca AkIrNamanuSyaJca bahujanamanuSyaJca sukhitajanamanuSyaM ca prazAntadaNDaDamaraM sunigRhItataskaraM vyavahArasampannaM | tahiM amanuSyavyAdhi utpanno bahUni prANisahasrANi amanuSyavyAdhinA anayavyasanamApadyanti | aGgarAjJo ca RSabho abhUSi prAsAdiko darzanIyo kRtapuNyo mahezAkhyo | tasya tejAnubhAvena sarvamaGgaviSayaM nirItikaM nirupadravaM | rAjagRhakA brAhmaNagRhapatikA zRNvanti | aGgarAjJo IdRzo RSabho prAsAdiko darzanIyo kRtapuNyo mahezAkhyo | tasya tejAnubhAvena sarvamaMgaviSayaM nirItikaM nirupadravaM bhavati | tehi rAjJo ArocitaM | mahArAja zRNoma aMgarAjJo edRzo RSabho prAsAdiko darzanIyo kRtapuNyo mahezAkhyo mahAnubhAvo | yasya grAmasya vA nagarasya vA sImAmAkramati taM nirItikaM nirupadravaM bhavati | mahArAja RSabhaM Anaya yathA tena AnItena rAjagRhe amanuSyavyAdhi prazamiSyati | @235 rAjagRhakena rAjJA aGgarAjJo brAhmaNo preSito | gaccha aGgarAjJa imaM rAjagRhe AdInavaM vedayitvA taM RSabhaM yAcAhIti | so dAni rAjJo brAhmaNo tatheti prati- zruNitvA rAjagRhAto anupUrveNa aGgarAjasya nagaramanuprApta: | tena aGgarAjJo upasaMkramitvA aGgarAjAnaM jayena vardhApetvA evaM rAjagRhakamamanuSyavyAdhiM sarvaM vistareNa ArocetvA RSabhaM yAcitaM | so pi ca rAjA sakRpo ca parAnugrahapravRtto ca | tena taM rAjagRhakAnAM mahantamAdInavaM zrutvA so RSabho tasya brAhmaNasya dinna: | gaccha brAhmaNa sukhI bhavantu rAjagRhakA manuSyA sarvesatvAzca | brAhmaNo taM RSabhaM gRhya aMgaviSayAto magadhaviSayamAgacchati | samanantaraM ca vAsiSThAho RSabheNa rAjagRhasya sImA AkrAntA sarve ca te amanuSyakA palAnA nirItiko ca nirupadravo rAjagRhasya janapado saMvRtto | syAdvo punareva vAsiSThAho evamasyAsyAdanya: sa tena kAlena tena samayena Mganagare aMgarAjA abhUSi | na khalu punarevaM draSTavyaM | tatkasya heto: | eSa vAsiSThAho rAjA zreNiyo bimbisAro tena kAlena tena samayena aGgarAjA abhUSi | anyo sa tena kAlena tena samayena rAjagRhe rAjA abhUSi | na etadevaM draSTavyaM | tatkasya heto: | eSa siMhasenApati: | anya: sa tena kAlena tena samayena rAjagRhako brAhmaNo abhUSi yena taM RSabhaM AnItaM | na etadevaM draSTavyaM | tatkasya heto: | eSa vAsiSThAho tomaro lecchavistena kAlena tena samayena rAjagRhe vrAhmaNo abhUSi yena taM aGgarAjJo sakAzAto RSabho rAjagRhamAnIto | syAtkhalu punarvo vAsiSThAho evamasyAsyA anya: sa tena kAlena tena samayena aGgarAjJo RSabho abhUSi | na khalvetadevaM draSTavyaM | tatkasya heto: | ahaM so vAsiSThAho tena kAlena tena samayena aGgarAjJo RSabho abhUSi | tadApi maye RSabhabhUtena rAjagRhasya sImAmAkramantenaiva sarve amanuSyakA palAnA etarahiM pi maye paramasambodhiprAptena vaizAlIyaM sImAmAkramantenaiva sarve amanuSyakA palAnA: | iti zrImahAvastuavadAne RSabhasya jAtakaM samAptaM | @236 atha bhagavAnanupUrveNa vaizAlImanuprApta: | bhagavAM dAni vaizAlIye sAbhyantara- bAhirAye svastyayanaM karoti | svastyayanagAthAM bhASati | namo’stu buddhAya namo’stu bodhaye namo vimuktAya namo vimuktaye | namo’stu jJAnasya namo’stu jJAnino lokAgrazreSThAya namo karotha ||1|| yAnIha bhUtAni samAgatAni bhUmyAni vA yAni va antarIkSe | sarvANi vA AttamanAni bhUtvA zRNvantu svastyayanaM jinena bhASitaM ||2|| imasmiM vA loke parasmiM vA puna: svargeSu vA yaM ratanaM praNItaM | na taM samaM asti tathAgatena devAtidevena narottamena | imaM pi buddhe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||3|| [kSayaM virAgaM amRtaM praNItaM yadadhyagAt zAkyamuni: samAhita: | na tena dharmeNa samamasti kiJcit |] {(1) ##Cf. Ratana-Sutta in the Suttanipata.##} idaM pi dharma ratanaM praNItaM | etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||4|| @237 yaM buddhazreSTho parivarNaye zuciM yamAhu AnantariyaM samAdhiM samAdhino tasya samo na vidyate | idaM pi dharma ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||5|| ye pudgalA aSTa sadA prazastA catvAri etAni yugAni bhonti | te dakSiNIyA sugatena uktA: etAni dinnAni mahatphalAni | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||6|| sarvaiva yasya darzanasaMpadAyo trayo’sya dharmA jahitA bhavanti | satkAyadRSTI vicikitsitaM ca zIlavrataM cApi yadasti kiMcit | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||7|| kiMcApi zaikSo prakaroti pApaM kAyena vAcA atha cetasApi | @238 abhavyo so tasya nigUhanAya abhavyatA dRSTapatheSu uktA | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||8|| yathendrakIlo pRthivIsannizrito syA catUrbhi vAtehi asaMprakampi | tathopamaM satpuruSaM vademi yo AryasatyAni sudezitAni gambhIraarthAni avetya pazyati | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||9|| ye AryasatyAni vibhAvayanti gambhIraprajJena sudezitAni | kiMcApi te bhonti bhRzaM pramattA na te bhavAM aSTa upAdiyanti | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||10|| ye yuktayogI manasA succhandasA naiSkramyiNo gautamazAsanasmiM | @239 te prAptiprAptA amRtaM vigAhya vimuktacittA nirvRtiM bhuMjamAnA | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||11|| kSINaM purANaM navo nAsti saMcayo vimuktA Ayatike bhavasmiM | te kSINabIjA avirUDhidharmA nirvAnti dhIrA yatha tailadIpA | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||12|| agniryathA prajvalito niSIde indhanakSayA zAmyati vegajAto | evaMvidhaM dhyAyino buddhaputrA: prajJAya rAgAnuzayaM grahetvA adarzanaM mRtyurAjasya yAnti | idaM pi saMghe ratanaM praNItaM manuSyato vA amanuSyato vA ||13|| grISmANamAse prathame caitrasmiM vane pragulmA yatha puSpitAgrA vAteritA te surabhiM pravAnti | @240 evaMvidhaM dhyAyino vuddhaputrA: zIlenupetA surabhiM pravAnti | idaM pi saMghe ratanaM praNItaM etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||14|| yAnIha bhUtAni samAgatAni bhUmyAni vA yAni va antarIkSe | maitrIkarontu sada manuSyakA prajA divaM ca rAtriM ca haranti vo baliM | tasmAddhi taM rakSatha apramattA mAtA va putraM anukampamAnA | etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||15|| vipazyismiM vizvabhuvi krakucchande bhAmakanakamunismiM kAzyape mahAyaze zAkyamunismiM gautame | etehi buddhehi maharddhikehi yA devatA santi abhiprasannA | vADh+aM pi taM rakSayantu ca karontu svastyayanaM mAnuSikaprajAye | tasmA hi taM rakSatha apramattA mAtA va putraM anukampamAnA | @241 [etaM pi saMghe ratanaM praNItaM] etena satyena susvasti bhotu manuSyato vA amanuSyato vA ||16|| yo dharmacakraM abhibhUya lokaM pravartayati sarvabhUtanukampitaM | etAdRzaM devamanuSyazreSThaM buddhaM namasyAmi susvasti bhotu | dharmaM namasyAmi susvasti bhotu saMghaM namasyAmi susvasti bhotu manuSyato vA amanuSyato vA ||17|| gozRGgIye buddhapramukhe bhikSusaMghe bhaktaM kRtvA zAlavanaM niryAtitaM | lecchavInAme- tadabhUSi | pratibalo asmAkamekako bhagavantaM sazrAvakasaMghaM yAvajjIvamupasthihituM cIvarapiNDapAtrazayanAsanaglAnapratyayabhaiSajyapariSkArehi | api tu tathA kriyatu yathA mahAjano puNyena saMyujyeyA | manuSyataNDulo ohArIyatu | tehi manuSyataNDulo ohArito paMcaviMzamuttaraM vA taNDulajAtA | evaM tehi bhagavAM sazrAvakasaMgho saptAhamupasthito | zirimantaM mahezAkhyaM varNavantaM yazasvinaM | saMbuddhaM paryupAsanti candraM tArAgaNA yathA ||18|| pItAlaMkAravasanA: karNikArA va puSpitA | saMbuddhaM paryupAsanti ghanakeyUradhAriNa: ||19|| haricandanaliptAMgA kAzikottamadhAriNa: | … … ||20|| @242 tAM devasaMghAM pariSAM samAgatAM zuciM sujAtAM zatapuNyalakSaNAM | sarveNa buddho abhibhoti tejasA nakSatrarAjA iva tArakANAM ||21|| candor yathA vigatavalAhake nabhe abhirocate tAragaNAM prabhAMkaro | evaM himAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||22|| sUryo yathA prabhavati antarIkSe AdityamArgasmiM sthito virocati | evaM himAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||23|| sUryo yathA pratapati antarIkSe AdityamArgasmiM sthito virocati | evaM himAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||24|| padmaM yathA kokanadaM sujAtaM prabhAsitaM phullamupetagandhaM | evaM pimAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||25|| zakro yathA asuragaNapramardako sahasranetro tridazAbhirocate | @243 evaM imAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||26|| brahmA yathA bhUtanukampi sarvAM maruprabhAM abhirocati tejasA | evaM imAM kSatriyabhUmipAlAM sarveNa buddho abhibhoti tejasA ||27|| dazAMgupetaM pramuMci ziriM zuciM tatazca buddhvA amRtaprasAdaM | vinesimAM kSatriyabhUmipAlAM dharmaM imaM pANitale va darzaye ||28|| evamAyuSmatA Anandena bhagavAnabhistuto | bhagavAM vaizAlakAnAM lecchavInAM dharmayA kathayA saMdarzayitvA samuttejayitvA saMpraharSayitvA bahUni ca prANizatasahasrANi abhivineti | vaizAlakAnAM lecchavInAM tAvaddAnaM deyadharmaM imAye anumodanAye | yathApi te madhukarakA sametvA nAnAvidhAM kusumarasAM grahetvA | tuNDehi pAdehi ca saMharitvA … ||29|| sAmagriye bhavati rasagandhayoso taM saMstRtaM bhavati madhu praNItaM | varNena gandhena rasenupetaM bhaiSajyabhakteSu ca taM upeti ||30|| @244 e[va]meva grAme nigameSu vA puna: mahAjano bhavati yahiM sa Agato | saputradArA puruSastriyo ca kalyANakAryeSu samAnacchandA ||31|| samoharitvAna dadanti pAnaM saMghasya bhaktAni karonti yAguM | pAnAni saMmyaksukhakhAdanIyA rasAM ca AryAnumatAM dadanti ||32|| yathAprasAdaM ca yathAnubhAvaM kalpaM bahuM cApi samoharitvA | punarpuna: denti prasannacittA samuccayaM gacchati puNyarAzi: ||33|| abhivAdanAMjalikarmaNo ca pratyutthAnamAsanatAM tato ca | vaiyAvRtyaM dharmanumodanAM ca mahAjano prIto karoti puNyaM ||34|| te dinnadAnA kRtapuNyakarmakA yenaiva vAcAtha samoharitva vA | yenaiva ca karmasabhAgatAye sarve pi te svargamupenti sthAnaM ||35|| divyehi rUpehi samaMgibhUtA paricAriyantyapsarasAM gaNehi | @245 prabhUtabhakSA pravarAnnapAnA vimAnazreSThopagatA ramanti ||36|| yadA ca te enti manuSyalokaM sarve pi ADhyakuleSu jAtA | RddheSu sphIteSu mahAdhaneSu prabhUtanArInarasaMkuleSu ||37|| madhuM kRtaM satpuruSaprazastaM sarvehi puSpehi sukhAvahAya | yaM kiMcidartho manasA ca prArthita: sarvo sa Rddhyeya yathAmano ca ||38|| sarvArthaM saMgamya upetha nirvRtiM sasarvasaMskArakilezasUdanAM | saMvarNaye lokahito mahAprabhu: saputradArA sahajJAtibAndhavA ||39|| te dAni lecchavayo bhagavantamAhansu: | ayamasmAkaM bhagavanudyAnAnAM mahAudyAnaM yadidaM mahAvanaM sakUTAgArazAlaM | taM ca bhagavato sazrAvakasaMghasya dema niryAtema | bhagavAM dAni bhikSUnAmantresi | tena hi bhikSavo anujAnAmi ArAmArthaM vihArArthaM kalpArthaM | bhagavAM dAni mahAvanAto cApAlaM cetiyaM Agata: | lecchavayo pRcchanti | kahiM bhagavAM | bhikSavo Ahansu: | eSa vAsiSThAho bhagavAM mahAvanAto yena cApAlaM cetiyaM tenopasaMkrAnto divAvihArAya | te dAni lecchavayo Ahansu: | dema bhagavato cApAlaM cetiyaM sazrAvakasaMghasya niryAtema | aparakAle lecchavikA mahAvanamAgatA bhagavato pAdavandakA bhagavAM ca kRtabhaktakRtyo @246 saptAmracetiyaM gato divAvihArAya | lecchavayo bhikSUNAM pRcchanti | AryA kahiM bhagavAn | bhikSU Ahansu: | eSa vAsiSThAho bhagavAM kRtabhaktakRtyo yena saptAmracetiyaM tenupasaMkrAnto divAvihArAya | te dAni lecchavayo yena saptAmracetiyaM tenupasaMkramitvA bhagavata: pAdau zirasA vanditvA bhagavantametadavocat | dema bhagavaM saptAmracetiyaM bhagavato sazrAvakasaMghasya niryAtema | evaM bahuputracetiyaM gautamakaM cetiyaM kapinahyaM cetiyaM | bhUyo cApi bhagavAnkRtyabhaktakRtyo mahAvanAto yena markaTahradatIraM cetiyantenupasaMkrAnto divAvihArAya | lecchavayo AgatA mahAvanaM bhagavato pAdavandakA: | bhikSUNAM pRcchanti | AryA kahiM bhagavAn | bhikSU Ahansu | eSa vAsiSThAho bhagavAM kRtabhaktakRtyo yena markeTahradatIraM tenupasaMkrAnto divAvihArAya | te dAni yena markeTahradatIraM cetiyantenupasaMkramitvA bhagavata: pAdau zirasA vanditvA bhagavantametaduvAca | dema markaTahradatIraM cetiyaM bhagavata: sazrAvakasaMghasya niryAtema | AmrapAlIye bhagavata: sazrAvakasaMghasya bhaktaM kRtvA AmravanaM niryAtitaM | bAlikAye bhagavata: sazrAvakasaMghasya bhaktaM kRtvA bAlikA- chavI niryAtitA | iti zrImahAvastuavadAne chatravastu samAptaM | atha aparimitayazadharmarAjJo navavidhazAsanadharmakozarakSo | bhavatu gaNavaro cirasthitiko ziripravaro acalo yathA sumerU ||1|| buddhAnAmanutpAde pratyekabuddhA loke utpadyanti | tUSNIkazobhanA mahAnubhAvA ekacarA khaDgaviSANakalpA ekamAtmAnaM damenti parinirvAyanti | aparo dAni pratyekabuddho kAzibhUmiSu pUrvAhNe grAmaM piNDAya pravizati prAsAdikena abhikrAntapratikrAntena @247 Alokitavilokitena saMmiJjitaprasAritena saMghATIpAtracIvaradhAraNena nAgo viya kAritakAraNo antargatehi indriyehi abahirgatena mAnasena sthitena dharmatAprAptena yugamAtraM prekSamANa: | grAmiko ca grAmato araNyaM nirdhAvati karmAntaM pratyavekSaNAye prAsAdiko abhiprasannadevamanuSyo | pratyekabuddho taM grAmaM sAvadAnaM piNDAya caritvA yathAdhautena pAtreNa tata: grAmAto nirdhAvati | prAyonnakAlo vartati na ca kenacidbhikSA dinnA | grAmiko karmAntA pratyavekSayitvA punargrAmaM pravizati pazyati ca naM pratyeka- buddhaM grAmato nirghAvantaM | tasya bhavati | prAyonnakAlo vartati | jAnAmi tAvaM kiM imena pravrajitena bhaikSaM labdhamiti | grAmika: patyekabuddhamupasaMkramya pRcchati | Arya labdhaM bhaikSaM ti | pratyekabuddho tUSNIkazobhano tucchakaM pAtraM grAmikasya darzayati | grAmiko pratyekabuddhasya tucchakaM pAtraM dRSTvA namAha | yAvadasaMvibhAgazIlo jano yatra nAma evarUpo dakSiNIyo evaM mahantAto grAmAto yathAdhautena pAtreNa nirdhAvati | ime kiM uddIpayaM paribhuMjanti | so Aha | bhagavaM Agaccha ahaM te AhAraM dAsyAmi | so taM pratyekabuddhaM gRhItvA taM grAmaM praviSTo | so catu:mahApathe sthitvA avidhA- vidhAti krandati | avasthitagrAmikasya avidhAvidhanti zabdaM zrutvA sastrImanuSyo grAmo sannipatita: | grAmikasya upasaMkramitvA pRcchanti | kiM kSemaM kiM avidhAvidhaM ti krandasi | grAmika Aha | krandAmi yenaite na saMvibhAgaratA na saMvibhAgazIlA: yatra nAma evaM mahantAto grAmAto eko bhikSu yathAdhautena pAtreNa nirdhAvati | te dAni grAme mahallakA tasya grAmikasya zrutvA taM pratyekabuddhaM satkarttavyaM manyensu | grAmikena pratyekabuddhaM gRhaM pravezetvA AhAreNa pratimAnetvA yAvajjIvamupanimantrito | ahamAryasya nimantremi yAvajjIvaM sarvasukhopadhAnena | svayaMdhItA saMveditA | evantuvaM AryaM taM divasamAhAreNa upasthihisi | dArikA prItA tuSTA saMvRttA | zobhanaM me kalyANaM karma sevitaM | sA dAni taM pratyekabuddhaM divasamAhAreNa upasthihati prAsAdi- @248 kAbhiprasannadevamanuSyA | pratyekabuddho parijJAtabhojano sarvAzuciparikSINo mahAbhAgo | tasya dAni grAmikasya dhItu: tAM pratyekabuddhasya IryAM pazyitvA udAraM pasAdaM jAtaM | tathA anye pi janA prasannA | so dAni pratyekabuddho tasya grAmikasya prasAdena tatraiva grAmakSetre anupAdAya parinirvRto | tato grAmikena taM pratyekabuddhaM dhyAyetvA stUpaM kRtaM na cAtikhuDDAkaM na cAtimahantaM sudhAmRttikAlepanaM | sA dAni grAmikasya dhItA taM stUpaM daivasikaM kAMsyapAtreNa pUjeti gandhena mAlyena ca dhUpena ca | pazcAttato stUpAto taM nAnAprakAraM mAlyaM vAtena apakarSIyate | tAye dAni taM mAlyaM saMkaDDitvA ceTIhi sArdhaM dIrghamAlAguDikA nicitopacitA nAnApuSpANAM | tatra tAye mAlAye taM pratyekabuddhasya stUpaM sarvaM pariveThitaM | tasyA tAM mAlAM tahiM stUpe sthitAM ca mAlA ca sarvA rUpeNa ca tejena ca abhibhavitvA tiSThantIM deveSu divyamAyu:pramANaMkSapetvA zobhantIM dRSTvA atiriva cittaprasAdamutpannaM | sA dAni prasannacittA praNidhAnamutpAdeti | yAdRzeSA mAlA atra stUpe zobhati etAdRzA me mAlA mUrdhni prAdurbhaveyA yatrayatra upapadyeyaM | sA dAni taM kalyANaM karmaM kRtvA tatra cyavitvA deveSUpapannA ratanamAlAye AbaddhA tasyA tahiM upapannAye apsarasAM zatasahasraM parivAresi | tato pi cyutA vArANasIyaM kRkisya rAjJo agramahiSIye kukSismiM upapannA | navAnAM vA dazAnAM vA mAsAnAmatyayena devIye dArikA prajAtA prAsAdikA darzanIyA ratanamAlAye AbaddhA | tasyA mAlinIti nAmaM kRtaM | rAjJo kRkisya priyA manApA tathA sarvasya parijanasya sammatA sarvasyAdhiSThAnasya yAvatkRtapuNyA dArikA | pratyekabuddho grAmaM piNDAya upasaMkrame | yathAdhautena pAtreNa tato grAmAto niSkramet ||2|| @249 tamenaM grAmiko dRSTvA saMbuddhamidamabravIt | kiJci arogo bhagavAM labhyate piNDayApanaM ||3|| tato’sya bhagavanpAtraM grAmikasya praNAmaye | na cAtra adarzI bhikSAM daurmanasyaM grAmikasyabhUt ||4|| andhabhUto ayaM loko mithyAdRSTihato sadA | etAdRzaM dakSiNIyaM na pUjenti yathArahaM ||5|| grAmAntaM upasaMkramya sthihitvAna catuSpathe | avidhAvidhaM ti krandati tato sannipate janA: ||6|| mahAjano samAgatvA istriyo puruSA pi ca | grAmikaM upasaMkramya kiM karoma avidhAvidhaM ti ||7|| grAmiko Aha | yaM nUnaM koTi yuSmAkaM na saMvibhAgarato jano | eSo hi etasmiM grAmasmiM eko bhikSu vihanyati ||8|| grAmikasya vacanaM zrutvA sarvo grAmo saistriyo | sArAyaNIyaM karensu saMbuddhasya puna:puna: ||9|| tamenaM grAmiko vaca sabhAryAko saputrako | sarvasukhavihAreNa nimantremi tathAgataM ||10|| grAmikasya svakA dhItA zucivastrA suvAsanA | AcAraguNasampannA upasthIya tathAgataM ||11|| grAmikasya prasAdena tasmiM grAmasmiM suvrato | saMbuddho parinirvAyi RSi kSINapunarbhava: ||12|| @250 taM nirvRtaM dhyAyetvAna stUpaM kAresi grAmiko | nRtyavAditagItena pUjAM kAresi maharSiNo ||13|| samAsAdya sitaM puSpaM vAtena apakarSitaM | ekAdhyaM saMharitvAna dIrghamAlAM vagUhayet ||14|| sA yAdRzI tatraiva mahyaM mAlA citrA upanizritA | etAdRzI me zirasi bhotu mAlA yathA ayaM || yatrayatropapadyehaM tatrametaM samRdhyatu ||15|| sA taM karmaM karitvAna kalyANaM buddhavarNitaM | trAyastriMzeSu deveSu upapadyitha apsarA ||16|| apsarAzatasahasraM ca puraskRtvAna tAM sthitA | tAsAM sA pravarA zreSThA nArI sarvAGgazobhanA ||17|| tato tAsAM cyavitvAna devakanyA maharddhikA | rAjJo kRkisya bhAryAya kukSismiM upapadyitha ||18|| nirgate dvAdazamAse rAjabhAryA prajAyata | mAlinIM nAma nAmena nArIM sarvAGgazobhanAM ||19|| …ativarNA atirUpavatI abhUt | zreSThA ca rAjakanyAnAM dhItA sA kAzirAjino ||20|| AcAraguNasampannA zucivastrA suvAsanA | rAjJo kRkisya antike tiSThate prAMjalIkRtA ||21|| tamenamavadadrAjA tiSThantIM prAMjalIkRtAM | brAhmaNAM me tuvaM bhadre bhojApehi atandritA ||22|| @251 pitu: sA vacanaM zrutvA brAhmaNAnAmanUnakAM | viMzatsahasrAM bhojeti savakAmehi mAlinI ||23|| tamenaM brAhmaNA dRzya mAlinImapsaropamAM | rAgagrasitacittAzca ullapanti punarpuna: ||24|| uddhatAM unnatAM dRSTvA capalAM prAkaTendriyAM | mAlinI saMvicinteti na ime dakSiNArahA ||25|| sA AruhitvA prAsAdaM samantena vilokaye | adarzI bhagavato siSyaM saMbuddhasya zirImato ||26|| sA prAsAdavaragatA kAzikavaracandanena AliptA | rAjJo kRkisya dhItA sarvA dizatA viloketi ||27|| sA addazAsi...prAsAdikeniMjitena pravizantAM | buddhasya zrAvakAnvAhitapApAM antimazarIrAM ||28|| sA dAsIM preSeti eteSAM RSINAM vandanaM bruhi | vanditvA ca bhaNAhi pravizatha bhadanta niSIdAtha ||29|| sA dAsI upagamya pAdAM vanditvA bhAvitAnmanAM | prAJjalikRtA avocatpravizatha bhadanta niSIdAtha ||30|| rAgA upAtivRttA vizAradA agrapaNDitA loke | buddhasya zrAvakA vA[bA] hitapApA antimazarIrA: ||31|| taM pANDaraM ca sukRtaM sutoraNaM khaGgaasiguptaM | pravizensu: anta:puraM rAjJo dhIturmanApAye ||32|| kAzikapratyAstaraNaM suvicitrakalApakaM maNivicitraM | vicitrapuSpAvakIrNaM prajJaptaM AsanaM Asi ||33|| @252 padmamiva zubhAbhAsaM jaleruhaM yatha jale anupaliptaM | tatha anupaliptacittA tatra niSIde vigatamohA ||34|| zAlInAmodanavidhimakAlakamanekavyaMjanamupetaM | svahastamupanAmayate yathA bhadantAna abhiroce ||35|| te bhikSU avacensu: zAstA mo agrapaNDito loke | tasyA prathamaM bhaktaM so bhuMjaye va mahAvIro ||36|| buddho ti zruNitva ghoSaM loke kutUhalaM azrutapUrvaM | adhikataraM sA prasIde imehi kila so viziSTataro ||37|| sA mAlinI avoca bhuJjitvA zAstuno haratha bhaktaM | abhivAdanaM ca brutha mama vacanAto lokanAthasya ||38|| adhivAse bhaktaM bhagavAM suvetanA sArdhaM bhikSusaMghena | anta:purasya madhye rAjJo dhIturmanApAya ||39|| te dAni bhagavato kAzyapasya agrazrAvakA tiSyo ca bhAradvAjo mAlinIye bhaktaM paribhuMjitvA bhagavato kAzyapasya bhaktamAdAya RSivadanaM nirdhAvitA | bhagavato kAzyapasya piNDapAtramupanAmetvA mAlinIye vacanena bhagavantaM kAzyapaM vandanaM vadensu | kRkisya bhagavaM kAzirAjJo dhItA bhagavato vandanaM pRcchati sazrAvakasaMghasya zuvedAni ca bhaktena nimantreti sArdhaM bhikSusaMghena rAjJo kRkisya anta:pure tasyA bhagavAM adhivAsetu anukampAmupAdAya | bhagavatA kAzyapena vaineyavazena adhivAsitaM | ye tehi mahAzrAvakehi sArdhaM puruSA gatA bhagavato kAzyapasya ovAdamAdAya tehi gatvA mAlinIye niveditaM | adhivAsitaM tena bhagavatA kAzyapena zuvedAni bhaktaM sArdhaM bhikSusaMghena | mAlinIye teSAM puruSANAM zrutvA tAmeva rAtriM prabhUtaM khAdanIyaM bhojanIyaM pratijAgaritvA bhagavato kAzyapasya kAlamArocApitaM | bhagavAM kAlajJo velAjJo samayajJo pudgalajJo pudgalaparA- @253 parajJo | kAlyameva nivAsayitvA pAtracIvaramAdAya yena cArikAvikAlo saMprApto sAyaM mAgadhe prAtarAze vartamAne sArdhaM viMzatIhi bhikSusahasrehi vArANasiM [sIM] nagaraM pravizet | haMsapraDInakamiva buddhA bhagavanto nagaraM pravizanti | dakSiNa- pArzve tiSyo mahAzrAvako | vAme pArzve bhAradvAjo mahAzrAvaka: | teSAM pRSThato catvAro mahAzrAvakA caturNAM aSTa aSTAnAM SoDaza SoDazAnAM dvAtriMza dvAtriMzatAnAM catuSaSTi | evaM bhagavAM viMzatIhi bhikSusahasra hi puraskRto rAjJo kRkisya anta:puraM pravizati | bhagavato nagaraM pravizantasya onatA bhUmirunnamati samaM bhUmitalaM jAtaM saMsthAti | azucipASANazarkarakaThallA bhUmiM pravizanti muktapuSpAvakIrNA mahI saMsthAti | puSpopagA vRkSA puSpanti phalopagA vRkSA phalanti | ye tatra mArge vAma- dakSiNena vApIyo vA puSkariNIyo vA zItalasya vArisya bharitA bhavanti utpalapaduma- kumudapuNDarIkanalinIsaugandhikApracchannA | udupAnamukhA toyaM prasyandati | azvA hISyanti RSabhA nardanti hastikuMjarA nardanaM muMcanti | samanantaraM indrakIlaM pAdena cokramati sarvaM ca nagaraM prakampati | andhA Alokenti badhirA: zabdaM zRNvanti unmattakA: smRtiM pratilabhante vyAdhitA vyAdhito muMcanti gurviNIyo arogA: prasUyanti nagnAnAM cailA: pAdurbhavanti bandhanabaddhAnAM bandhanAni sphuTanti peDAkaraNDAvRtAni ratanAni saMghaTTanti bhAjanAni raNanti | ye bhavanti nagare parivAdinIyo vallakIyo veNuvINAmRdaMgabherIpaNavA asaMkhatAnyapi aghaTTitAni saMpravAdyanti | zukasArika- kokilahaMsamayUrA: svakasvakAni rutAni muMcanti | caturaGgulena ca bhUmiM asaMspR- zanto gacchati dharaNitale ca padacakrANi prAdurbhavanti sahasrArANi sanAbhikAni sarvAkAraparipUrNAni antarIkSe ca devA divyAni tUryasahasrANi pravAdayanti divyAni puSpavarSANi pravarSanti | bhagavAM kAzyapo sazrAvakasaMgho edRzAye vidhIye edRzAye vibhUSAye edRzena samudayena edRzAye RddhIye edRzena vibhavena devamanuSyehi satkri- @254 yanto sazrAvakasaMgho rAjJo kRkisya anta:puraM praviSTo | bhagavAM mAlinIye sazrAvakasaMgho tahiM abhyantarime catu:zAle mahAsatkAreNa pariviSTo prabhUtena praNItena svAdanIyena bhojanIyena Rjurasena agrarasena avigatarasena pratyagrarasena | bhagavAM bhuktAvI sazrAvakasaMgho dhautahasto apanItapAtro mAlinIM dharmayA kathayA saMdarzayitvA samAdApayitvA samuttejayitvA saMpraharSayitvotthAyAsanAto prakrame | yAni tAni kRkisya kAzirAjJo viMzati brAhmaNasahasrANi nityabhojikA te kupitA yaM mAlinIye bhagavAM kAzyapo sazrAvakasaMgho rAjakule pariviSTo mahatA satkAreNa mahatA sanmAnena | tehi sarvA brAhmaNapariSA sannipAtitA anekAni brAhmaNasahasrANi | tena kAlena tena samayena brAhmaNAkrAntA pRthivI bhavati | saMnipatitA bhAlinIM ghAtetukAmA | eSA yeva atra rAjakule brAhmaNAnAM kaNTako utpanno | kRkizca rAjA brAhmaNeSu abhiprasanno tasya viMza brAhmaNasahasrA daivasikaM bhuMjanti eSA ca pitRNA brAhmaNAnAM niyojitA etAni brAhmaNAni davasikaM bhojehIti | etAye brAhmaNAnAM avamanyitvA zramaNA rAjakule pravezitA eSAM ca edRzo pUjA- satkAro kRto | sA eSA yattaM brAhmaNAnAM upajIvyaM rAjakulAto pUjAsatkArArthaM zramaNAnAM pariNAmeti mAnayantIti | tehi brAhmaNehi eSo vyavasAyo kRto mAlinI mAretavyA | kRkI ca kAzirAjA janapadaM pratyavekSako va gato | tehi brAhmaNehi kRkisya rAjJo dUto preSito | edRzaM mAlinIye brAhmaNAnAM mUle abahumAnamutpannaM | kAzyapasya sazrAvakasaMghasya rAjakulaM pravezitvA edRzo ca pUjAsatkAro kRto brAhmaNAnAM darzanaM pi na deti | yathA mahArAjena saMdiSTaM tathA na karoti | yantu brAhmaNAnAM rAjakule nityakaM viMzatInAM brAhmaNasahasrANAM taM pi na vartati | mAlinI brAhmaNAnAM darzanaM pi na deti | rAjA zrutamAtreNaiva janapadAto vArANasimAgato pazyati anekAM brAhmaNAnAM sahasriyo samAgatAni | so yena brAhmaNA- @255 stenaiva gato | brAhmaNA pi rAjJo pratyudgatA jayena vardhApayitvA etAM prakRtiM mAlinIye taM sarvaM kRkisya rAjJo nivedenti | mahArAja eSA mAlinI brAhmaNAnAM kaNTako utpannA na zakyaM brAhmaNehi rAjJo nityakaM pratIcchituM yAvanna mAlinI ghAtitA | eSa samagrAye brAhmaNaparSAye nizcayo utpanno | rAjA pi brAhmaNyo | eSA brAhmaNapariSAya kriyA anuparivartitavyA | yadi te brAhmaNyaM aparityaktaM mAlinIM parityajAhi | atha te mAlinI aparityaktA nAsti te brAhmaNyaM | brAhmaNapariSAyA kriyAmanuparivartantasya tasya rAjJo etadabhUSi | imA brAhmaNAkrAntA pRthivI bahubrAhmaNyA | yadi mAlinIM na parityajiSyAmi DimbaM bhaviSyati | naivaM mAlinI bhaviSyati naivamahaM | tyajedekaM kulasyArthaM grAmArthaM tu kulaM tyajet | grAmaM janapadasyArthaM AtmArthaM pRthivIM tyaje ||40|| te dAni kAzirAjJA mAlinI parityaktA | yathA brAhmaNapariSAye abhiprAyantathA bhavatu | te dAni brAhmaNA Ahansu | yadi parityaktA mAlinI ANApiyatu rAjJA | tato tena bAhire nagarAto brAhmaNAnAM mUle sthitakena dUto preSito | Agacchatha mAlinImAnethatti | rAjavacanena dUto rAjakulamanuprApta: | Agaccha mAlinI paritya- ktAsi pitari brAhmaNAnAM | brAhmaNehi jIvitAdvyaparopyasi | mAlinIye mAtaraM AgatvA ArAvo mukto sarveNa ca anta:pureNa | nagare sarvajano tena ArAvazabdena utkaNThito AkulIbhUto | mahaM Asi rodanaM | mAlinI vArANasIto dUtena niSkAsyati pitu: sakAzaM | sA dAni dUtehi niSkAsitA pitu: allIpitA | iyaM mahArAja mAlinI | rAjJA azrukaNThena rudanmukhena mahato janakAyasya mAlinI brAhmaNAnAM dattA parityaktA pitare | sA dAni mAlinI yatra kAle pitari parityaktA brAhmaNAnAmAjJAkRtA | tata: mAlinI prAMjalIkRtA @256 brAhmaNapariSAye praNipatitvA | icchAmi ekAM prajJaptiM brAhmaNapariSA yadi pramANanti | te Ahansu | jalpa yA te vijJapti | Aha | ahaM pitari brAhmaNAnAM parityaktA yuSmAkaM ahaM vazagatA | brAhmaNapariSAye evameva nizcayo mAlinI mAretavyA | tadicchAmi brAhmaNapariSAyameva sakAzAto saptAhaM jIvituM dAnaM dAsyAmi puNyaM ca kariSyAmi | ahaM ca brAhmaNAnAM kRtopasthAnA mayApi brAhmaNA upasthApitA piturvacanena | tato me saptAhasyAtyayena mAretha yaM vA vo kSamati taM karotha | teSAM brAhmaNAnAM mahattarakAnAmutpannaM | evametaM yathA mAlinI jalpati cirakAlametAye brAhmaNA upasthApitA piturvacanena bhojApitA: | pazcA etAye pApakaM cittamutpannaM yaM brAhmaNAM mellitvA zramaNAnAmabhi- prasannA | tato nArhati bhUyo zramaNAnAM dAnaM dAtuM utsRSTA na teSAM brAhmaNAnAmeva eSA saptarAtraM dAnaM dAsyati | taddIyatu etAya vijJapti: mucyatu saptarAtraM saptAhasyAtyayena haniSyati | yaM kAraNaM brAhmaNapariSAye eSa nizcaya utpanna: taM mAlinIye jIvamAnAya kAryaM | tasyA tehi brAhmaNehi dattA vijJapti: | saptarAtramutsRSTA mahato janakAyasya brAhmaNAnAM sakAzAto apramAdA bhaveyA saptarAtraM pi na vilupe tti | sA dAni osRSTA samAnApi nUnaM sArdhaM mahatA janakAyena parivRtA puna: rAjakulaM praviSTA pitaraM vijJApeti | icchAmi imAni sapta divasAni dAnaM ca dAtuM puNyaM ca karttuM yatra mama abhiprAyo | rAjA Aha | evamastu karohi putri puNyaM yatra te abhiprAyo | sA Aha | bhagavantaM kAzyapaM samyaksaMbuddhaM sazrAvakasaMghaM saptAhamiha rAjakule pariviSeyaM | rAjA Aha | anumodAhi tvaM | bhagavAM kAzyapo sazrAvakasaMgho rAjakule saptAhaM bhaktena upanimantrito | anukampAmupAdAya bhagavatA kAzyapena vaineyavazena mahAjanakAyaM vinayamAgamiSyatIti adhivAsitaM | te brAhmaNA parikupitA icchanti hanituM jIvantIM | mAlinI prAMjalIkRtA | kSamatha tAvatsaptAhaM yAvaddadAmi dAnaM | dadanto brAhmaNA kAmakAro va: | @257 tAye prathamasmiM divasasmiM zAstA bhojApito saha gaNena anta:purasya madhaye mAtuzca pituzca madhyagatAye | zAstA ca prasAdanIyAM rAjJo kathaye kathAM | vinIvaraNe ca dharme abhisameti rAjA anta:pureNa saha | dvitIyasmiM divasasmiM vinesi paMca putrazatA | tRtIyasmiM divasasmiM yo teSAmabhUSi parivAro ca | caturthasmiM divase rAjAmAtyAM vineti saMbuddha: | paMcame yaM ca balAgraM prathamaphale nivezaye zAstA | SaSThasmiM divasasmiM rAjAcAryaM vineti saMbuddha: | nigamAM ca saptame zrotApattiphale vinaye | rAjApi hRSTacitto saMbuddhaM paziyaya saha gaNena bhagavantaM kAzyapaM nimantrayedagrabhaktena | mAli– nIye saptame divase bhagavantaM kAzyapaM bhuktAviM viditvA apanItapAtraM praNidhAnamutpA- ditaM | anantareNAhaM du:khasyAntaM kareyaM | edRzo me putro bhaveyA yathAyaM bhagavanto kAzyapo devamanuSyANAM arthacaryAM carati | evaM mama putro anuttarAM samyaksaMbodhimabhi- saMbodhitvA devamanuSyANAmarthacaryAM caratu | mAlinIye bhrAtA aniyavanto nAma kumAro | tenApi praNihitaM | edRzo me pitA bhaveyA yathAyaM bhagavAM kAzyapo etarahiM | tatra ca ahaM du:khasyAntaM kareyaM | evaM bhagavatA kAzyapena kRkI ca kAzirAjA sAnta:- puro paMca kumArazatA amAtyA ca bhaTTabalAgraM yobhUyena ca naigamA sarve Aryadharmehi vinItA | teSAmetadabhUSi | asmAkaM mAlinI kalyANamitrA mAlinImAgamya asmAkaM sarvadharmeSu dharmacakSurvizuddhaM | tAM brAhmaNA jIvitAdvyaparopayiSyanti | api nAma vayaM AtmAnaM parityajeyAma na mAlinIM | tehi teSAM brAhmaNAnAM saMdiSTaM | ete vayaM mAlinIye saha AgacchAma: mAlinI asmAkaM kalyANamitrA na yuSme zaktA asmehi jIvantehi mAlinIM jIvitAdvyaparopayituM | yadA vayaM sarve na bhavAma evaM yuSme zaknotha tAM mAlinIM jIvitAdvyaparopayituM | te dAni saparivArA: abalavAhanA: mAlinImagrato kRtvA vArANasIto nirgamya yena tAni brAhmaNasahasrANi tena praNatA | te brAhmaNAstaM anantaM balAgraM dRSTvA mAlinIye saha AgacchantaM bhItA trastA | tehi @258 dUto preSito rAjJo ca | nirgamyatu muktA bhavatu mAlinI taM divasaM yA caiSA uddhRta- daNDA eSA pitare AlokaM nisRSTA bhavatUddhRtadaNDA | eSA na asmAkaM mAlinI aparAdhyati | kAzyapo asmAkaM saparivAro aparAdhyati tasya vayaM daNDaM kariSyAma: | tehi dAni sannaddhakavacitA: sahasrayogA daza puruSA RSivadane preSitA: kAzyapaM zramaNaM sazrAvakasaghaM jIvitAdvyaparopayatha | te bhagavatA kAzyapena maitryA sphAritvA Aryadharmehi pratiSThApitA | tehi brAhmaNehi apare viMza puruSA: sannaddhakavacitA: preSitA: kAzyapaM zramaNaM jIvitAdvyaparopayatha | te puruSA RSivadanaM gatA: sannaddhA: sapraharaNA: | te pi bhagavatA maitryA sphAritvA Arye dharme pratiSThApitA: | evaM triMzaccatvAriMza paMcAzaM yattakA preSitA tattakA kAzyapena bhagavatA maitryAya sphAritvA Aryadharmehi pratiSThApitA: | AkarSaNA eSA buddhAnAM | bhagavatA vaineyasatvAnAM AkarSaNatAyai yattakA tahiM buddhavaineyA Asi tehi brAhmaNasahasrehi tattakA tehi visarjitA: te ca bhagavatA sarve Aryadharmehi vinItA: | mithyApratipannA avaziSTA anekaprANasahastriyo | teSAmAryadharmehi vinItAnAM bhavati | na ete brAhmaNA buddha- mAhAtmyaM jAnanti | yadi ete bhagavantaM kAzyapamupasaMkramensu: mahatA arthena saMyujyensu | tehi teSAM brAhmaNAnAM dUto preSito | bhagavAM kAzyapo samyaksaMbuddho mahAtmA mahAkAruNiko lokasyAnugrahapravRtto | mA bhavanto bhagavato kAzyapasyAntike bhikSusaMghasya bAdhituM pradUSetha | evaM mAnaM ca madaM ca jahitvA Agacchatha sarve bhagavato kAzyapasya pAdavandanaM mahatA arthena saMprayujyatha | satya apizunavarNA naM ca arthavatI zucI | anyeSAM madhurA vyaktA buddhasya sakhilA girA ||41|| tarpaNIyA nirvamhaNI sarvadAhavinAzanI | nelavarNA sukhavarNA buddhasya sakhilA girA ||42|| @259 agadgadA avikalA avitathA ananyathA | yathAtathA avikalpitA buddhsya sakhilA girA ||43|| jJeyajJAnA anutpannA anosAnA asAdizA | naravazA suvibhaktA ca vAcA amitabuddhino ||44|| satyaM cApizunaM ca bhASati sa sarvata: puna maitracitto | upakAre paramArthasaMhitaM etaM vA paramaM subhASitaM ||45|| AviSTaM gaditaM sa bhASati uccanIcamathApi madhyamaM | anupadaM anvakSaraM vizuddhaM etaM vA paramaM subhASitaM ||46|| paramakaruNamuditayuktAM girAM bhASati dazaphalayuktAM | aSTAMgupetacatuSprakArAM etaM vA paramaM subhASitaM ||47|| vAcAM bhASati paMcapuNyAM sunizcitAM vA puna chinnasaMzayAM | na ca karma kiMci karoti pApaM tathAvidhaM uttamapauruSatvaM ||48|| evaM upetaM varalakSaNehi mahAdyutigaNamanuzAsate | @260 varaM jJAtIratanaM prahAya ratiM ca sphItAM abhiniSkrame ||49|| amRtapadaM jigISuM nandajAtA drumasAraM varagandhamuttamaM | locetvAna kRtavikRtaM taM atha tenaiva pacesi odanaM ||50|| evamiha kAzyapaM maharSi paribhASanti janA parIttaprajJA: | svAkhyAtapadaM aninditaM puruSAjAniyamanatikramaM ||51|| zamitAviM prahAya puNyapApaM bhavasaMyojanasaMkSaye rataM | zAntaM suvibhaktamAnasaM taM jano garahati anaMganaM ||52|| bhikSU ca upAsakA ime bahu kAzyapazAsane ratA | jvalitaM va hutAzanaM zikhiM etha vandAma sametya kAzyapaM ||53|| eSo dvipadAnamuttamo so cakSudado vinAyako | mAnaM ca madaM ca viprahA etha vandAma sametya kAzyapaM ||54|| @261 te brAhmaNA sarve nityatvaniyatarAzI buddhasahasramapi yadi dharmaM dezeya abhavyA te dharmamAjAnituM buddhe ca dharme ca saMghe ca prasAdayituM | te dAni daNDalaguDahastA yena bhagavAnkAzyapo tena praghAvitA | bhagavatA pRthivIdevatA AbhASTA | sA dAni tAlamAtreNa AtmabhAvena bhagavato purato sthitA | bhagavAM tAM pRthivIdevatAmAha | ke ca te tatra brAhmaNA bhavanti | sA dAni Aha | aite mama pRthivInisRtA dAsA | bhagavAnAha | tena hi yathA dAsA parAkramyante tathA parAkrama | sA dAni mahAntaM tAlaskandhamunmUletvA yena te brAhmaNA tena pratyudgatA | taM tAlaskandhaM pRthivIye chaTA- chaTAye uparipatitaM | te brAhmaNA bhItA nAzanaSTA: | iti zrImahAvastuavadAne mAlinIye vastu samAptaM || evaM mayA zrutaM ekasmiM samaye bhagavAM kozaleSu cArikAM caramANo mahatA bhikSu- saMghena sArdhaM paJcahi bhikSuzatehi yena kozalAnAM mArakaraNDo nigamo tadavasAri tadanuprApto tatraiva viharati anyatarasmiM vanaSaNDe | atha khalu bhagavAn sAyAhnakAlasamaye prati- saMlayanAdvyutthAya vihArAto nirgamya UrdhvaM ca ulloketvA dizAbhAgAM ca abhivilo- ketvA adho ca oloketvA samaM ca bhUmibhAgaM samavekSitvA smitaM prAduSkaritvA dIrghaM caMkramaM caMkrame | adrAkSIt atha khalvAyuSmAnAnando bhagavantaM sAyAhnakAlasamaye pratisaMlayanAdvyutthAya UrdhvaM ca ulloketvA dizAbhAgAM ca abhiviloketvA adho ca oloketvA samaM ca bhUmibhAgaM samavekSitvA smitaM prAduSkaritvA dIrghaM caMkramaM cakramantaM | dRSTvA punaryena saMbahulA bhikSavastenopasaMkramitvA bhikSUnetadavocat | eSo buddho bhagavAnsAyAhnasamaye pratisaMlayanAdvyutthAya UrdhvaM ca ulloketvA dizAbhAgAM ca abhi- viloketvA adho ca avaloketvA samaM bhUmibhAgaM samavekSitvA smitaM ca prAduSkaritvA dIrghaM caMkramaM caMkramati | na ca punarAvusAvo tathAgatA arhanta: samyaksambuddhA: ahetu apratyayaM smitaM prAduSkurvanti | kiM punarvayaM AvusAvo yena bhagavAMstenopasaMkramitvA @262 bhagavantametamarthaM pRcchema | yathA taM bhagavAM vyAkariSyati tathA taM dhArayiSyAma | sAdhvAyuSmanniti te bhikSU AyuSmato Anandasya pratyazroSi | atha khalu AyuSmAnAnando tehi bhikSuhi sArdhaM yena bhagavAMstenopasaMkramitvA bhagavata: pAdo zirasA vanditvA ekAnte asthAsi | ekAnte sthita: AyuSmAnAnando bhagavantametadavocat | ihAhaM bhagavantaM addazAmi sAyAhnasamaye pratisaMlayanAdvyutthAya vihArAnniSkramya UrdhvaM ca ulloketvA adho ca avaloketvA dizAbhAgAM ca abhivi- loketvA samaM ca bhUmibhAgaM samavekSitvA smitaM ca prAduSkurvantaM dIrghaM caMkramaM caMkramantaM | na ca punastathAgatA arhanta: samyaksambuddhA ahetu apratyayaM smitaM prAduSkaronti | ko bhagavan hetu: ka: pratyaya: smitasya prAduSkaraNAya | evamukte bhagavAnAyuSmantamAnanda– metaduvAca | pazyasi tvaM ca Ananda etaM pRthivIpradezaM | evaM hyetaM bhagavan | etasmiM Ananda pRthivIpradeze bhagavato kAzyapasya AgamavastuM abhUSi | pazyasi tvamAnanda etaM pRthivIpradezaM | evaM hyetaM bhagavan | etasminnAnanda pRthivIpradeze bhagavato kAzyapasya kuTIvastu abhUSi | pazyasi tvamAnanda etaM pRthivIpradezaM | evaM hyetadbhagavaM | etasminnAnanda pRthivIpradeze bhagavato kAzyapasya caMkramaSaSTi: abhUSi | pazyasi tvamAnanda etaM pRthivIpradezaM | evaM hyetaM bhagavaM | etasminnAnanda pRthivIpradeze trayANAM tathAgatAnAmarhatAM samyaksambuddhAnAM niSadyA abhUSi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca kAsyapasya | atha khalvAyuSmAnAnando a[A]zcAryAdbhutasaMvignaromahRSTajAto zIghraM zIghraM tvaramANarUpo yena so pRthivIpradezo tenopasaMkramitvA tasmiM pRthivIpradeze caturguNasaMghATiM prajJapetvA yena bhagavAM tenAJjaliM praNAmetvA bhagavantametadavocat | iha bhagavAM niSIdatu prajJapta eva Asane | ayaM pRthivIpradezo caturhi tathAgatehi arhantehi samyaksambuddhehi @263 paribhukto bhaviSyati bhagavatA krakucchandena bhagavatA ca kanakamuninA bhagavatA ca kAzyapena bhagavatA caitarhi | niSIdatu khalu bhagavAM prajJapta eva Asane | AyuSmAM pi Anando bhagavata: pAdau zirasA vanditvA ekAnte niSIdi | te pi bhikSU bhagavata: pAdau zirasA vanditvA ekAnte niSIdensu: | ekAnte niSaNNamAyuSmantamAnandaM bhagavAnetadavocat | icchasi punastvamAnanda tathAgatasya pUrvanivAsasaMyuktAM dharmIkathAM bhASato zrotuM imameva mArakaraNDaM nigamamArabhya | evamukte AyuSmAnAnando bhagavanta- metadavocat | etasya dAni bhagavaM kAlo etasya dAni sugata samayo yaM bhagavAM bhikSUNAmetamarthaM bhASe | bhikSU bhagavato saMmukhA zrutvA saMmukhA pragRhItvA tathatvAye dhArayiSyanti | evamukte bhagavAnAyuSmantamAnandametadavocat | bhUtapUrvamAnanda bhagavati kAzyape ayaM mArakaraNDo nigamo veruDiGgo nAma brAhmaNagrAmo abhUSi | veruDiGge khalu Ananda brAhmaNagrAme ghaTikAro nAma kumbhakAro abhUSi bhagavato kAzyapasya upasthAyako | ghaTikArasya khalu punarAnanda kumbhakArasya jyotipAlo nAma mANavako abhUSi dArakavayasyako sahapAMzukrIDanako priyo manApo ajanyasya brAhmaNasya putro | atha khalvAnanda bhagavAM kAzyapo kozaleSu cArikAM caramANo mahatA bhikSusaMghena sArdhaM saptahi bhikSusahasrehi yena kozalAnAM veruDiGgo brAhmaNagrAmo tadavasAri tadanuprApta: tatraiva viharati imasmiM eva vanakhaNDe | azroSi khalvAnanda ghaTikAro kumbhakAro bhagavAM kila kAzyapo kozaleSu cArikAM caramANo yena kozalAnAM veruDiGgo brAhmaNagrAmaM tadavasAri tadanuprApto tatraiva viharati anyatarasmiM vanakhaNDe | atha khalvAnanda ghaTikAro kumbhakAro yena jyotipAlo mANavo tenupasaMkra- mitvA jyotipAlaM mANavametadavocat | zrutamidaM samyagjyotiSpAla | bhagavAM kila kAzyapo kozaleSu cArikAM caramANo mahatA bhikSusaMghena sArdhaM saptahi bhikSusahasrehi yena kozalAnAM veruDiGgo brAhmaNagrAmo tadavasAri tadanuprApta: tatraiva viharati anyatarasmiM @264 vanakhaNDe | kiM punarvayaM sabhyagjyotipAla yena bhagavAM kAzyapo tenopasaMkramema bhagavantaM kAzyapaM darzanAye vandanAye paryupAsanAye | evamukte jyotipAlo mANavo ghaTikAraM kumbhakArametadavocat | kiM me bhaNe ghaTikAra tehi muNDikehi zramaNehi darzanAye upasaMkrAntehi paryupAsanAye | dvitIyaM tRtIyaM pi Ananda ghaTikAro kumbhakAro jyotispAlaM mANavametaduvAca |...kiM me bhaNe ghaTikAra tehi muNDehi zramaNehi darzanAye upasaMkrAntehi paryupAsanAye | atha khalvAnanda ghaTikArasya kumbhakArasya etadabhUSi | ko nu khalu syAdupAyo yaM jyotipAlo mANavo bhagavantaM kAzyapaM darzanAya upasaMkrameya paryupAsanAya | atha khalvAnanda ghaTikArasya kumbhakArasya etadabhUSi | asti khalu tasyaiva vanakhaNDasya avidUre sumukA nAma puSkariNI yaM nUnAhaM jyotipAlena mANavena sArdhaM yena sumukA nAma puSkariNI gaccheyaM zIrSasnApanAya | atha khalvAnanda ghaTikAro kumbhakAro yena jyotipAlo mANavo tenupasaMkramitvA jyotipAlaM mANavametaduvAca | kiM punarvayaM samyagjyotipAla yena sumukA nAma puSkariNI tenopasaMkramema zIrSasnApanAya | evamukte Ananda jyotipAlo mANavo ghaTikAraM kumbhakArametaduvAca | tena hi bhaNe ghaTikAra sukhI bhava yasyedAni kAlaM manyase | atha khalvAnanda ghaTikAro kumbhakAro zIrSasnA- nIyazATimAdAya jyotipAlena mANavena sArdhaM yena sA puSkariNI tenopasaMkramensu snAnAya | atha khalvAnanda jyotipAlo mANavo zIrSasnAto udakatIre asthAsi kezAM santhApayamAno | atha khalvAnanda ghaTikAro kumbhakAro jyotipAlaM mANava- metadavocat | ayaM samyagjyotipAla bhagavAM kAzyapo imasmiM yeva vanakhaNDe kiM punarvayaM samyagjyotipAla yena bhagavAM kAzyapo tenupasaMkramema bhagavantaM kAzyapaM darzanAya paryupAsanAya | evamukte jyotipAlo mANavo ghaTikAraM kumbhakArametadavocat | kiM me bhaNe ghaTikAra tehi zramaNakehi darzanAye upasaMkramantehi paryupAsanAye | atha khalvAnanda @265 ghaTikAro kumbhakAro jyotipAlaM mANavaM kRkATikAyAM gRhya etadavocat | ayaM samyagjyotipAla bhagavAM kAzyapo imasmiM eva vanakhaNDe kiM punarvayaM samyagjyotipAla yena bhagavAM kAzyapo tenupasaMkramema bhagavantaM kAzyapaM darzanAyopasaMkramantaM paryupAsanAya | atha khalvAnanda jyotipAlo mANavo ghaTikAraM kumbhakAraM apadhunitvA prayAti | tamenaM ghaTikAro kumbhakAro anujavitvA praveNikezehi gRhItvA etadavocat | ayaM samyagjyotipAla bhagavAM kAzyapo imasmiM eva vanakhaNDe viharati kiM punarvayaM samyagjyotipAla yena bhagavAM kAzyapastenopasaMkramema bhagavantaM kAzyapaM darzanAya paryu- pAsanAya | atha khalvAyuSmanAnanda jyotipAlamANavasya etadabhUSi | na khalvapratyayaM vA taM yaM me ghaTikAro kumbhakAro zIrSasnAtaM mUrdhni kezeSu parAmRSati nudantakaM hInAya jAtyA samAno | tena hi bhaNe ghaTikAra sukhI bhava yasya dAni kAlaM manyase | atha khalvAnanda ghaTikAro kumbhakAro jyotipAlena mANavena sArdhaM yena bhagavAM kAzyapo tenupasaMkramitvA bhagavata: kAzyapasya pAdau vanditvA ekAnte asthAsi | ekAntasthita: Ananda ghaTikAro kumbhakAro bhagavantaM kAzyapametadavocat | ayaM me bhagavan jyotipAlamANavo dArakavayasyo sahapAMzukrIDanako priyo manApo ajanyasya brAhmaNasya putro taM bhagavAM ovadatu anuzAsatu | atha khalvAnanda bhagavAM kAzyapo jyotipAlaM mANavaM trIhi ca zaraNagamanehi paMcahi ca zikSApadehi samAdApaye | atha khalvAnanda jyotipAlo mANavo bhagavantaM kAzyapametadavocat | na tAvadahaM bhagavan sarvANi paMca zikSApadAni samAdApayiSyaM | asti tAva me eko puruSo viheThako roSako jIvitAdvyaparopayitavyo | evamukte bhagavAM jyotipAlaM mANavametadavocat | katamo punarjyotipAla eko puruSo viheThako roSako jIvitAdvyaparopayitavyo | evamukte Ananda jyotipAlo mANavo bhagavantaM kAzyapametadavocat | ayaM bhagavaM ghaTikAro kumbhakAro yo me tadA evaM zIrSasnAtaM mUrdhni kezehi parAmRSati | tadAhaM @266 evamAha | upasaMkramema bhagavantaM kAzyapaM darzanAyopasaMkramantaM paryupAsanAye |... api ca bhavAM sukhI bhavatu ghaTikAro kumbhakAro eSo’haM sarvANi evaM paMca zikSApadAni samAdiyAmi | atha khalvAnanda bhagavAM kAzyapo ghaTikAraM kumbhakAraM jyotipAlaM ca mANavaM dhArmyayA kathayA saMdarzayitvA samAdApayitvA samuttejayitvA saMpraharSayitvA udyojayi | atha khalvAnanda ghaTikAro jyotipAlo ca mANavo bhagavato kAzyapasya pAdau zirasA vanditvA prakrAmi | atha khalvAnanda jyotipAlamANavo aciraprakrAnto ghaTikAraM kumbhakArametada- vocat | tvaM pi bhaNe ghaTikAra bhagavato kAzyapasya samyagdharmaM dezitamAjAnAsi yathaiva ahaM | evamukte Ananda ghaTikAro kumbhakAro jyotipAlaM mANavametadavocat | evametaM samyagjyotipAla | ahaM pi bhagavato kAzyapasya evaM samyagdharmaM dezitamAjAnAmi yathaiva tvaM | evamukte Ananda jyotipAlo mANavo ghaTikAraM kumbhakArametaduvAca | kasmAtpuna: tvaM ghaTikAra bhagavato kAzyapasya santike na agArasyAnagAriyaM pravrajasi | evamukte Ananda ghaTikAro kumbhakAro jyotipAlaM mANavametadavocat | asti me samyagjyotipAla mAtApitarau jIrNavRddhau durbalacakSU teSAM nAstyanyo upasthAyako | tenAhaM bhagavato kAzyapasya antike na agArasyAnagAriyaM pravrajAmi | atha khalvAnanda jyotipAlasya mANavasya nacirasyaiva gRhavAse aratirutpadyet pravrajyAyai cittaM name | atha khalvAnanda jyotipAlo mANavo yena ghaTikAro tenupasaMkramitvA ghaTikAraM kumbhakAra- metadavocat | ehi samyagghaTikAra bhagavato kAzyapasya santike anupraNidhemi pravrajyAyai pravrajiSyAmi agArasyAnagAriyaM | atha khalvAnanda ghaTikAro kumbhakAro jyotipAlaM mANavamupAdAya yena bhagavAnkAzyapo tenupasaMkramitvA bhagavata: kAzyapasya pAdau zirasA vanditvA ekAnte asthAsi | @267 ekamante sthito Ananda ghaTikAro kumbhakAro bhagavantaM kAzyapametadavocat | ayaM me bhagavaM jyotipAlo mANavo dArakavayasyako sahapAMzukrIDanako priyo manApo ajanyasya brAhmaNasya putro | taM bhagavAM pravrAjetu upasaMpAdetu ca | atha khalvAnanda bhagavAM kAzyapo bhikSU Amantresi | pravrAjetha bhikSavo jyotipAlaM mANavaM upasaMpAdetha | atha khalvAnanda bhikSavo jyotipAlaM mANavaM pravrAjensu: | atha khalvAnanda bhagavAM kAzyapo jyotipAlasmiM bhikSusmiM aciropasampanne kozalehi[Su] kAzISu cArikAM prakrAmi | atha khalvAnanda bhagavAnkAzyapo kAzISu cArikAM caramANo mahatA bhikSusaMghena sArdhaM saptahi bhikSusahasrehi yena kAzInAM vArANasI nagaraM tadavasAri tadanuprApta: tatraiva viharati RSivadane mRgadAve | azroSItkhalvAnanda kRkI rAjA bhagavAM kila kAzyapo kAzISu cArikAM caramANo mahatA bhikSusaMghena sArdhaM saptahi bhikSusahasrehi yena kAzInAM vArANasI nagaraM tadavasAri tadanuprApta: tatraiva viharati RSivadane mRgadAve | atha khalvAnanda kRkI kAzirAjA anyataraM puruSamAmantresi | ehi tvaM bho puruSa yena bhagavAM kAzyapo tenopasaMkramitvA mama vacanena bhagavantaM kAzyapaM vandanaM vadesi | kRkI kAzirAjA bhagavato kAzyapasya pAdau zirasA vanditvA alpAbAdhatAM ca alpAtaMkatAM ca balaM sukhatAM sparzavihAratAM ca pRcchati suvetanAni ca nivezanaM bhaktena nimantreti sArdhaM bhikSusaMghena sacAsya bhagavAM kAzyapa: adhivAsayati | evamukte Ananda bhagavAM kAzyapo taM puruSametaduvAca | sukhI bhavatu kRkI kAzirAjA sakumAro saparijano | yasya dAni kAlaM manyase | atha khalu sa puruSo bhagavato adhivAsanAM viditvA yena vArANasI nagaraM tena prakAmi | atha khalvAnanda so puruSo yena kRkI kAzirAjA tenupasaMkrAmi | kRkiM kAzirAjamidamavocat | uktaM me mahArAja tava vacanena bhagavato kAzyapasya vandanaM | alpAbAdhatAM ca alpAtaMkatAM ca sukhaM ca balaM ca sparzavihAratAM ca pRcchito suvetanAni @268 ca bhaktena nimantrito sArdhaM bhikSusaMghena | adhivAseti ca bhagavAM kAzyapo yasyedAni kAlaM manyase | atha khalvAnanda kRkI kAzirAjA imAmeva rAtriM prabhUtaM praNItaM khAda- nIyaM bhojanIyaM pratijAgarayitvA tasyA eva rAtriye atyayenAnyataraM puruSamAmantresi | ehi tvaM bho puruSa yena bhagavAM kAzyapo tenopasaMkramitvA bhagavantaM kAzyapamevaM vadehi | samayo bhagavaM kRkisya kAzirAjJo nivezane bhaktAye yasya bhagavaM kAlaM manyase | sAdhu mahArAja tti soM puruSo kRkisya kAzirAjJo pratizrutvA vArANasIto nagarAto nirgamya yena RSivadano mRgadAvo tena prakAmi | atha khalvAnanda sa puruSo yena bhagavAM kAzyapo tenupasaMkramitvA bhagavato kAzyapasya pAdau zirasA vanditvA bhagavantaM kAzyapa- metaduvAca | samayo bhagavaM kRkisya rAjJo nivezane bhaktAya yasya dAni bhagavaM kAlaM manyase | atha khalvAnanda bhagavAM kAzyapo tasya puruSasya pratizrutvA kAlyasyaiva nivAsayitvA pAtracIvaramAdAya bhikSusaMghaparivRto bhikSusaMghapuraskRta: yena vArANasI- nagaraM tena prakramate | tena khalu punarAnanda samayena kRkI kAzirAjA kumArAmAtya- parivRta: svakasya nivezanasya pratidvAre asthAsi bhagavantaM kAzyapaM sazrAvakasaMghaM prati- pAlayamAno | adrAkSItkhalvAnanda kRkI kAzirAjA bhagavantaM kAzyapaM sazrAvakasaMghaM dUrato eva AgacchantaM | dRSTvA punaryena bhagavAM kAzyapo sazrAvakasaMgho tenopasaMkramitvA bhagavato kAzyapasya sazrAvakasaMghasya pAdau zirasA vanditvA bhagavantaM kAzyapaM sazrAvaka- saMghaM puraskRtvA svakaM nivezanaM pravezeti | tena khalu puna: samayena kRkisya kAzirAjJo nivezane kokanado nAma prAsAdo navo aciraniSThito aparibhuktapUrvo kenacit zramaNakena vA brAhmaNena vA | atha khalvA- nanda kRkI kAzirAjA bhagavantaM kAzyapametadavocat | ayaM me bhagavannivezane kokanado nAma prAsAdo navo aciraniSThito aparibhuktapUrvo kenacicchramaNena vA brAhmaNena vA taM bhagavAM prathamaM paribhuJjatu | bhagavatA paribhuktaM pazcAdvayaM paribhuJjiSyAma: | evamukte @269 bhagavAM kAzyapo kRkiM kAzirAjaM etaduvAca | tena hi mahArAja sukhI bhava yasye- dAnIM kAlaM manyase | atha khalu kRkI kAzirAjA kokanade prAsAde AsanAni prajJApayetkhAdyabhojyamabhinAmayet | atha khalu bhagavAM kokanadaM prAsAdaM abhiruhitvA niSIde prajJapta eva Asane yathAsane ca bhikSusaMgha: | atha khalu Ananda kRkI kAzirAjA bhagavantaM kAzyapaM svahastenaiva khAdanIyabhojanIyena santarpayetsaMpravArayet | ekamekaM ca saptasapta puruSA saptasaptehi niSThAnehi parNakulakena ca zAlinA | atha khalu kRkI kAzirAjA bhagavantaM kAzyapaM bhuktAviM dhautapANiM apanItapAtraM viditvA anyataraM nIcakamAsanamAdAya yena bhagavAM kAzyapo tenupasaMkramitvA bhagavato kAzyapasya pAdau zirasA vanditvA ekAnte niSIdi | ekAnte niSaNNo Ananda kRkI kAzirAjA bhagavantaM kAzyapametadavocat | adhivAsetu bhagavAM vArANasIye nagare varSAvAsaM | ahaM bhagavaM ArAmaM kArApayiSyaM imasmiM ca sapta kUTAgArasaha- srANi sapta ca pIThasahasrANi sapta ca vIthisahasrANi sapta ca turagasahasrANi sapta ca ArAmikasahasrANi upasthApayiSyanti yAni bhikSusaMghaM pratyekaMpratyekaM upasthihi- Syanti | evaMrUpeNa upasthAnena bhagavantaM ca upasthihiSyanti bhikSusaMghaM ca | evamukte Ananda bhagavAM kAzyapo kRkiM kAzirAjAnametadavocat | na hi mahArAja zakyaM vajjiSu me varSAvAso bhaviSyati | dvitIyaM pi tRtIyaM pi evameva kartavyaM | atha khalvAnanda kRkI kAzirAjA naivaM bhagavAM kAzyapo adhivAseti vArANasIyaM nagare varSAvAsaM ti prArodIdazrukAni ca pravartayi | atha khalvAnanda kRkI kAzirAjA bhagavantaM kAzyapametadavocat | asti punarbhagavato anyo pi evaMrUpo upasthAyako yathaivAhaM | evamukte Ananda bhagavAM kAzyapo kRkiM rAjAnametadavocat | aparipUrNo khalu me tvaM mahArAja upasthAyako | evamukte Ananda kRkI kAzirAjA bhagavantaM kAzyapametaduvAca | katamo punarbhagavato mama pUrNataro paripUrNataro upasthAyako | eva- @270 mukte Ananda bhagavAM kAzyapo kRkiM kAzirAjAnametadavocat | asti mahArAja tuhyaM eva vijite veruDiGgaM nAma brAhmaNagrAmo | tatra ghaTikAro so me upasthAyako | evamukte Ananda kRkI kAzirAjA bhagavantaM kAzyapametadavocat | kevarUpA punarbhagavaM ghaTikArasya bhogA yehi bhagavantamupasthihati saMghaM ca | evamukte Ananda bhagavAM kAzyapo kRkiM kAzirAjAnametadavocat | ghaTikAro mahArAja kumbhakAro yAvajjIvaM prANAti- pAtAto prativirato yAvajjIvamadattAdAnAto prativirato yAvajjIvaM abrahmacaryAto prativirato yAvajjIvaM mRSAvAdAtprativirato yAvajjIvaM surAmaireyamadyapramadasthAnAto prativirato yAvajjIvaM nRtyagItavAditA prativirato yAvajjIvaM gandhamAlyavarNaka- dhAraNAtprativirato yAvajjIvaM uccazayanAmahAzayanAtprativirato yAvajjIvaM vikAra- bhojanAtprativirato yAvajjIvaM jAtarUparajatapratigrahaNAtprativirato | na khalu mahArAja ghaTikAro kumbhakAro sAmaM pRthivIM khanati iti | atha khalu ye te bhavanti mUSotkirA vA vAripraropitA vA vArucchinnA vA mRttikA tato mRttikAmAdAya bhAjana- kAni kRtvA caturmahApathe nikSipati | ye tehi bhAjanehi arthikA bhavanti te tAni bhAjanAni mudgaprabhinnaM vA mASaprabhinnaM vA taNDulaprabhinnaM vA puretvA utkiritvA bhAjanakAnyAdAya anapekSA yeva prakramanti | evaMrUpA mahArAja ghaTikArasya kumbha- kArasya bhogA: yehi tathAgatazca upasthito saMghazca | mAtApitarau ca jIrNau vRddhau durbalacakSU | ekamidamahaM mahArAja samayaM veruDiGge brAhmaNagrAme viharAmi | so’haM mahArAja kAlyameva nivAsayitvA pAtracIvaramAdAya veruDiGgaM brAhmaNagrAmaM piNDAya prakrAmi | so’haM mahArAja veruDiGge brAhmaNagrAme sAvadAnaM piNDAya caranto yena ghaTikArasya kumbhakArasya nivezanaM tenopasaMkramitvA uddeze asthAsi | tena khalu puna: samayena ghaTikAro kumbhakAro svakAnnivezanAnniSkrAnto abhUSi | atha khalu mahArAja @271 ghaTikArasya kumbhakArasya mAtApitarau tathAgatametadavocat | niSkrAnto te bhagavaM upasthAyako | eSo uparikoSThake sUpazca odanazca ato bhagavAM paribhuMjatu | so’haM mahArAja uparikoSThakAtsUpaM odanaM ca devatAhi pratigrAhetvA paribhuMjitvA prakrAmi | atha khalu mahArAja ghaTikAro kumbhakAro yena svakaM nivezanaM tenopasaMkrami | adrAkSItkhalu mahArAja ghaTikAro kumbhakAro uparikoSThakA sUpaM ca odanaM ca paribhaktaM dRSTAna punarmAtApitarau etadavocat | kenimA tAta ghaTikArasya uparikoSThakA sUpo ca odanaM ca paribhuktA | evamukte mahArAja ghaTikArasya kumbhakArasya mAtApitarau ghaTikAraM kumbhakArametadavocat | bhagavatA putra kAzyapena | atha khalu mahArAja ghaTikArasya kumbhakArasya etadabhavat | labdhA punarme sulabdhA lAbhA yasya me bhagavAM kAzyapo yAvadeko pi ativizvasto | tasya caivamardhamAsaM prItisukhaM kAyaM na vijahati saptAhaM ca mAtApitR#NAM jIrNavRddhAnAM durbalacakSUNAM | ekamidaM mahArAja samayaM tathAgatasya araNyakuTikAye chAdyamAnAye tRNAni na saMbhuNanti | so’haM mahArAja bhikSUNAmAmantrayesi | gacchatha bhikSavo ghaTikArasya kumbhakArasya nivezanaM tRNAni Anetha | atha khalu mahArAja te bhikSU: yena ghaTikArasya kumbhakArasya nivezanaM tenopasaMkramensu: | tena khalu punarmahArAja samayena ghaTikAro kumbhakAra: svakAto nivezanAto niSkrAnto abhUSi | te tatra nAdRzensu tRNAni addazensu navacchadanAM AvezanazAlAM | atha khalu mahArAja te bhikSU: yena tathAgato tenopasaMkramitvA tathAgatasya pAdau zirasA vanditvA tathAgataM ca etadavocat | niSkrAnto te bhagavaM upasthAyako nAsti cAtra kAnici tRNAni asti cAtra navacchadanA AvezanazAlA | evamukte mahArAja tAM bhikSuM etadavocat | gacchatha bhikSavo ghaTikArasya kumbhakArasya navacchadanAM AvezanazAlAM uttRNIkRtvA tRNAni Anetha | atha khalu mahArAja te bhikSU yena ghaTikArasya kumbhakArasya nivezanaM @272 tenopasaMkramitvA ghaTikArasya kumbhakArasya navacchadanAmAvezanazAlAmuttRNIkarensu | atha khalu mahArAja ghaTikArasya kumbhakArasya mAtApitarau tAM bhikSUnetadavocat | ko eSa ghaTikArasya kumbhakArasya navacchadanAmAvezanazAlAmuttRNIkRtvA tRNAni harati | evamukte mahArAja te bhikSU ghaTikArasya kumbhakArasya mAtApitarau etaduvAca | yatra AyuSmaM bhikSUNAM bhagavato kAzyapasya ca araNyakuTikAye chAdyamAnAye tRNA na saMbhuNanti tatra etAni tRNAni nIyanti | evamukte mahArAja ghaTikArasya kumbhakArasya mAtApitarau tAM bhikSUnetadavocat | haratha haratha svakAni va | atha khalu mahArAja ghaTikAro kumbhakAro yena svakaM nivezanaM tenopasaMkramesi | adrAkSItkhalu mahArAja ghaTikAro kumbhakAro navacchadanAmAvezanazAlAmuttRNIkRtAM tRNAni hRtAni dRSTvA ca punarmAtApitarau etadavocat | kenimA tAta ghaTikArasya kumbhakArasya navacchadanA AvezanazAlA uttRNI- kRtA tRNAni hRtAni | evamukte ghaTikArasya kumbhakArasya mAtApitarau ghaTikAraM kumbhakArametadavocat | bhagavato putra kAzyapasya araNyakuTikAye tRNAni na prabhavanti tatra etAni bhikSubhistRNAni nItAni | atha khalu mahArAja ghaTikArasya kumbhakArasya etadabhavat | labdhA me sulabdhA lAbhA yatpunarasya me bhagavAM kAzyapo yAvadeko pi ativizvasto | tasya caikamAsaM prItisukhaM kAyaM na vijahe ardhamAsaM ca andhAnAM mAtApitR#NAM | na khalu punarahaM mahArAja abhijAnAmi ghaTikArasya kumbhakArasya idamevarUpaM daurmanasyapratilAbhaM yathaiva mahArAje na me bhagavAM kAzyapo adhivAsesi vArANasIye nagare varSAvAsanti | atha khalvAnanda kRkisya kAzirAjJo etadabhavat | lAbhA punarme sulabdhA yasya me evaMrUpo brahmacArI vijite prativasati dvipAdakAni puNyakSetrANi | atha khalvAnanda kRkI kAzirAjA ghaTikArasya kumbhakArasya parNakulazAlisya zata vAhAM @273 preSayet navodakaM ca tailalavaNakvathanaM | atha khalvAnanda kAzyapo kRkiM kAzirAjAnaM dharmyayA kathayA saMdarzayitvA samAdApayitvA samuttejayitvA saMpraharSayitvA utthAyAsanAto prakrAmi | atha khalvAnanda bhagavAM kAzyapo pazcAdbhaktaM piNDapAtrapratikrAnto bhikSuNA- mAmantresi | niSIdatha bhikSavo sannipatitha bhikSavo bandhatha paryaMkaM eSo hi payaGkaM bandhAmi tAvad na bhindAmi yAvanna imeSAM saptAnAM bhikSusahasrANAmetehi evaM Asanehi niSaNNAnAM anupAdAyAzravebhyazcittAni vimuktAni | sAdhu bhagavanniti te bhikSu bhagavato kAzyapasya pratizratvA sanniSIdensu: saMnipatensu: bandhensu: paryaGkaM | atha khalvAnanda jyotipAlasya bhikSusya ekarahogatasya pratisaMlInasya ayamevarUpazcetaso parivitarko utpadye | aho punarahaM bhaveyamanAgatamadhvAnaM tathAgato arhaM samyaksambuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | so imaM ca lokamabhijJAya saMdevakaM lokaM samArakaM sabrahmakaM sazramaNaM prajAM sadeva- manuSyAM ihaiva vArANasyAM RSivadane mRgadAve dharmacakraM pravarteyaM dvAdazAkAraM apravartiyaM zramaNena vA brAhmaNena vA devena vA mAreNa vA kenacidvA punarloke saha dhamaNa | evaM ca sarvAkArasaMpannaM sarvAkAraparipUrNaM ca dharmaM dezayeyaM yathApi bhagavAM kAzyapo etarahiM | evaM ca devamanuSyA zrotavyaM zraddhAtavyaM manyesu tathA bhagavato kAzyapasya etarahiM | taM bhaveyaM bahujanahitAya bahujanasukhAya lokAnukampAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | hAyensu AsurA kAyA divyA kAyA abhivardhensu | atha khalvAnanda bhagavAM kAzyapo jyotipAlasya bhikSusya idamevarUpaM cetasA eva cetopari- vitarkamAjJAya anyataraM bhikSumAmantrayasi | ehi tvaM bhikSu yena jyotipAlo bhikSuste– nopasaMkramitvA jyotipAlaM bhikSumevaM vadehi | zAstA te AyuSmaM Amantreti | upasaMkrame yena tathAgato | bhagavato kAzyapasya pratizrutvA yena jyotipAlo bhikSuste– @274 nopasaMkramitvA jyotipAlaM bhikSumetadavocat | zAstA AyuSmaM jyotipAla Amantrayati upasaMkrame yena bhagavAM | sAdhvAyuSmanniti AyuSmAM jyotipAlastasya bhikSusya pratizrutvA yena bhagavAnkAzyapastenopasaMkramitvA bhagavata: kAzyapasya pAdau zirasA vanditvA ekAnte niSIdi | ekAnte niSaNNaM AyuSmantaM jyotipAlaM bhikSuM bhagavAM kAzyapa etadavocat | nanu jyotipAla ekasya jyotipAlasya rahogatasya pratisaMlInasya ayamevaMrUpazcetaso parivitarka utpadye | aho punarahaM bhaveyaM anAgatamadhvAnaM tathAgato’haM samyaksamubuddho vidyAcaraNasampanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | so imaM ca lokamabhijJAya paraM ca lokamabhijJAya sadevakaM ca lokaM samArakaM sazramaNabrAhmaNaM prajAM sadevamanuSyAM ihaihaiva vArANasIye RSivadane mRgadAve dharmacakraM pravarteyaM triparivartaM dvAdazAkAraM apravartiyaM zramaNena vA brAhmaNena vA mAreNa vA brahmaNA vA kenacidvA punarloke saha dharmeNa | evaM ca sarvAkArasaMpannaM sarvAkAraparipUrNaM dharmaM dezayeyaM yathApi bhagavAM kAzyapo etarahiM | evaM ca samagraM bhikSusaMghaM parihareyaM yathA bhagavAM kAzyapo etarhiM | evaM ca me devA ca manuSyA ca zrotavyaM zraddhAtavyaM manyensu yathApi bhagavato kAzyapasya etarahi | taM bhaveyyA bahujanahitAya bahujanasukhAya lokAnukaMpAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | hAyensu AsurA kAyA divyA kAyA abhivarddhensu | evamukto Ananda jyotipAlo bhikSurbhagavantaM kAzyapametadavocat | evametaM bhagavan | evamukte Ananda bhagavAM jyotipAlaM bhikSumetadavocat | tasmAddhi jyotipAla idaM suvarNapIThakaM duSyayugaM buddhapramukhe bhikSusaMghe dehi kRtapuNyAste devA ca manuSyAzca zrotavyaM zraddhAtavyaM maniSyanti | adAsi khalvAnanda jyotipAlo bhikSu: suvarNapIThakaM duSyayugaM buddhapramukhe bhikSusaMghe | atha khalvAnanda bhagavAM kAzyapo smitaM prAduSkaritvA jyotipAlaM bhikSuM vyAkArSIt | bhaviSyasi tvaM jyotipAla anAgatamadhvAnantathAgato- @275 ‘rhan samyaksambuddho vidyAcaraNasampanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | so imaM ca lokaM abhijJAya paraM ca lokamabhijJAya sadevakaM ca lokaM samArakaM sabrahmakaM sazramaNabrAhmaNIM prajAM sadevamanuSyAM ihaiva vArANasIye RSi- vadane mRgadAve dharmacakraM pravartayiSyasi triparivartaM dvAdazAkAraM apravartitaM kenacicchramaNena vA brAhmaNena vA devena vA mAreNa vA kenacidvA punarloke saha dharmeNa | evaM ca sarvAkAra- sampannaM savAkAraparipUrNaM dharmaM dezayiSyasi yathApi bhagavAM kAzyapA etarahiM | evaM ca samagraM zrAvakasaMghaM parihariSyasi yathApi bhagavAM kAzyapo etarahiM | evaM ca te devA ca manuSyA ca zrotavyaM zraddhAtavyaM manyensu yathApi bhagavato kAzyapasya va etarahi | taM bhaviSyasi bahujanahitAya bahujanasukhAya lokAnukaMpAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | hAyiSyanti AsurA kAyA divyA kAyA abhivarddhiSyanti | atha khalvAnanda bhagavatA kAzyapena jyotipAlasmiM vyAkRte bhUmyA devA ghoSa- mudIrayensu | eSo mAriSA bhagavatA kAzyapena jyotipAlo nAma bhikSurvyAkRto so bhaviSyati anAgatamadhvAnaM tathAgato’rha samyaksaMbuddho vidyAcaraNasampanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | so imaM lokamabhijJAya paraM ca lokamabhijJAya sadevakaM ca lokaM samArakaM sabrahmakaM sazramaNabrAhmaNIM prajAM sadevamanuSyAM abhijJAya iha eva vArANasIye RSivadane mRgadAve dharmacakraM pravarta- yiSyati triparivartaM dvAdazAkAraM aparivartitaM zramaNena[vA] brAhmaNena vA devena vA mAreNa vA brahmaNA vA kenacidvA punarloke saha dharmeNa | evaM sarvAkArasampannaM sarvAkAra- paripUrNaM dharmaM dezayiSyati yathApi bhagavAM kAzyapo etarahiM | tadbhaviSyati bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | hAyiSyanti AsurA kAyA divyA kAyA abhivarddhiSyanti | bhUmyAnAM @276 devAnAM ghoSaM zrutvA cAturmahArAjakAyikA devA: trAyastriMzA yAmA: tuSitA nirmANarataya: paranirmitavazavartina iti | tatmuhUrtaM yAvad brahmakAyikA devanikAyA ghoSamabhyudgacchet | eSo mAriSa bhagavatA kAzyapena jyotipAlo nAma bhikSu vyAkRto so bhaviSyati anAgatamadhvAnaM tathAgato’rhaM samyaksaMbuddho vidyAcaraNasampanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | so imaM ca lokamabhijJAya paraM ca lokaM abhijJAya sadevakaM ca lokaM ca sabrahmakaM sazramaNabrAhmaNIM prajAM sadevamanuSyAma- bhijJAya iha eva vArANasAyaM RSivadane mRgadAve dharmacakraM pravartayiSyati triparivartaM dvAdazAkAraM apravartiyaM zramaNena vA brAhmaNena vA devena vA mAreNa vA brahmaNA vA kenacidvA punarloke saha dharmeNa | evaM ca sarvAkArasampannaM ca sarvAkAraparipUrNaM dhama dezayiSyati yathApi bhagavAM kAzyapo etarahiM | evaM ca devA ca manuSyA ca zrotavyaM zraddhAtavyaM maniSyanti yathApi bhagavato kAzyapasya etarahiM | tadbhaviSyati bahujanahitAya bahujanasukhAya lokAnukaMpAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | hAyiSyanti AsurA kAyA divyA kAyA abhivarddhiSyanti | athAnanda bhagavAM kAzyapastasmiM ghoSe’ntarhite tAM bhikSUndharmayA kathayA saMdarzaye samAdApaye samuttajaye saMpraharSaye | evaM bhikSavo vitarketha evaM mA vitarketha evaM manasikarotha evaM mA manasikarotha | AtmadvIpA bhikSavo viharatha ananyadvIpA: AtmazaraNA: ananya- zaraNA: dharmadvIpA ananyadvIpA: dharmazaraNA ananyazaraNA: | atha khalu bhagavAM AdIptena kAyena saMprajvalitena sajyotibhUtena ekaM tAlaM vaihAyasamabhyudgato bhikSUM dharmayA kathayA saMdarza- yetsamAdApayetsamuttejayetsaMpraharSayet | evaM bho bhikSavo vitarketha evaM mA vitarketha evaM manasikarotha evaM mA manasikarotha AtmadvIpA bhikSavo viharatha ananyadvIpA Atma- zaraNA ananyazaraNA: dharmadvIpA ananyadvIpA dharmazaraNA ananyazaraNA: | atha khalvA- nanda bhagavAM kAzyapo ekatAlAd dvitAlaM vaihAyasamabhyudgamya dvitAlAt tritAlaM tritAlAto @277 catutAlaM catutAlAto paMcatAlaM paMcatAlAto SaTtAlaM SaTtAlAto saptatAlaM saptatAla- saMsthito tAM bhikSUM dharmayA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | evaM bhikSava: vitarketha evaM mA vitarketha evaM manasikarotha evaM mA manasikarotha | AtmadvIpA bhikSavo viharatha ananyadvIpA AtmazaraNA ananyazaraNA dharmazaraNA ananya- zaraNA: | atha khalvAnanda bhagavAM kAzyapo saptatAlAto SaTtAlasaMsthito SaTatAlA- tpaMcatAlaM paMcatAlAto catutAlaM catutAlAto tritAlaM tritAlAto dvitAlaM dvitAlAto ekatAlaM ekatAlAto svake Asane niSaNNo tAM bhikSUM dharmayA kathayA saMdarzayetsamAdA- payetsamuttejayetsaMpraharSayet | evaM bhikSavo vitarketha evaM mA vitarketha evaM manasikarotha evaM mA manasikarotha | AtmadvIpA bhikSavo viharatha ananyadvIpA AtmazaraNA ananyazaraNA dharmadvIpA ananyadvIpA dharmazaraNA ananyazaraNA: | atha khalvAnanda bhagavAM kAzyapa: paryaGkaM bhindanto tAM bhikSUM Amantrayasi | ahaM bhikSavo paryaGkaM bhindAmi sarveSAmimeSAM saptAnAM bhikSusahasrANAM etehi eva Asanehi niSaNNAnA- manupAdAyAzravebhyazcittAni vimuktAni sthApayitvA jyotipAlasya bhikSusya | so pi mahyaM vyAkRto va anuttarAye samyaksaMbodhaye | syAt khalu punarAnanda evamasyAsyAt anyo so tena kAlena tena samayena jyotipAlo nAma bhikSu: abhUSi | naitadevaM draSTavyaM | ahaM so tena kAlena tena samayena jyotipAlo nAma bhikSu abhUSi | idamavocadbhagavAnAttamanA AyuSmAnAnando tAni sapta ca bhikSusahasrANi bhagavato bhASitamabhinandensu: | iti zrImahAvastuavadAne jyotipAlasUtraM samAptaM || jyotipAlena bhikSuNA bhagavato kAzyapasya sazrAvakasaMghasya yvAgUpAnaM kRtvA zatasahasreNa kezaraM krINitvA bhagavantaM kAzyapaM sazrAvakasaMghaM abhyokiresi suvarNa- pIThakaM ca duSyayogaM bhagavato kAzyapasya adAsi | evaM ca anupraNidhesi | yathAyaM @278 bhagavAM kAzyapo samyaksaMbuddho dvAtriMzatIhi mahApuruSalakSaNehi samanvAgato azItihi anuvyaMjanehi upazobhitazarIro aSTadazehi AveNikehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi vizArado aho puna ahaM pi anAgatamadhvAnaM bhaveyaM tathAgato’rhaM samyaksaMbuddho vidyAcaraNasaMpanno sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca yathAyaM bhagavAM kAzyapo etarahi | evaM ca triparivartaM dvAdazAkAraM anuttaraM dharmacakraM pravarteyaM yathApi bhagavAnkAzyapo etarahiM | evaM ca zrAvakasaMghaM parihareyaM yathAyaM bhagavAM kAzyapo etarahi | evaM ca me te devA ca manuSyA ca zrotavyaM zraddhAtavyaM manyensu: yathApi bhagavato kAzyapasya etarahi | evaM tIrNo tArayeyaM mukto mocayeyaM Azvasto AzvAsayeyaM parinivRto parinirvApayeyaM yathAyaM bhagavAM kAzyapo etarahiM | taM bhaveyaM bahujanahitAya bahujanasukhAya lokAnukaMpAya mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | jyotipAla: kAzyapena anuttarAye samyaksambodhaye vyAkRto | bhaviSyasi tvaM jyotipAla anAgatamadhvAna tathAgato’rhaM samyaksambuddho vidyAcaraNasampanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca imasmiM eva bhadrakalpe samanantaraM dvAtriMzatIhi mahApuruSa- lakSaNehi samanvAgato azItihi anuvyaMjanehi upazobhitazarIro aSTAdazehi AveNi- kehi buddhadharmehi samanvAgato dazahi tathAgatabalehi balavAM caturhi vaizAradyehi vizArado | evaM tIrNo tArayiSyasi mukto mocayiSyasi Azvasto AzvAsayiSyasi parinirvRto parinirvApayiSyasi yathApi ahaM etarahiM | taM bhaviSyasi bahujanahitAya bahujanasukhAya mahato janakAyasyArthAya hitAya sukhAya lokAnukaMpAyai devAnAM ca manuSyANAM ca | samanantaravyAkRto punarjyotipAlo bhikSurbhagavatA kAzyapena samyaksaMbuddhena iyaM mahA- pRthivI atIva SaDivakAraM kampe prakampe saMprakampe bhUmyA ca devA ghoSamudIrayensu: zabdamanuzrAvayensu | yathAnyeSu vyAkaraNeSu vistareNa kartavyaM yathApi ayaM bhagavato @279 anupraNidhi: | kAzyapamanupravrajitvA zodhaye cArAmaM pAnIyaM copasthAne jyotipAlo bodhisatvo saMbuddhena anuziSTo | yvAgUpAnaM adAsi suvarNapIThakaM ca vastrayugaM ca | bodhisatvo jyotipAlo prArthayamAno bhavanirodhaM ||1|| so taM dAnaM dattvA praNidhesi lokanAyako asyAM | devamanuSyAcaryo AryaM dharmaM prakAzeyyA ||2|| evaM ca mahyaM asyAtprakAzanA dharmasya evaM ca bahUsatvA Aryadharmehi nivezeyyA | evaM ca me zruNensu devamanuSyA vAkyaM evaM ca dharmacakraM pravarteyaM bahujanahitAya dharmolkAM prajvAleyaM parAhaNeyaM dharmaMbherIM sapatAkAM ucchrapayeyaM dharmaketuM dharmazaMkhaM prapUrayeyaM kRcchrApannai: jAtijarApIDitairmaraNadharmai: bhavacakSukai: apAyehi prajJAcakSu nivezeyyaM | saMjIve kAlasUtre saMghAte raurave avIcismiM SaTsu gatiSu vikIrNAM bhavasaMsArAtparimoca- yeyaM narake pakvavipakvAM apAyanipIDitAM maraNadharmAM alpasukhadu:khabahulAM bhavasaMsArAtpari- mocayeyaM | arthaM careyaM lokasya devamanuSyANAM dezeyaM dharmaM | evaM vinayaM satvA yathAyaM lokapradyoto ||1|| buddho tuvaM hohisi lokanAyako | anAgate imasmiM bhadrakalpe | kapilAhvaye RSivadanasmiM zAkiyo | tadA tava praNidhivipAko bheSyati ||3|| akhaNDaM acchidramazabalakalmASaM paripUrNaM parizuddhaM brahmacaryaM caritvA kAlagato tuSite nAma devanikAye zvetaketurnAma devaputro marhaddhiko mahAnubhAvo so’nyAM devAM @280 divyehi dazahi sthAnehi abhibhavati divyenAyuSA divyena varNena divyena sukhena divyena aizvaryeNa divyena parivAreNa divyena rUpeNa divyehi zabdehi divyehi gandhehi divyehi rasehi divyehi praSTavyehi | [anye pi devaputrA naM ApRcche yaM paripRcchanIyaM iti |] ayaM zvetaketurnAma devaputro paNDito vyakto vizArado kuzalo medhAvI catvAriMzatIhi buddhasahasrehi anupravrAjito | paMcAzItInAM buddhasahasrANAmadhikArakarmANi kRtAni SaNNavatIhi pratyekabuddhakoTIhi ko punarvAdo zrAvakamahezAkhyehi | catvAriMzaM buddhasahasrANi nirvRtA lokanAyakA buddhA | yeSu jino acari brahmacaryaM prArthayamAno bhavanirodhaM ||4|| paMcAza buddhasahasrANi nirvRtA lokanAyakA buddhA | yehi jinA akAsi kAlaM prArthayamAno bhavanirodhaM ||5|| SaNNavati pratyekabuddhakoTIni nirvRttAni svayaMbhuno | yeSu jina akAsi kAlaM prArthayamAno bhavanirodhaM ||6|| aparimitA arhantakoTI nirvRtA yeSu mahAdhyAyISu | jino akAsi kAlaM prArthayamAno bhavanirodhaM ||7|| eteSu pUrvayogA prakIrtitA zAstuno dazabalasya | alpA bhaNitA bahU abhaNitA yeSu jino akAsi | kAlaM prArthayamAno bhavanirodhaM ||8|| iti zrImahAvastuavadAne jyotipAlasya vyAkaraNaM samAptaM || rAjavaMze Adi | bhavati bhikSava: sa kAlo bhavati sa samayo yadayaM loko dIrghasyAdhvano’tyayena saMvartati | saMvartamAne ca punarbhikSavo loke yobhUyena satvA AbhAsvare devanikAye upapadyanti | bhavati bhikSava: sa kAlo bhavati sa samayo @281 yadayaM loko dIrghasyAdhvano atyayena vivartati | vivartamAne khalu punarbhikSavo loke saMsthite lokasanniveze anyatarA satvA Ayu:kSayAya ca karmakSayAya ca AbhAsvarAto devanikAyAto cyavitvA icchatvamAgacchanti | te bhavanti satvA svayaMprabhA: antarIkSa- carA manomayA prItibhakSA: sukhasthAyino yenakAmaMgatA: | dharmatA khalu punarbhikSavo yaM teSAM satvAnAM svayaMprabhANAM antarIkSacarANAM mano- mayAnAM prItibhakSANAM sukhasyAyinAM yenakAmaMgatAnAM | ime candramasUryA loke na prajJAyensu: | candramasUryehi loke aprajJAyantehi tArakarUpA loke na prajJAyensu: | tArakarUpehi loke aprajJAyantehi nakSatrapathA loke na prajJAyensu: | nakSatrapathehi loke na prajJAyantehi rAtriMdivA loke na prajJAyansu: | rAtriMdivehi loke na prajJAyantehi mAsArdhamAsA loke na prajJAyensu: | mAsArdhaMmAseSu loke avajJAyamAneSu RtusaMvatsarA loke na prajJAyante | dharmatA khalu bhikSavo yaM teSAM satvAnAM svayaMprabhANAmantarIkSacarANAM yAvadya nakAbhaMgatAnAM | ayamapi mahApRthivI udakahradaM viya samudAgacchet | sA cAbhUdvarNasampannA rasasampannA sayyathApi nAma kSudraM madhvaneDakaM evamAsvAdo sayyathApi nAma kSArasantAnaM vA sarpisantAnaM vA evaM varNapratibhAso | atha khalu bhikSavo anyatara: satva: capalo lolupajAtIyo taM pRthivIrasaM aGgu- lIye AsvAdesi | tasya taM sva:dayati varNenApi gandhenApi rasenApi | anye pi satvA tasya satvasya dRSTvAnukRtimApadyante | te pi pRthivIrasamaMgulyAsvAdayensu: | teSAmapi taM svAdayati yAvat rasenApi | atha khalu bhikSava: so satvo aparakAlena taM pRthivI- rasaM AlopakAramAhAraM AhAresi | anye pi satvA tasya satvasya dRSTvAnukRtimApa- dyante | te pi taM pRthivIrasaM AlopakArakamAhAramAhArensu: | yato ca bhikSavaste satvA taM pRthivIrasamAlopakArakamAhAramAharensu: | atha teSAM kAye gurutvaM ca kharatvaM ca @282 kakkhaTatvaM ca upanipate | yApi cAbhUtpUva sAnaM svayaMprabhatA antarIkSacaratA manomaya- kAyatA prItibhakSatA sukhasthAyitA yenakAmaMgamatA sA antarahAye | svayaMprabhatAye antarIkSacaratAye manomayatAye prItibhakSatAye yena kAmaMgamatAye antarhitAye candrasUryA loke prajJAyensu | candramasUryehi loke prajJAyantehi tArakarUpA loke prajJAyensu | tArakarUpehi loke prajJAyantehi nakSatrapathA loke prajJAyensu | nakSatrapathehi loke prajJAyantehi rAtriMdivA loke prajJAyante | rAtriMdivasehi loke prajJAyantehi mAsArdhamAsA loke prajJAyante | mAsAdhamAsehi prajJAyantehi RtusaMvatsarA loke prajJAyensu | atha khalu bhikSavaste satvA taM pRthivIrasamAhAramAharantA taMvarNA taMbhakSA tadAhArA ciraM dIrghamadhvAnaM tiSThensu: | ye sAnaM bahu AhAramAhArensu te abhUnsu durvarNA: ye alpamAhAramAhArensu: varNavantA | ye abhUnsu: varNavantAte durvarNAM satvA avajAnensu: | vayamasma varNavanto satvA ime bhavanti durvarNA | teSAM varNA- bhivarNapratyayAnAM mAnAbhimAnajAtAyAnAM viharatAM pRthivArasA antarahAye | bhUmiparpaTakaM prAdurbhaveya sayyathApi nAma cchAtrakaM evaM varNapratibhAso | so ca abhUdvarNa- sampanno ca gandhasaMpanno ca sayyathApi nAma kSudro madhu aneDako evamAsvAdo | atha khalu bhikSavo te satvA asmiM pRthivIrase antarahite imaM udAnamudAnayensu | aho raso aho raseti | sayyathApi nAma bhikSava etarahi manuSyA subhojanakhAditA sukhitA bhuktAvino imaM udAnamudAnentIti | aho raso aho raso ti | tameva paurANa- makSaramagninyaM upanipate arthaM cAsya na vibhAvayensu | atha khalu bhikSavaste satvAstaM bhUmipapaTakaM AhAraM AharantA tadvarNA tadbhakSAstadAhArA ciraM dIrghamadhvAnaM tiSThensu | ye sAnaM bahuM AhAraM AhArensu abhUnsu duvarNA ye alpaM AhAraM AhArensu te abhUnsu varNavanto | ye suvarNavanto te durvarNAM satvAM avajAnensu: | @283 vayamasma varNavantA ime bhavanti satvA durvarNA | teSAM varNAbhivarNapratyayAnAM mAnAbhi- mAnajAtIyAnAM viharatAM bhUmiparpaTakamantarahAye vanalatAprAdurbhUtA | sayyathApi nAma kalambukA evaM varNapratibhAsApi abhUvarNasampannApi gandhasampannApi rasasampannApi tadyathApi nAma kSudraM madhumaneDakaM evamAsvAdA | atha khalu bhikSavo te satvA bhUmiparpaTake antarhite anustanayensu | aho vadi aho vadIti | tadyathApi nAma bhikSava etarahiM satvA kenacidevaM du:khadharmeNa spRSTA anustanayensu aho vadi aho vadIti tameva paurANamakSaramagninyaM upanipate arthaM ca na vibhAvayensu: | evameva bhikSavaste satvAstasmiM bhUmiparpaTake antarhite anustanayensu: | aho vadi aho vadIti | atha khalu bhikSavaste satvAstasmiM bhUmiparpaTake antarhite vanalatAM AhAra- mAharantA taMvarNA taMbhakSA tadAhArA ciraM dIrghamadhvAnaM tiSThensu | ye sAnaM bahuM AhAraM AhArensu: te abhUnsu: durvarNA ye alpAhAraM AhArensu abhUnsu varNavanto | te tAM durvarNAM satvA avajAnensu | vayamasma varNavanto ime bhavanti satvA durvarNA | teSAM varNAbhivarNapratyayAnAM mAnAbhimAnajAtIyAnAM vanalatA antarahAye | zAti akaNo atuSa: surabhitaNDula: prAdurbhaveyA sAyaM lUno so kAlyaM bhavati jAto pakvo virUDho avadAnaM pi se na prajJAyati | so pi kAlyaM lUno sAyaM bhavati jAto pakvo virUDho avadAnaM cAsya na prajJAyati | atha khalu bhikSavo te satvA tasmiM vanalate antarhite anu- stanayensu: | aho vade aho vade ti | tadyathApi nAma bhikSavo etarahiM satvA kenacidevaM du:khadharmeNa spRSTA anustanayensu | tameva paurANamakSaramagninyaM upanipate arthaM cAsya na vibhAvayensu | atha khalu bhikSavaste satvA tasmiM vanalate antarhite taM zAliM akaNaM atuSaM surabhitaNDulaphalaM AhAramAharantA ciraM dIrghamadhvAnaM tiSThensu | yato ca bhikSavaste satvAstaM zAliM akaNaM atuSaM surabhitaNDulaphalaM AhAramAhArensu | atha @284 sAnaM strINAM strIvyaMjanAni prAdurbhavansu: puruSANAM puruSavyaMjanAni prAdurbhavensu: | atibelaM raktacittA anyonyaM upanidhyAyensu | anyonyaM raktacittA anyonyaM upanidhyAya te anya- manyaM saMraJjensu anyamanyaM saMraktA anyamanyaM dUSayensu: | ye khalu punarbhikSava: satvAnpazyensu dUSyamANAM te tatra daNDaM pi kSipensu leSTuM pi kSipensu pAMzu pi kSipensu | adharmo bhavanto loke prAdurbhUto asaddharmo bhavanto loke prAdurbhUta: yatra hi nAma satvo satvaM dUSayati | tadyathApi nAma bhikSava: etarahiM dArikAye vuhyantIye daNDaM nikSipanti leSTuM pi nikSi- panti taM eva paurANamakSaramagninyaM upanipate arthaM cAsya na vibhAvayensu | tadA khalu punastaM bhikSava: adharmasaMmataM ayajJasaMmataM ca avinayasaMmataM ca | etarahiM khalu punastaM bhikSava:, dharmasaMmataM ca yajJasaMmataM vinayasaMmataM ca | atha khalu bhikSavaste satvA tena adharmeNa artIyantA vijigupsitA ekAhaM pi vipavasensu dvyahaM pi vipravasensu tryahaM pi vipravasensu caturahaM pi vipravasensu paMcAhaM pi pakSaM pi mAsaM pi vipravasensu gRhakarmAntA pi kArayensu yAvadeva tasyaiva adharmasya praticchadanArthaM | atha khalu bhikSava, anyatarasya satvasya zAlihArakaM gatasya etadabhavat | kimasya nAma ahaM kilamAmi ? kathaM purAhaM kilamAmi, sAyaM sAyamAsAya prAtaM prAtarAsAya ? yaM nUnAhaM sakRdeva daivasaM sAyaMprAtikaM zAliM hareyaM | Ahare khalu bhikSavo so satvo sakRdeva daivasaM sAyaMprAtikaM zAliM | atha khalu bhikSava: anyataro satvo taM satvametaduvAca | ehi bho satva zAlihAraM gamiSyAma: | evamukta bhikSava: so satvo taM satvametaduvAca | gaccha tuvaM satva AnIto mayA sakRdeva sAyaMprAtiko zAli: | atha khalu bhikSavastasyApi satvasya etadabhavat | evaM pi kriyamANaM zobhanaM bhavati | yaM nUnAhaM pi sakRdeva dvyahikaM trIhikaM taM zAliM hareyaM | Ahare khalu bhikSava: so pi satvo sakRdeva dvIhikaM trIhikaM zAliM | atha khalu bhikSava: anyataro satvo taM satvameta- duvAca | ehi bho satva zAlihAraM gamiSyAma: | evamukte so satvo taM satva- metaduvAca | gaccha tvaM bho satva AnIto mayA sakRdeva dvIhiko trIhiko zAli: | @285 atha khalu bhikSavastasyApi satvasya etadabhavat | evaM pi dAni kriyamANaM zobhanaM bhavati | yaM nUnAhaM pi caturahikaM paMcAhikaM zAlimAhareyaM | Ahare khalu bhikSavo so pi satvo sakRdeva caturahikaM paMcAhikaM zAliM | yato ca bhikSava: te satvA taM zAliM akaNaM atuSaM surabhitaNDulaphalaM saMnidhikAraM paribhuMjensu atha khalu tasya zAlisya kaNo ca tuSo ca prAdurbhavati | so pi sAyaM lUno kAlyaM na jAto bhavati na pakvo na virUDho avadAnaM cAsya prajJAyati | atha khalu bhikSavaste satvA saMdhAvensu: saMdhAvitvA saMnipatitvA mantrAM mantrayensu: | vayaM bhavanto svayaMprabhA antarIkSacarA manomayA prItibhakSA sukhasthAyino yenakAmagamA: | teSAmasmAkaM svayaMprabhANAmantarIkSacarANAM manomayAnAM prItibhakSANAM sukhasthAyinAM yenakAmaMgamAnAM candramasUryA loke na prajJAyensu | candramasUryehi loke aprajJAyantehi tArakarUpA na prajJAyante | tAMrakarUpehi loke aprajJAyantehi nakSatrapathA loke na prajJAyante | nakSatrapathehi loke apajJAyantehi rAtriMdivA na prajJAyensu | rAtriM- divehi aprajJAyantehi mAsArdhamAsA na prajJAyensu | mAsArdhamAsehi aprajJAyantehi Rtu- saMvatsarA na prajJAyensu | ayamapi mahApRthivI udakahradaM viya samudAgacchati | tadya– thApi nAma sarpisantAnaM vA kSIrasantAnaM vA evaM varNa pratibhAsA abhUSi varNasaMpannA ca gandhasaMpannA ca rasasampannA ca tadyathApi nAma kSudro madhu anelako evamAsvAdo | atha khalu bhavanto anyataro satvo capalo lolupajAtIyo taM pRthivIrasaM aMgulIye AsvA- dayate | tasya tamAsvAdayati varNenApi gandhenApi rasenApi | atha khalu bhavanto so satvo taM pRthivIrasamaparakAlena AlopakArakamAhAraM AhAresi | vayaM tasya satvasya dRSTvAnukRtimApadyantA taM pRthivIrasaM AlopakArakamAhAraM Aharema | yato ca vayaM bhavanto pRthivIrasamAlopakArakamAhAraM Aharema athAsmAkaM kAye gurutvaM ca kharatvaM ca kakkhaTatvaM ca upanipate | yApi sA pUrvaM abhUSi svayaMprabhatA antarIkSacaratA manomaya- @286 kAyatA prItibhakSatA sukhasthAyitA yenakAmaMgamatA sA antarahAyi | teSAM bhavanto svayaMprabhatAye antarIkSacaratAye manomayakAyatAye prItibhakSatAye sukhasthAyitAye yenakAmaMgamatAye antarahitAye candramasUryA loke prajJAyensu: | candramasUryehi loke prajJAyantehi tArakarUpA prajJAyensu: | tArakarUpehi prajJAyantehi nakSatrapathA prajJAyensu: | nakSatrapathehi prajJAyantehi rAtriMdivA prajJAyensu: | rAtriMdivehi prajJAyantehi mAsArdha- mAsA prajJAyensu: | mAsArdhamAsehi prajJAyantehi RtusaMvatsarA prajJAyensu: | te vayaM bhavanto taM pRthivIrasamAhAramAharantA taMvarNA taMbhakSA tadAhArA ciraM dIrghamadhvAnaM tiSThema | yato ca sAnaM kecitpApakA akuzalA dharmA prajJAyensu: yato ca mo kecidbhavanto pApakA akuzalA dharmA: prajJAyensu: | atha so pRthivIraso antarhAye bhUmiparpaTakaM prAdurbhave | tadyathA chAtrakaM evaM varNapratibhAso pi abhUSi varNasampanno ca gaMdhasampanno ca | tadyathApi nAma kSudramadhu aneDako evamAsvAdo | te vayaM bhavanto bhUmipapaTakaM AhAramAharantA taMvarNA taMbhakSA tadAhArA ciraM dIrghamadhvAnaM tiSThema | yato ca sAnaM kecitpApakA akuzalA dharmA prajJAyensu atha so bhUmiparpaTakaM antarahAye vanalatA prAdurbhavet | tadyathApi nAma kalambukA evaM varNapratibhAsA sApi abhUSi varNa- sampannA ca gandhasampannA ca rasasampannA ca | sayyathApi nAma kSudro madhu aneDakA evamAsvAda: | te vayaM bhavanto, tAM vanalatAmAhAramAharantA taMvarNA taMbhakSA tadAhArA dIghamadhvAnaM tiSThema | yato ca sAnaM kecitpApakA akuzalA dharmA prajJAyensu: yato ca mo bhavanto kecitpApakA akuzalA dharmA prajJApayensu: | atha sA vanalatA antarahAye | zAliM akaNaM atuSaM surabhitaNDulaphalaM prAdurbhaveyA | sAyaM lUno so kAlyaM bhavati jAto pakvo virUDho avadAnaM pi ca se na prajJAyati | te vayaM bhavanto taM zAliM akaNaM atuSaM surabhitaNDulaphalaM AhAramAharantA taMvarNA taMbhakSA tadAhArA ciraM dIrghamadhvAnaM hi tiSThema | yato ca sAnaM kecitpApakA akuzalA dharmA prajJAyensu: | atha se zAlisya @287 kaNo ca tuSo ca paryavanahe | yo ca sAyaM lUno so kAlyaM na jAto na pakvo na virUDho avadAnaM pi ca se prajJAyati | yo pi kAlyaM lUno so sAyaM na jAto na pakvo na virUDho avadAnaM pi ca se prajJAyati | yaM nUnaM vayaM zAlikSetrANi vibhajema sImAM nayema: | imaM bhavantAnAM zAlikSetraM imamasmAkaM mApayema: | atha khalu bhikSavaste satvA: zAlikSetrANAM sImA nayensu: | imaM bhavantAnAM zAlikSetraM imamasmAkaM | atha khalu bhikSava: anyatarasya satvasya zAlihAraM gatasya etadabhavat | kiM sya nAma ahaM bhaviSya | kena sya nAma jIvitaM kalpeSyaM svake zAlibhAge kSINe | yaM nUnAhaM adinnaM anyAtakaM zAlimAdiyeyaM | atha khalu bhikSavo, so satvo svakaM zAlibhAgaM parirakSanto adinnamanyAtakaM zAlibhAgamAdiyeya | adrAkSIdbhikSavo’nyatara: satvo taM satvamadinnamanyAtakaM zAliM AdiyantaM dRSTvA ca punaryena so satvo tenopasaMkramitvA taM satvametadavocat | api nAma tvaM bho satva | adinnamanyAtakaM zAlimAdiyasi | evamukte bhikSava: so satvastaM satvametadavocata | tena hi bho satva na punarevaM bhaviSyati | dvitIyaM pi bhikSava- stasya satvasya zAlihAra gatasya etadabhavat | kiM sya nAma ahaM bhaviSyaM | kena sya nAma ahaM jIvikAM kalpeSyaM svake zAli- bhAge kSINe | yaM nUnAhaM adinnamanyAtakaM zAlimAdiyeyaM | dvitIyaM pi bhikSava: so satvo svakaM zAlibhAgaM parirakSanto adinnamanyAtakaM zAlimAdiyet | adrAkSIdbhikSava: so satvastaM satvaM dvitIyakaM pi adinnamanyAtakaM zAlimAdiyantaM | dRSTvA ca punaryena so satvo tenopasaMkramitvA taM satvametadavocat | asti nAma tvaM bho satva yAvadvitIyakaM pi adinnamanyAtakaM zAlimAdiyasi | dvitIyaM pi bhikSava: so satvo taM satvametada- @288 vocat | tena hi bho satva na punarevaM bhaviSyati | tRtIyakaM pi bhikSava: tasya satvasya zAlihAraM gatasyaitadabhavat | kiM sya nAma ahaM bhaviSyaM | kena sya nAma jIvikAM kalpa- yiSyaM svake zAlibhAge kSINe | yaM nUnAhamadinnamanyAtakaM zAlimAdiyeyaM | tRtIyakaM pi bhikSava: so satvo svakaM zAlibhAgaM parirakSanto adinnamanyAtakaM zAlimAdiyati | adrAkSIdbhikSava: so satvo taM satvaM tRtIyakaM pi adinnamanyAtakaM zAlimAdiyantaM | dRSTvA ca punaryena so satvo tenupasaMkramitvA taM satvaM daNDena paritADayanto evamAha | asti nAma tvaM bho satva yAvattRtIyakaM pi adinnamanyAtakaM zAlimAdiyasi | atha khalu bhikSava: so satvo ubhau bAhAM pragRhya vikrande vikroze | adharmo bhavanto loke prAdurbhUta: asaddharmo bhavanto loke prAdurbhUta: yatra nAma loke daNDAdAnaM prajJAyati | atha khalu bhikSava: so satvo pRthivIyaM daNDamAveSTitvA ubhau vAhU pragRhya vikrande vikroze | adharmo bhavanto loke prAdurbhUto asaddharmo bhavanto loke prAdurbhUta: yatra hi nAma adinnAdAnaM ca mRSAvAdaM ca loke prajJAyati | evaM ca punarbhikSava: imeSAM trayANAM pApakAnAM akuzalAnAM dharmANAM prathama evameva loke prAdurbhAvo tadyathAdinnAdAnasya mRSAvAdasya daNDAdAnasya ca | atha khalu bhikSava: te satvA saMdhAvensu: saMnipatensu: saMdhAvitvA saMnipatitvA saMmantrensu: | yaM nUnaM vayaM bhavanto yo asmAkaM satvo sarvaprAsAdiko sarvamahezAkhyo ca taM saMmanyema: yo asmAkaM nigrahArahaM ca nigRhNIyA pragrahArahaM ca pragRhNayA dezaye, cAyaM svakasvakeSu-zAlikSetreSu zAlibhAgaM | atha khalu bhikSava: te satvA yo sAnaM satvo abhUSi sarvaprAsAdiko ca sarvamahe- zAkhyo ca taM saMmanyensu: | bhavAnasmAkaM satvaM nigrahArahaM ca nigRhNAtu pragrahArahaM ca @289 pragRhNAtu vayaM te sarvasatvAnAM agratAye saMmanyema svakakhakeSu zAlikSetreSu SaSThaM zAlibhAgaM dadAma | mahatA janakAyena saMmato ti mahAsammato ti saMjJA udapAsi | arahati zAlikSetreSu zAlibhAge ti rAjA ti saMjJA udapAsi | samyak rakSati paripAleti mUrdhnAbhiSikta: ...saMjJA udapAsi | mAtApitRsamo naigamajAnapadeSu tti jAnapadasthAmavIrya- prApto ti saMjJA udapAsi | tenAhaM rAjA kSatriyo mUrdhnAbhiSikto janapadasthAmavIrya- prApto ti | rAjJo sammatasya putro kalyANo kalyANasya putro ravo ravasya putro upoSadho upoSadhasya putro rAjA mAndhAto | rAjJo mAndhAtasya putrapautrikAyo naptapranaptikAyo bahUni rAjasahasrANi | pazcimako zAkete mahAnagare sujAto nAma ikSvAkurAjA abhUSi | sujAtasya khalu ikSvAkurAjJo paMca putrA abhUSi opuro nipuro karakaNDako ulkAmukho hastikazIrSo | paMca ca dhItaro kumAriyo zuddhA vimalA vijitA jalA jalI | jento nAma kumAro vailAsikAye putro | tasya mAtA jentI nAma | tAye rAjA sujAto strIdharmeNa ArAdhito | tasya rAjA prIto saMvRtto | prItena rAjJA jentI vareNa pravAritA | jentI vareNa pravAremi yaM me varaM yAcasi taM te varaM dadAmi | sA dAni Aha | mahArAja yAvatA khu mAtApitaraM ApRcchAmi tato devasya sakAzAto varaM yAci- SyAmi | tAye mAtApitRNAM ArocitaM | rAjJAhaM vareNa pravAritA tadyuSmAkaM kiM varamucyati kiM rAjJo varaM yAcAmi | tehi dAni yasya yaM mataM so taM jalpati | grAmavaraM yAcAhitti | tahiM aparA parivrAjikA paNDitA nipuNA medhAvinI | sA Aha | jenti tvaM vailAsikAye dhItA tava putro na kiMcitpaitRkasya dravyasya prabhavati kiM puna rAjyasya | ete paMcakumArA kSatriyakanyAputrA: te paitRkasya rAjyasya ca dravyasya ca prabhavanti | tvaM ca rAjJA vareNa pravAritA rAjA ca sujAto aprativacano satya- vAdI yathAvAdI tathAkArI taM tuvaM rAjJo varaM yAcAhi | ete paMcakumArA rAjyAto @290 vipravAsetvA mama putraM jentaM kumAraM yuvarAjye abhiSiMcAhIti | eSa devasya atyayena zAkete mahAnagare rAjA bhaviSyatIti | tato tava sarvaM evaM bhaviSyati | tAye rAjA sujAto evaM varaM yAcito | mahArAja etAM paMca kumArAM rAjyAto vipravAsetvA jentaM kumAraM yuvarAjye abhiSiMcAhi | yathaiSo devasya atyayena zAkete mahAnagare rAjA bhaveya | etaM me varaM detu rAjA | sujAto zrutvA durmanA saMvRtto teSAM kumArANAM premnena na ca zakyaM varaM dattvA anyathA kartuM | rAjA jentIye devIye Aha | evamastu dinnaM bhavatu etaM varaM | varadAnaM nAgarehi jAnapadehi ca zrutaM kumArAM vipravAsetvA jentaM kumAraM vailAsikAye putraM yuvarAjye abhiSiMciSyatIti | tatra janakAye utkaNTho kumArANAM guNamAhAtmyena yA kumArANAM gati: sA asmAkaM gati: | rAjJA sujAtena zrutaM mahAjanakAyo zAketAto janapadAto kumArehi sArdhaM vipravasiSyanti iti | tena zAkete mahAnagare ghoSaNA kArApitA | yo kumArehi saha zAketAto vipravasiSyati tasya yena kAryaM taM rAjakRtyA kozAto dISyati | yeSAM hastihi kAryaM azvehi rathehi vA yugyehi vA yAnehi vA zakaTehi vA pravahaNehi vA balivardehi vA masniyehi vA ajehi vA eDakehi vA dhanehi vA cAnyena vA vastreNa vA alaMkArehi vA dAsehi vA dAsIhi vA taM sarvaM rAjakRtyA kozAto dISyati | kumArehi sArdhaM vipravasantAnAM rAjANattIye amAtyehi evaM kozakoSThAgArA muktaM yo yaM yAcati tasya taM dIyati | evaM te kumArA zAketAto anekehi jAnapada- sahasrehi sArdhaM mahatA balakAyena anekehi zakaTayugyayAnasahasrehi zAketAto nagarAto niryAtA uttarAmukhaM prayAtA | kAzikozalena rAjJA pragRhItA | kumArA kRtapuNyA ca mahezAkhyA ca nivAtA ca sukhasaMsparzA ca puNyavantA ca dhArmikA ca | teSAM sarva- kAzikozalakA manuSyA mUlAto prItA | aho yAva kalyANA kumArA dhArmikA ca | tasya rAjJo yathoktaM bhagavatA zakraprazneSu | IrSyAmAtsaryasaMyojanasaMprayuktA devamanuSyA @291 asurA garuDA gandharvA yakSA rAkSasA pizAcA kumbhANDA ye vA punaranye santi pRthukAyA: | tasya kAzikozalarAjJo IrSyAdharmaM saMvRttaM | yathaiva eSo janakAyo imeSAM kumArANAM guNagRhIto sthAnametadvidyati yaM ete mama jIvitAto vyaparopetvA ato kumArAM rAjye abhiSiMcensu: | te dAni tenApi kAzikozalena rAjJA vipravAsitA | anuhimavante kapilo nAma RSi: prativasati paMcAbhijJo caturdhyAnalAbhI mahaddhiko mahAnubhAvo | tasya taM AzramapadaM mahAvistIrNaM ramaNIyaM mUlapuSpopetaM patro- petaM phalopetaM pAnIyopetaM mUlasahasraupazobhitaM mahaM cAtra zAkoTavanakhaNDaM | te dAni kumArA tahiM pi zAkoTavanakhaNDe AvAsitA | tatra samanukrAntA vANijakA kAzi- kozalAM janapadAM gacchanti va | te vANijakA janena pRcchIyanti kuto Agacchatha tti | te Ahansu: | amukAto zAkoTavanakhaNDAto | zAketA api kozalA vANijakA tahiM pi gacchanti zAkoTavanakhaNDe | te pi pRcchIyanti | kahiM gamiSyatha tti | te pi Ahansu: | zAkoTavanakhaNDaM anuhimavantaM | tehi dAni kumArehi mA mo jAtisaMdoSaM bhaviSyatIti jAtisaMdoSabhayena svakasvakA yeva mAtRyo bhaginIyo parasparasya vivAhitA | rAjA sujAto amAtyAnAM pRcchati | bho amAtyA kumArA kahiM Avasanti | amAtyA Ahansu: | mahArAja anuhimavante mahAzAkoTakavanakhaNDaM tahiM kumArA prativasanti | rAjA amAtyAnAM pRcchati | kuto kumArehi dArANi AnItAni | amAtyA Ahansu: | zrutaM mo mahArAja kumArehi jAtisaMdoSabhayena svakasvakA yeva mAtRyo bhaginIyo parasparasya vivAhitAyo mA mo jAtisaMdoSaM bhaviSyatIti | rAjJA dAni sujAtena purohito ca anye ca brAhmaNapaNDitA pRcchitA zakyA etamevaM karttuM yathA tehi kumArehi kRtaM | te purohitapramukhA brAhmaNapaNDitA Ahansu: | zakyaM mahArAja kumArA tato nidAnaM doSeNa na lipyanti | rAjA sujAto brAhmaNapaNDitAnAM zrutvA hRSTo tuSTo AttamanA imaM udAnamudAnaye | zakyA @292 punarbhavanto kumArA | teSAM dAni kumArANAM zakyaM zAkiyA ti samAkhyAsamAjJAprajJapti udapAsi | teSAM dAni kumArANAM etadabhavat | kevattakaM vayaM iha zAkoTakavanakhaNDe nivAsaM kalpeSyAma: | mahAMzca ayaM janakAyo Agacchati | yaM nUnaM vayaM nagaraM mApayema: | te dAni kumArA kapilasya RSisya sakAzaM saMkrAntA | te RSisya pAdau vanditvA Ahansu: | yadi bhagavAM kapilo anujAneyyA vayaM imasmiM nagaraM mApayema: RSisya nAmena kapilavastuM | RSi Aha | yadi mama idamAzramaM rAjakulaM kRtvA nagaraM mApetha tato anujAnAmi | te kumArA RSisya Ahansu: | yathA RSisya abhiprAyo tathA kariSyAma: | imamAzramaM rAjakulaM kRtvA nagaraM mApe- SyAma: | RSiNA taM vastuM teSAM kumArANAM karakaM gRhyaM udakena dinnaM | kumArehi pi taM RSisya AzramaM rAjakulaM kRtvA nagaraM mApitaM | kapilena RSiNA vastu dinnaM ti kapilavastusamAkhyA udapAsi | evaM kapilavastumahAnagaraM Rddho ca sphIto ca kSemo ca subhikSo ca AkIrNajanamanuSyo ca bahujanamanuSyo sukhitajanamanuSyo vistIrNa- janaparivAro ca saMvRtto dizi vidizi vizruto ca saMvRtto utsavasamAjabahulo vaNija- priyo vyavahArasampanno | teSAM dAni paMcAnAM kumArANAM opurasya nipurasya karaNDakasya ulkAmukhasya hastikazIrSasya ca opuro kumAro jyeSTho | so kapilavastusmiM rAjye cAbhiSiktA | opurasya rAjJo putro nipuro nipurasya rAjJo putro karakaNDo karakaNDakasya rAjJo putro ulkAmukho ulkAmukhasya putro hastikazIrSo hastikazIrSasya putro siMhahanu: | siMha- hanusya rAjJo catvAri putrA: zuddhodano dhautodano zuklodano amRtodano amitA ca nAma dArikA | tahiM dAni aparasya zAkiyasya mahattarasya ghItA prAsAdikA darzanIyA akSudrAva- @293 kAzA paramapuSkaratayA samanvAgatA tasyA dArikAye kuSThavyAdhi utpanna: | sA dAni tena kuSThavyAdhinA grastA | vadyA ghaTanti sarvakriyA kriyanti na ca vArttIbhavati AlepanapratyAlepanAni vamanavirecanAni ca kriyanti na ca kuSThavyAdhi prazAmyati | sarvaM zarIramekavraNaM | sarvasya janasya tAM dRSTvA ghRNA utpadyati | sA dAni bhrAtRhi yAnake ArUpiya anuhimavantaM nItA | tatra utsaMgaparvate guhAM khanApayitvA sA dArikA pravezitA prabhUtaM ca khAdyabhojyaM udakaM ca upastaraNaprAvaraNaM sthapetvA guhAye dvAraM suSThu pidhitvA mahApAMzurAziM kRtvA nagaraM kapilavastuM praviSTA: | tasyA dAni dArikAye tahiM guhAye vasantIye tena nivAtena ca saMrodhena ca tasyA guhAye uSmeNa sarvaM ca kuSTha- vyAdhiM visrutaM zarIraM caukSaM nirvraNaM saMvRttaM uttamarUpasaMjAtaM nApi jJAyate mAnuSikA eSA ti | tahiM dAni uddeze vyAghro paryAhiNDanto Agato | ghrANai: pazyanti pazava: vedai: pazyanti brAhmaNA: | cArai: pazyanti rAjAno cakSubhyAmitarA prajA iti ||1|| so dAni vyAghro taM manuSyagandhamupajigrati | tena dAni taM manuSyagandhamupa- jighritvA taM mahApAMzurAziM pAdehi apakarSitaM | tatra ca avidUre kolo nAma rAja- RSi: prativasati paMcAbhijJo caturdhyAnalAbhI | tasya taM AzramapadaM mUlopetaM patropetaM puSpopetaM phalopetaM pAnIyopetaM nAnAvRkSasampannaM ramaNIyaM | so dAni RSi AzramapadaM anucaMkramanto anuvicaranto taM dezamAgato yatra sA zAkyakanyA guhAyaM nihitikA | tenApi vyAghreNa sarvaM taM pAMzurAziM pAdena apakarSitaM kASThAvazeSaM saMvRttaM | so dAni vyAghro taM RSiM dRSTvA osakkito RSiNA | vyAghreNa tatpAMzu apakarSitakaM dRSTvA RSisya kautUhalaM saMjAtaM | tena dAni RSiNA tAni kASThAni apakarSitAni tasyA guhAye dvAramapAvRtaM | tena zAkyakanyA dRSTA uttamavIryeNa nApi jJAyati mAnuSikA ti | eSo RSi pRcchati | bhadre kA tvaM ti | mAnuSikA sA @294 Aha | ahaM kapilavastuto amukasya zAkyasya dhItA | sAhaM kuSThavyAdhinA parigatA iha jIvantikA evaM vivarjitA | tasya tAM zAkyakanyAM dRSTvA uttamarUpadharAM tIvro rAgau prAdurbhUta: | kiMcApi tAvaccirabrahmacArI na cAsya rAgAnuzayo samUhato | puno pi so rAgaviSo prakupyati tiSThaM yathA kASThagataM anUhataM ||2|| so dAni rAjarSi: tAye zAkyakanyAye sArdhaM saMyogaM gato dhyAnehi ca abhijJAhi ca bhraSTo | so dAni tAM zAkyakanyAM gRhya AzramapadaM gato | sA dAni zAkyakanyA tahiM Azramapade kolena rAjarSiNA sArdhaM saMvasati | SoDaza bAlAM yamalAM putrAM prajAtA | dvAtriMza RSikumArA prAsAdikA darzanIyA ajinajaTAdharA: | te dAni yaM kAlaM vivRddhA RSikumArA tato mAtare kapilavastuM visarjitA | gacchatha putrA kapilavastuM mahAnagaraM amuko nAma zAkiyo mama pitA vo mAtAmaho | tasya amukasya putrA te vomAtulakA yobhUyena zAkyamahattarakA jJAtikA | mahanto vo kulavaMzo | te yuSmAkaM vRttiM saMvidheSyanti | tAye zikSitA yathA zAkyAnAM samudAcAraM | evaM vo zAkyapariSA upasaMkramitavyA | evamabhivAdanaM kartavyaM | evaM niSIditavyaM | sarve zAkyasamudAcAraM saMdizitvA visarjitA | te mAtApitRNAmabhivAditvA pradakSiNaM kRtvA gatA anupUrvaNa kapilavastumanuprAptA | sarve yathAyuSkAye paTipATikAye kapilavastuM pravizanti | tAnRSikumArAM dRSTvA mahAjanakAyo samanvAharati | aho yAdRzA RSikumArA: prAsAdikA darzanIyA ca ajinajaTAdhAriNo | te dAni mahatA janakAyena parivAritA zAkyAnAM saMsthAgAra- mupasaMkrAntA: | paMcamAtrANi ca zAkyazatAni saMsthAgAre saMnniSaNNAni abhUnsu saMnipati- @295 tAni kenacideva karaNIyena | te dAni yathA tAye mAtari saMdiSTA tena samudAcAreNa zAkyapariSAmupasaMkrAntA | zAkyapariSA RSikumArANAM taM zAkyasamudAcAraM dRSTvA vismitA | te dAni zAkyA RSikumArANAM pRcchanti | kuto yUyaM ti | tehi taM prakRtiM sarvaM AcikSitaM yathA tAye mAtari saMdiSTA | anuhimavante amukAto AzramapadAto kolasya rAjaRSisya putrA: amUkasya zAkyasya dhItA sA mo mAtA | yathA sA zAkyakanyA tatra uddeze visarjitA tathA tehi mAtu: zrutvA zAkyAnAM sarvamAcikSitaM | zAkyA zrutvA prItA: | so pi sAnaM mAtAmaho zakyamahattarako jIvati mahAntaM ca kulavaMzaM | so pi kolo rAjarSi vArANasIto jyeSThakumAraM rAjyA- bhiSiMcitvA RSipravrajito dizAsu abhijJAtaparijJAto mahAtmA rAjarSi: | te dAni zAkyA prItA saMvRttA: rAjarSiNA ime jAtA na prAkRtena puruSeNa | teSAM zAkyAnAM bhavati | ime kumArA asmAkaM sujAtA pi imeSAM ca zAkyakanyA dIyantu vRttizca | tehi teSAM kumArANAM zAkyakanyAyo ca dinnAyo karSaNAni ca dinnAni sajanapadAni | tadyathA nAmAzramaM nigamaM sumuktaM karkarabhadraM aparANi ca karSaNAni sajanapadAni prabhUtaM svApa- teyaM | kolena RSiNA jAtA tti koliyA tti samAjJA vyAghrapathe vyAghrapadyA samAjJA ca | iti zrAmahAvastu avadAne koliyAnAmutpatti samAptaM | atha zAkyAnAM devaDaho nAma nigamo | tahiM subhUtirnAma zAkyAnAM mahattarako tena amukAto nigamAto koliyakanyA nAma bhAryA AnItA | tasya sapta dhItaro jAtA mAyA mahAmAyA atimAyA anantamAyA cUlIyA kolAsovA mahAprajApatI | mAyA- utpatti | rAjJo siMhahanusya zAkyarAjJo catvAri putrA dArikA ca ekA zuddhodano zuklodano dhautodano amRtodano amitA ca dArikA | rAjJA siMhahanunA kAlagatena @296 zuddhodanena rAjyaM pratilabdhaM | rAjJA zuddhodanena AmAtyA ANattA sadRzAM me dArikAM Anetha yA bhaveya prAsAdikA ca kulInA ca | tehi amAtyehi samantato brAhmaNA visarjitA paNDitA ca bahuzrutA ca strIlakSaNapuruSalakSaNadArikAlakSaNavidhijJA | gacchatha dArikAM vijAnatha yA rAjJo zuddhodanasya yogyA bhaveyA | tehi brAhmaNehi grAmanigama- nagarajanapadehi aNvantehi zAkyAnAM devaDahe nigame subhUtisya zAkyasya sapta dhItaro dRSTA tAsAM saptAnAM dhItarANaM mAyA sarvapradhAnA kRtsne ca jambudvIpe tAdRzA kanyA sudurlabhA | tehi rAjJo niveditaM devaDahe nigame subhUtisya zAkyasya sapta dhItaro prAsAdikA darzanIyA ca ekA cAtra sarvAsAM saptAnAM bhaginInAM pradhAnA rUpeNApi tejenApi prajJAye pi sarvaguNasaMpannA mAyA nAma | yattakA asmAbhi: grAmanagaranigama- janapadA aNvitA na khalvasmAbhissadRzA kanyA dRSTapUrvA yAdRzI mAyA subhUtisya zAkyasya dhItA | zuddhodanena subhUtisya preSitaM | mAyAM dhItAM mama bhAryArthaM dehIti agramahiSI bhaviSyati | subhUtirAha dUtAnAM | mAyAye SaDdArikAyo jyeSThatarikAyo yAva tAyo vuhyanti tato mAyA mahArAjasya dIyiSyati | tehi dUtehi rAjJo zuddhoda- nasya niveditaM | mahArAja evaM subhUti zAkyo Aha | yAvadimA jyeSThatarikA SaDdArikAyo vuhyanti tato mAyA mahArAjasya dIyiSyatIti | rAjJA zuddhodanena bhUyo dUto subhUtisya zAkyasya preSito | sarvAM me sapta dhItarAM dehi | tehi dUtehi subhUtisya zAkyasya ArocitaM | rAjA zuddhodano Aha | sarvAM me sapta dhItaro dehIti | subhUtinA zAkyena rAjJo zuddhodanasya saMdiSTaM | mahArAja dinnA te bhavantu | tA dAni sarvAyo sapta dArikAyo rAjJA zuddhodanena mahatA rAjaRddhIye mahatA rAjAnubhAvena mahatA rAjasamRddhIye AnItA devaDahAto nigamAto kapilavastuM | rAjJA zuddhodanena dve dArike svamanta:puraM pravezitA mAyA ca mahAprajApatI ca | paMca dArikA paMca- bhrAtRNAM dinnA | @297 dvAdazehi vaSahi bodhisatvo tuSitabhavanAto cyaviSyati | zuddhAvAsA devA jambu- dvIpe pratyekabuddhAnAmArocayanti bodhisatvo cyaviSyati riMcatha buddhakSetraM | tuSitabhavanAdatiyazo cyaviSyati anantajJAnadarzAvI | riMcatha buddhakSetra…varalakSaNadharasya ||1|| te zrutva buddhazabdaM pratyekajinA mahezvaravarANAM | nirvAMsu muktacittA svayaMbhuno cittavazavartI ||2|| te dAni pratyekabuddhA: svakasvakAni vyAkaraNAni vyAkaritvA parinirvRtA: | vArANasyAM sArdhayojane mahAvanakhaNDaM tatra paMca pratyekabuddhazatAni prativasensu | te pi svakasvakAni vyAkaraNAni vyAkaritvA parinirvRtA | AlabdhavIryA satatAnuyogI udagracittA akuzIdavartI | dRDhavikramA vIryabalopapetA ekacarA khaDgaviSANakalpA ||3|| vaihAyasamabhyudgamya tejodhAtuM samApadyitvA anupAdAya parinirvRtA | svakAye tejodhAtUye mAnsazoNitaM dhyApitaM | zarIrANi patitAni | (maitrIM) upekSAM karuNAM ca bhAvya AsevamAno muditAM ca kAle | maitreNa cittena hitAnukaMpI eko care khaDgaviSANakalpo ||4|| sarveSu prANeSu nidhAya daNDaM aviheThako anyatare pi teSAM | @298 nikSiptadaNDo trasasthAvareSu eko care khaDgaviSANakalpo ||5|| otArayitvA gRhivyaMjanAni saMzIrNapatro yatha pAripAtro | kASAyavastro abhiniSkramitvA eko care khaDgaviSANakalpo ||6|| saMdArayitvA gRhivyaMjanAni zikhiryathA bhasmani ekacArI | kASAyavastro abhiniSkramitvA eko cere khaDgaviSANakalpo ||7|| saMsevamAnasya siyAtisneho snehAnvayaM du:khamidaM prabhoti | saMsevamAnaM tu jugupsamAno eko care khaDgaviSANakalpo ||8|| saMsevamAnasya siyAtisneho snehAnvayaM du:khamidaM prabhoti | priyAtisnehaM vijigupsamAno eko care khaDgaviSANakalpo ||9|| saMsevamAnasya siyAtisneho snehAnvayaM du:khamidaM prabhoti | priyA viyogaM vijugupsamAno eko care khaDgaviSANakalpo ||10|| @299 saMsevamAnasya siyAtisneho snehAnvayaM du:khamidaM prabhoti | mitreSu AdInavaM saMmRzanto eko care khaDgaviSANakalpo ||11|| saMsevamAnasya siyAtisneho snehAnvayaM du:khamidaM prabhoti | putreSu AdInava saMmRzanto eko care khaDgaviSANakalpo ||12|| putrAM sahAyAnavalokayanto hApeti arthaM pratibaddhacitto | na putramiccheya kuto sahAyAn eko care khaDgaviSANakalpo ||13|| jJAtIM sahAyAnavalokayanto hApeti arthaM pratibaddhacitto | jJAtI na iccheya kuto sahAyAM eko care khaDgaviSANakalpo ||11|| sarvA khaDgaviSANagAthA vistareNa kartavyA | paMcAnAM pratyekabuddhazatAnAme- kaekA gAthA | RSayo’tra patitA RSipatanaM | tahiM vanakhaNDe rohako nAma mRgarAjA sahasramRgayUthaM pariharati | tasya duve putrA nyagrodho ca nAma vizAkho ca | tena dAni mRgarAjena ekasyApi putrasya paMca mRgazatAni dinnAni aparasyApi putrasya paMca mRgazatAni dinnAni | brahmadatto kAzirAjA abhIkSNaM mRgavyaM nirdhAvati taM vanaSaNDaM parisamantaM tatra ca mRgAni hanti | na @300 tattakAM mRgAM svayaM upajIvati yattakAni AhatakAni vanagulmeSu ca vanagahaneSu ca zarahAreSu ca naDakahAreSu ca kaNTakahAreSu ca pravizitvA maranti | te tatra kAkaza kuntehi khajjanti | nyagrodho mRgarAjA taM bhrAtaraM vizAkhaM Aha | vizAkha etaM kAzirAjaM vijJApema | na tattakA tvaM mRgAM svayaM upajIvasi yattakA AhatakA gahanehi pradezehi pravizitvA maranti kAkazakuntehi khAdyanti | vayaM rAjJo ekaM mRgaM daivasikaM dAsyAma: yo tava svayaM mahAnasaM praviziSyati | imaM ca mRgayUthaM na evaM anayavyasanamApadyiSyanti | tasya bhrAtA vizAkho Aha | evaM bhavatu vijJApema | so dAni rAjA mRgavyaM nirdhAvito | tehi yUthapatIhi mRgarAjehi so rAjA dRSTo dUrata eva Agacchanto sabalavAhano asidhanuzaktitomaradharehi saMparivRto | te dAni taM rAjAnaM dRSTvA yena rAjA tena abhimukhA pratyudgatA abhItA anuttrastA AtmAnaM parityajitvA | tena dAni kAzirAjJA mRgarAjAnau dRSTvA dUrata eva abhimukhA AgacchantA | tena svakasya balAgrasya ANatti dinnA | na kenacidete mRgA Agacchanto viheThayitavyA ko jAnAti kimatra antaraM yathaite balAgraM dRSTvA na palAyanti mama abhimukhA Agacchanti | balAgreNa teSAM mRgANAmantaro dinno vAma- dakSiNabhUto so balAgro | te mRgA yena rAjA tenopasaMkramitvA rAjJo jAnuhi praNi- patitA: | rAjA teSAM mRgarAjAnAM pRcchati | kA vo vijJapti: vijJApetha yaM vo kAryaM | te dAni mAnuSAye vAcAye taM rAjAnaM vijJApenti | mahArAja vijJApAma | vayaM tava iha rAjye atra vanakhaNDe jAtA saMvRddhA anye pi bahUni mRgazatAni | vayanteSAM mRgANAM dve bhrAtarau yUthapatinau iha mahArAjasya vijite prativasAma: | yathaiva mahArAjasya nagarA paTTanA ca grAmA ca janapadA ca janena zobhanti gobalivardehi ca anyehi pi prANasahasrehi dvipadacatuSpadehi evametAni vanakhaNDAni AzramANi ca nadIyo ca prasravaNIyo ca etehi mRgapakSehi zobhanti | evaM mahArAja etasya adhiSThAnasya @301 alaMkAro | sarve ete mahArAja dvipadacatuSpadA yattkA mahArAjasya vijite | vasanti grAmagatA vAraNyagatA vA parvatagatA vA mahArAjasya zaraNaM gatA: sarve te mahArAja cintanIyA paripAlanIyA ca | mahArAjA ca teSAM prabhavati anyo rAjA na | yaM velaM mahArAjA mRgavyaM niSkAsati tata: bahUni mRgazatAni anayavyasanamApadyanti | na tattakA mahArAjasya upajIvyA bhavanti yattakA zarehi AhatakA atra vanagahaneSu ca naDagahaneSu zarahAreSu ca kAzahAreSu ca praviziya maranti kAkazakuntehi khAdyante mahA- rAjA ca adharmeNa lipyati | yadi mahArAjasya prasAdo bhaveya vayaM dve yUthapatino mahArAjasya daivasikaM ekamRgaM visarjayiSyAma: yo tava mahAnasaM svayaM praviziSyati | ekAto yUthAto ekaM divasaM dvitIyAto yUthAto dvitIyaM divasaM ekaM mRgaM visarjayiSyAma: mahArAjasya ca mRgamAnsena avibhakSaNaM bhaviSyati ime ca mRgA evaM anayavyasanaM nopa- padyiSyanti | tena dAni rAjJA teSAM mRgayUthapatInAM vijJapti dinnA | yathA yuSmAkamabhi- prAyo tathA bhavatu gacchatha abhItA anuttrastA vasatha mama ca ekaM mRgaM divasedivase visarjetha | rAjA teSAM vijJaptiM dattvA amAtyAnAmAha | na kenacinmRgA viheThayitavyA | evamAjJAM dattvAM nagaraM praviSTo | tehi yUthapatIhi te mRgA sarve samAnItA AzvAsitA ca | mA bhAyatha evamasmAbhi: rAjA vijJApito yathA rAjA na bhUyo mRgavyaM nirdhAviSyati na kvacit mRgAM viheThayiSyati rAjJo ca divasedivase eko mRgo visarjetavya: ekaM divasaM ekato yUthAto aparaM divasaM aparAto yUthAto | tehi mRgehi sarvAM ca tAM mRgAM ubhayehi yUthehi gaNetvA yUthAtoyUthAto osaraM kRtaM | ekAto yUthAto ekaM divasaM mRgo gacchati rAjJo mahAnasaM aparAto yUthAto aparaM divasaM gacchati | kadAcit vizAkhasya yUthAto osarasmiM gurviNIye mRgIye vAro rAjJo mahAnasaM gamanAya | sA dAni mRgI ANApakena mRgena vucyati | tava adya osaro gaccha rAjJo mahAnasaM ti | sA Aha | ahaM gurviNI dve me potakA kukSismiM anyaM tAva @302 ANApehi yaM velaM prasUtA bhaviSyAmi tata: gamiSyAmi | te dAni ekasyArthe trivargaM cariSyAma: | yuSmAkaM evaM ciratarakena vAro bhaviSyati imehi duvehi potakehi jAtehi | tena ANApakena mRgena etaM kAryaM yUthapatisya ArocitaM | yUthapati Aha | anyaM mRgaM ANApehi yo etasyA mRgIye antareNa | eSA mRgI prasUtA samAnA pazcAdgamiSyati | tena ANApakena mRgena tAM mRgImatikramitvA yo tasyA mRgIye antareNa so ANatto gaccha rAjJo mahAnasaMnti | so pi Aha | na mama adya osaro amukAye mRgIye adya osaro evaM tAvadantaraM jIviSyaM | evaM aparApare pi vucyanti na ca anosarA gacchanti | sarve jalpanti | amukAye mRgIye osaro sA gacchatUti | sA mRgI vucyati | bhadre na kocidicchati anosareNa gantuM | tava osaro tvaM eva gacchAhi rAjJo mahAnasaM | sA dAni mRgI yAM velAM na mucyati sA teSAM potakAnAM premnena mama saMnipAtena ete pi ghAtayiSyantIti taM dvitIyaM mRgayUthaM gatA | gacchiya tasya yUthapatisya praNipatitA | so nAM yUthapati: pRcchati | kiM etaM bhadre kimANApesi kiM kAryaM | sA Aha | adya tato yUthAto mama vAro rAjJo mahAnasaM gamanAye mama ca duve potakA kukSismiM tato me so vizAkho yUthapati vijJapto | mama adya osaro ime ca duve potakA kukSismiM | anyAM preSehi yaM velaM prasUtA bhaviSyaM tato gamiSyAmi | tena ca yUthapatinA ye anye ANApiyanti te pi na icchanti gantuM nAsmAkamosaro amukAye mRgIye osaro sA gacchatUti | sA ahaM tehi na mucyAmi osarAto vucyAmi gacchAhi tava osaro ti tadicchAmi mRgarAjena ato anyaM mRgaM visarjamAnaM yaM velaM ahaM prasUtA bhaviSyAmi tato gamiSyAmi | so mRgarAjA mRgImAha | tAva mA bhAyAhi anyaM visarjayiSyaM | tena mRgarAjena ANApako mRgo ANatto ito yUthAto yasya mRgasya osaro taM ANApehi etAye mRgIye mayA abhayaM dinnaM | tena ANApakena yasya mRgasya osaro taM ANApyati | gaccha @303 rAjJo mahAnasaM | so pi Aha | na asmAkaM yUthasya adya vAro vizAkhasya yUthasya adya vAro | so ANApako mRgo Aha | vizvAkhasya yUthAto adya vAro yasyA mRgIye vAro sA gurviNI duve potakA kukSismiM | tehi na mucyati tava osaro tvaM gacchAhIti | tAye ca mRgIye tato amucyantiye iha yUthamAgatvA nyagrodho yUthapati vijJapto | nyagrodhena yUthapatinA tasyA mRgIye abhayaM dinnaM | yUthapatinA ANattaM | yasya ito yUthAto osaro taM visarjehi iti | tava ito yUthAto osaro tvaM gacchAhi | so Aha | dvitIyasya adya osaro taM nAhaM anosare gaccheyaM | evaM yoyo ANApyati soso pi na icchati anosare gantuM | tena ANApakena mRgeNa nyagrodhasya mRgapatisya ArocitaM | na koci icchati anosareNa gantuM jalpanti nAsmAkamadya osaro dvitIyasya mRgayUthasya adya osaro | mRgarAjA Aha | millehi maye imasyA mRgIye abhayaM dinnaM | na zakyA saiSA bhUyo tatra mahAnasaM visarjayituM | ahaM svayaM gamiSyAmi | so mRgarAjA tato vanaSaNDAto panthamotaritvA vArANasIM gacchati | yoyo puruSo taM mRgarAjaM pazyati gacchantaM soso etamanugacchati | mRgo darzanIyo rUpeNa citropacitro raktehi khurehi aJjanehi akSIhi prabhAsvarehi darzanIyehi | mahatA janakAyena agratokRto gacchati yAvadabhyantaraM nagaraM praviSTo nAgarehi dRSTo abhijJAto so mRgarAjA mahato janakAyasya | te taM pazyitvA mRgarAjamutkaNThitA taM tattakaM mRgayUthaM sarvaM kSapitaM ayaM yUthapati: svayamAgato | gacchAma rAjAnaM vijJApema: yathaiSo mRgarAjA mucyeyA na hanyeyA alaMkAro imasya adhiSThAnasya cakSuramaNIyo jAto nirdhAvanto udyAne ca taDAge ca | te taM mRgaM pazyitvA cakSu:prItimanubhavanti | tenaiva samahattarakena mahatA janakAyena sArdhaM mRgarAjasya anupRSThato rAjakulaM praviSTaM | mRgarAjA ca mahAnasaM praviSTo imehi ca naigamehi rAjA arthakaraNarsmiM upaviSTo vijJapto | mahArAja tattakaM mRgayUthaM sarvaM kSINaM | @304 aheThakA zuSkArdrANi tRNAni bhakSayanti na kasyaci aparAdhyanti te ca sarve kSapitA ayaM so yUthapati svayamAgato | durlabho mahArAja edRzo mRgarAjA prAsAdiko darzanIyo janasya cakSuramaNIyo | nagarAto janA nirdhAvanti udyAnaM vA taDAgaM vA ArAmaM vA puSkariNIM vA ca te pi taM mRgarAjaM pazyitvA prItA bhavanti alaMkArabhUtaM nagaropa- vanasya | yadi mahArAjasya prasAdo bhaveyA eSo mRgarAjA jIvanto mucyeyA | rAjJA amAtyA ANattA | gacchatha taM mRgarAjaM mahAnasAto Anetha | so tehi amAtyehi gatvA mahAnasAto AnIto rAjJo sakAzaM | rAjA taM mRgarAjaM pRcchati | kiM tvaM svayamAgato nAsti bhUyo kocit mRgo yaM tuvaM svayamAgato ti | so mRgarAjA Aha | nahi mahArAja nAsti apare mRgA: | kintu adya dvitIyasya mRgayUthasya osaro | tatra yasyA mRgIye vAro Apadyati sA gurviNI duve potakA kukSismiM | sA mRgI vucyati gaccha nahAnasaM tava adya vAro | dvitIyamRgayUthe vizAkho yUthapati asti | sA taM gatvA Aha | mama adya osaro rAjJo mahAnasaM gantuM kintu ahaM gurviNI duve me potakA kukSismiM icchAmi anyaM visarjayituM yaM velaM ahaM prasUtA bhaviSyaM tato gamiSyAmi tato yo anyo mRgo ANApyati so na icchati gantuM jalpati etasyA mRgIye osaro eSA gacchatUti tehi mRgehi na mucyati | tava adya osaro tvaM gacchAhi sA tehi amucyantI mama mUle AgatA | ahaM tAye vijJapto mama adya tato yUthAto osaro me duve potakA kukSismiM na ca tehi mucyAmi tadicchAmi mRgarAjena ito yUthAto anyamANApayituM yo rAjJo mahAnasaM gaccheyA | yena antareNa ahaM prasUtA bhaviSyaM tato gamiSyaM | tasyA maye mRgIye abhayaM dinnaM mayApi yo mRgo ANApyati so na icchati | na asmAkaM osaro dvitIyasya yUthasya osaro evaM yoyo ANApyati soso na icchati ano- sarasmiM ihAgantuM | so’haM jAnAmi mayA etasyA mRgIye abhayaM dinnaM gacchAmi svayanti so ahaM svayamAgato | so rAjA tasya mRgasya zrutvA vismito sarvo ca @305 janakAyo aho yAvaddhArmiko mRgarAjA | tasya kAzirAjJo bhavati | nAyaM tiriccho ya: eSo mRgo parasya kAraNena AtmAnaM parityajati dharmaM jAnAti | vayaM tiricchA ye vayaM dharmaM na jAnAma ye imeSAM evarUpANAM satvaratnAnAmaheThakAnAM heThAmutpadyema | so taM mRgarAjamAha prAto’smi tava sakAzAto sakRpo ca mahAtmA ca tvaM yaM mRgabhUtena te tasyA AtmabhRtyAye mRgIye abhayaM dinnaM | ahaM pi tava Agamya tvadvacanAtsarvamRgAnAM ca abhayaM demi | adyAgreNa ye ca tatra uddeze teSAM sarveSAM mRgANAM abhayaM dadAmi gacchAhi vasatha abhItA anuttrastA | rAjJA nagare ghaNThAghoSaNA kArApitA | na kenacit mama vijite mRgA viheThayitavyA tasya rAjJo teSAM mRgAnAmabhayadAnapradAnAt | yAvaddeveSu zabdamabhyudgataM | zakreNa devAnAmindreNa rAjJo jijJAsanArthaM anekAni mRgazatAni mRgasahasrANi nirmitAni | sarvo kAzijanapado mRgehi AkIrNo nAsti’so kSetro yatra na mRgA: | jAnapadehi rAjA vijJapto | tena dAni nyagrodhena mRgarAjJA sA mRgI vucyati | bhadre gaccha vizAkhasya yUthaM | sA Aha mRgarAja na gamiSyAmi varaM tava mUle mRtaM na vizAkhamUle jIvitaM | sA dAni mRgI gAthAM bhASati | nyagrodhameva seveyA na vizAkhamabhiprArthayet | nyagrodhasmiM mRtaM zreyo navizAkhamasmiM jIvitaM ||15|| jAnapadA rAjaM vijJApenti | udajyate janapado rASTraM sphItaM vinazyati | mRgA dhAnyAni khAdanti taM niSedha janAdhipa ||16|| udajyatu janapado sphItaM rASTraM vinazyatu | ta tvevaM mRgarAjasya varaM dattvA mRSaM bhaNe ||17|| mRgANAM dAyo dinno mRgadAyo ti RSipattano | dvAdazehi varSehi bodhisatvo tuSitabhavanAto cyaviSyatIti zuddhAvAsA devA brAhmaNavezaM nirmiNiya vedAM ca mantrAM ca dvAtriMza mahApuruSalakSaNAM brAhmaNAM vAcenti yathA bodhisatvamihAgataM vyAkarentu: | @001 mahAvastu avadAnasthazlokAnAmakArAdikrameNAnukramaNikA aMjanaghanasadRzAnAM …111 aMzukasuveSTitazirA …112 akaniSThabhavagatA tu … 213 akIrNAnyapi zUnyAni … 69 akRtyaM parivarjeti … 226 akruddhasya hi rAjasya … 220 akhaNDamacchidramakAcamavraNaM …123 akhilavacanAcca naravara …156 agatvA ca tuvaM zreSThi … 143 agadgadA avikalA … 259 agaruvarAdhUpagarbhA samonamantu …167 agniyathA prajvalito … 239 agniskandhe ca jvalite …141 agrato vajravaradharo … 118 agraNa praNitena ca … 84 aGkena dhAriyantAnAM … 94 aGkeSu gRhyamANanAM … 94 aGkeSu chidyamAneSu … 63 acalaM aprakampitaM … 24 ajakarNaM vazibhUtaM … 55 ajinaM prakSapayitvA … 190 ata: prabhRti anubaddhA … 79 ata: prabhRti tadrUpaM … 79 ata: prabhRti tIrthikA vA … 79 ata: prabhRti devAzca … 79 @002 ata: prabhRti dhyAnAni … 78 ata: prabhRti bhASanti … 78 ata: prabhRti bhUyiSThA … 79 ata: prabhRti yaM liGgaM … 78 ata: prabhRti yA zuddhA … 78 ata: prabhRti vinayanti … 79 atikrAntAnAM buddhAnAM … 93 aticirasyarAjasuta ...132 ...ativarNA ...250 atIva satkRto bhavati ...227 atUlabala dIptayazasA ...175 atUlA Asi prabhA ...198 atyunnatA ca namati ...185 atra kiM kAraNaM bhavati ...153 atra dazabhUmiko kartavyo ...44 atha aparimitayaza ...246 atha arcimo pi rAjA ...176 atha kautuhalaparaM ...156 atha kautuhalamano saMjaniyA ...109 atha khalu pravrajiSyati ...161 atha caturi lokapAlA ...169 atha ca vanakhaNDaragatA ...186 atha cyavanakAlasamaye ...154 atha tAM nizamya ...156 atha te teSvAsaneSu ...177 atha teSvAsanavareSu ...114 atha tomarahastA ca ...141 atha dizA vilokento ...171 @003 atha mahIpatiM ...211 atha pratipUrNe dazame ...110 atha bhagavAM puruSacandro ...213 atha mahArahANi mRdUni ...185 atha mRdukakAcalindikapraveNizayita ...114 atha rAkSasA vividharUpadharA ...157 atha varSaM samutpadyi ...170 atha vividharatananicayA ...112 atha viMzati sahasrA ...169 atha viMza sahasrANi ...112 atha samRdukakAcalindi ...177 atha sA amaravadhuni ...155 atha sA kamaladalanayana ...108 atha sAgarAmbaramahI ...109 atha sAgarAbali mahI ...30 atha so tridazAdhipati: ...212 atha so pratihArarakSo ...176 atha so mahAguNadharo ...185 athApi pratisaveyu: ...153 athAsya hAso sambhavati ...171 adbhUtAnAM ca dharmANAM ...133 adya jarAjAtimathanaM ...112 adya jarAvyAdhimathanaM ...169 adya te jIvitaM nAsti ...142 adya bhave gatI ...136 adya hRSTA dazavIra ...132 adhivAsanaM viditvA ...86 adhivAsanAM viditvA ...85 @004 adhivAsitaM viditvA … 145 adhivAse bhaktaM … 252 adhyeSyanti tata: paretya … 79 anavarAgrasmiM … 228 anAgatA atikrAntA … 92 anizrita: tvaM iha … 126 anugrahaM kuryA bhUpo … 224 anugrahaM ca dInAnAM … 222 anugrAhyo si bhUmipate …145 anutpAdAcca buddhAnAM … 79 anuddhatAM tAM ca girAM … 125 anupahatakuzalamUlo … 83 anuraktaM viraktaM ca … 221 anurUpA tvaM ca pramadA … 157 anuvAtaM mayA mukta: … 99 anelikAM cArayato mahAmune … 203 anta: kuzalakarmANi … 63 antimavataraNagAmI sundaro … 83 andhabhUto ayaM loko … 249 annaM pAnaM kAzikacandanaM …232 anyaM ca dAni adbhUtaM …176 anyaM ca dAni pazyatha … 166 anyAn hi vihato …136 aparatIrthikamataM zrutvA … 64 aparamitA arhantakoTI … 280 aparimiyA saMkhyeyA … 42 aparyAdinna cittAste … 64 apAyA tanukIbhUtA … 133 @005 api ca kkhu bhUmipAlA … 156 api ca khalu bhUmipAlA … 109 api tu nAsi mANavA … 183 apsarAzatasahasraM … 250 abhayaM dadAhi devI … 98 abhinandate narapati: … 176 abhibhavasi devasaMghAM … 154 abhivAdate narapati: … 113 abhivAdanAM jalikarmaNo ca … 244 abhUcchAstA atItasmiM … 214 amarapravaragaNAste … 113 amAtyaM devakuryAsi … 225 amAtyaM saMjayaM nAma … 69 amRtapadaM jigISu … 260 amrakSitA garbhamalena … 172 ayantaM dhareSyati mahApuruSaM … 157 ayaM so sadevaM … 174 aya: prAkAraparikSiptA … 7 ayuktavarmakavacA zUrA … 111 ayoguDA hi agnismiM … 11 ayomaye hi daNDehi … 7 arthaM careya loke … 192 arthaM careyaM loke … 30 arthaM careyaM loke … 37 alubdho punarmedhAvI … 222 alpAsvAdanivaddho yaM … 90 avagAhya tadvanavaraM 111 avagAhya taM vanavaraM … 168 @006 avalokatha jinAtmajA … 54 avikampamAnA bhuMjanti … 138 avaivartikadharmANAM … 93 azIti kaTiyo bhUyo … 132 azvapRSThe rathe skandhe … 97 aSTamA janmanidezo … 56 aSTamAM prabhRtiM bhUmiM … 78 aSTamIM prabhRtiM bhUmiM … 75 aSTAdazasahasrANi … 42 aSTA dazasahasrANi … 55 asamantrAvibhASitvA …129 asamartho yadi siyAd ...91 asino cAparA teSAM ...7 asaMkhyeyA ca janatA … 147 asthAnametaM bhUmipati … 136 asthAnameva jinaputra ...147 asmAkaM pi pAdo vIrA …139 asmAbhi: rakSitavya eSa … 61 asyapi timitimiMgilasya … 196 ahaMkAra mamakArA … 70 ahaM tena samayena …199 ahaM tena samayena …199 ahaM mantre ahaM sandhyA … 97 ahaM marumanuSyANAM …146 ahaM mAlyaM ca gandhaM ca … ahituNDikAto hastAto … 68 AkAMkSamANA vigatA … 124 AkAraM vajrapANisya …139 @007 AgalitamAlyamuktA … 211 AcAraguNasampannA … 250 AjJApayatha kiM kRtvA … 142 AjJeyA vijJayA gambhIra … 130 ADambarA mRdaMgA paTahA … 185 aDhyaM vividhadhanavaraM … 81 Atmadamathe pravartayate … 96 AtmanA balalAbhArthaM …224 Adityo varavarNo bAlo … 181 AdharSitA ca badhabandhanA … 62 Anando nAma nAmena … 200 AbharaNastambhitabhujA … 155 AyasAsu ca droNiSu … 10 AyuM tadA narANAM … 87 Ayu: saMskAraM utsRjAntAnAM … 94 AlabdhavIryA … 297 Alokayitva dUrA … 114 Alokayitva dUrAt … 177 Avajjanto saphalatAM … 6 AviSTaM gaditaM sa … 259 AzcaryamadbhutamidaM … 159 Asi tad cakravartI rAjA … 85 AsItpUrvaM buddhastathAgato … 84 AsphoDitaprakSveDitakalakala … 213 AsvAdaM pi tu kAmeSu … 136 AhnikakarmikapArthivarAjAna … 211 icchAsi caraNaM zAstu: … 143 iti stuvanti devagaNA … 123 @008 ityete aSTau nirayA … 6 ityeSa surAdhipena … 212 ityeSA dvitIyA bhUmi … 67 ityeSA bhUmirupadiSTA … 82 ityeSAM paJcamI bhUmI … 90 idaM te vacanaM zrutvA … 57 idaM samAptaM vyasanaM … 105 imaM lokaM paralokaM … 6 imaM hi nAma evaM vA … 142 imasmiM vA loke … 236 iyaM te dhAreSyati mahApuruSaM … 109 iha vAsamabhyupagato varado … 110 IryApathAM darzayanti … 127 ucchinnamohajAlo prasannacittA … 89 uttarasmiM dizo bhAge … 93 uttaraM nAma nagaraM … 200 uttarAgamane kulavA … 144 uttarAnucarA janatA … 199 utpathe ca pratipanno … 224 utpanne puruSazreSTha … 135 udajyatu janapado … 305 udajyate janapado … 305 udumbarasya yatha puSpaM … 184 udgate dinakare yathAkimi … 53 uddhatAM unnatAM dRSTvA … 251 udyAnagamanabuddhi … 110 upakSetraM ca vakSyAmi … 90 upariSTA dizobhAge … 93 @009 upasaMkramitva zayanopagatAM … 109 upasaMkramitvA zayanopagatAM … 157 upAdiyAmi tava adya …184 upAnahA ratnamayA ca … 122 upoSadhe paJcadazI vizuddhaye … 203 RddhipAdabalapAramiM gato … 54 Rddhimanto dyutimanto … 211 ekaSaSThiM trisahasrANi … 90 ekAdazaprakAraM zIlaM … 109 ekAdazaprakAraM zIlaM … 156 ekaikaM ca drumavaraM … 111 ekaikaM ca drumavaraM ...167 etaM darzanaM vijJAya … 144 etaM balaM paMcavidhaM ...226 etaM zrutva zrutasaJcayadharo … 48 etaM zrutvA kuzo rAjA … 97 etaM zrutvA vacanaM … 113 etaM zrutvA vacanaM … 176 etaM zrutvA vacanaM pratihAra … 113 etaM zrutvA vacanaM rAjA … 110 etacca vacanaM zrutvA … 137 etacchrutvA tarurAjA … 146 e chrutvA narazreSTho … 137 etaddatvA dAnaM so pArthiva … 86 etanta vacanaM zrutvA … 142 etazru va vacanaM manoramaM … 52 etAM sarvAM pravakSyAmi … 135 etAni pApakarmAntA … 9 @010 etAye vidhiye … 162 etAvatI arthavatI eSA … 223 etAvatI arthavatI eSA … 225 etAvatI arthavatI eSA … 227 ete ca kalitaziro … 43 eteSu pUrvayogA … 280 etairdhutadharmadharA karmehi … 81 evaM ahaM lokamimaM … 30 evaM ahaM lokamimaM … 33 evaM ahaM lokamimaM … 35 evaM ahaM lokamimaM … 191 evaM upetaM varalakSaNehi … 259 evaM ekaikasya vazIbhUtasya ...86 evaM eSAM SaSThI ...95 evaM ca bahuprakArAM … 167 evaM ca mahyaM asyA … 29 evaM ca mahyaM asyA … 37 evaM ca me zruNensu: … 29 evaM ca me zruNensu: ...37 evaM te pratipannasya … 223 evaM mahAyazA mahAkAruNikA … 216 evaM zAstA yathAbhUtaM … 8 evaM zAstA yathAbhUtaM … 10 evaM zAstA yathAbhUtaM … 10 evaM zAstA yathAbhUtaM … 10 evaM zAstA yathAbhUtaM … 11 evaM zAstA yathAbhUtaM … 12 evaM zAstA yathAbhUtaM … 11 @011 evaM subhASitArthAya … 71 evante pratipannasya … 226 evante pratipannasya … 227 evamastu iti te vazibhUtA … 50 evamAdIni karmANi … 76 evamidamaparimitaM … 228 evamiha kAzyapaM … 260 evamukte tu gAthAbhi: … 56 evamukte dhRtadharmavizuddhA … 49 evamukte mahAprAjJo … 55 evametaM prazaMsanti … 171 evametaM yathAbhUtaM … 94 evameva aprameyA paJcamyAM … 89 evameva etadAsi … 216 e[va]meva grAme … 244 eSa abhiyo bhagavatA … 30 eSa bhikSavo gacchAmi … 139 eSAca vartati kathA … 154 eSA cAnyA ca yA pUjA … 216 eSA prasUSyati … 172 eSA samAdiyAmi …155 eSA samAdiyAmi prANehi … 108 eSo kAzIpure zAstA … 146 eSo cyavAmi iti … 158 eSo ti nAtha varalakSaNa … 117 eSo dvIpadAnamuttamo ...260 eSo megho bhavatA … 191 eSo sarvaguNopeta: … 142 @012 otArayitvA … 298 osaktapaTTadAmaM … 155 osRSTA yavAjJA … 155 auSadhaM pratisevanti … 128 kaM bodhayAmi mama … 116 kampitaM paramaromaharSaNaM … 44 karoti dinAna nayena … 122 karonti nAma AhAraM … 128 karma saMnizritA: santa: … 75 kalpakoTimasaMkhyeyA … 128 kalpakoTimasaMkhyayA … 129 kalpAna zatasahasraM … 38 kalpo yathA aparimita: … 57 kahinnu so ...142 kA dAni zIlasaMvare … 107 kAntAraM samatikramya … 134 kA mAM samarthA dhArayituM … 107 kAmai: te nAvakIryante … 65 kAyakarma vacIkarma … 75 kAlaM vA nAtinAmenti … 147 kAlasUtrasmiM narake … 9 kAzikapratyAstaraNaM … 251 kiM kAraNaM ayuktaM … 153 kiM kAraNaM na edRzA: … 176 kiM kAraNaM na hyete prAkRta … 59 kiM kAraNaM suravareNa … 158 kiM cApi tAvaccira … 294 kiM cApi viprayogaM … 154 @013 kiM cApi viprayogaM tvayA … 107 kiM cApi zaikSo … 237 kiM taM na bhidya … 170 kiM tu bho dhutadharA samakaMpi … 51 kiM tvamau zrutidharakramau mune … 48 kiM dAni AvigalitA … 115 kiM nu adya dharaNI saparvatA … 45 kiM puna yenasamantA … 211 kiM so naro … 230 kiJcideva bhavati … 91 kinnarakalaviMkarutA … 129 kIrtimantaM mahAnAgaM … 139 kRcchrApanne loke jAti … 37 kRcchrApannai: satvai: … 29 kRcchro manuSyaloke … 196 kRtakarapuTo prasanna: … 86 kRtva aMjalipuTaM mahAyazo … 47 kRSNasarpaMzirasannibhAstathA … 53 kukkulAto ca nirmuktA … 8 kukSiM prabhAsayantaM …163 kuTAgArazatehi sphaTika … 168 kuNapAto ca uttIrNA … 8 kulIno’pi duSprajJo … 226 kuzalena anena ahaM … 85 kusumAM pramukhAM kRtvA … 141 kusumA viSasaMyuktaM … 138 ke ca adhyAzayA santi … 62 kecitsaMsArapAzena …171 @014 kezAM ca orUpayanti … 128 koTIzatasahasrANAM … 199 koTIzatasahasrANAM … 200 ko nAma tvaM … 146 ko nu so bhavamupetyaprANako … 47 ko nu heturiha pratyayo … 46 kolito upatiSyo ...200 kauzikaM tAva pRcchAmi … 220 kauzikasya zrutvA vAkyaM … 223 kauziko cApi pRcchito … 226 kriNanti putradAreNa … 67 klezavyavadAnaM vetti … 120 klezairvimuktaM vimalaM … 126 kSatriya brAhmaNavaizyA … 214 kSayaM virAgaM amRtaM … 236 kSipraM chandaka kaNThakamupanItvA … 115 kSipraM tu nazyate rAjyaM … 227 kSINaM purANaM navo … 239 khadyotakanakanirbhAsaM … 171 gaganatalavimalacittA … 85 gaganapathe nirAlambe … 186 gaganapathe nirAlambe … 190 gacchati anugacchanti … 186 gacchati anugacchanti … 190 gajaM ratnazreSThaM … 163 gajazvasanasannikAzA … 168 gatvA tasmiM stribhi: … 73 gandhamAlyadharo rAjA … 97 @015 gandharvagItamadhurA … 129 gamanasamaye bhagavato … 185 gambhIraM caritaM dhIrA … 148 gambhIramadhura ceSTA … 113 gambhIrastimita ceSTA … 176 garbhAvAsaparizrAnto ...170 gItaravamadhuravAdi … 129 guruM dhuraM samAropya … 134 guhyakamarthasaMbandha … 222 guhyamarthaM ca dhArehi … 222 guhyamarthaM dhArayitvA … 222 gokSIravimalacandraM … 114 gotreNa gautamo'sau … 83 grAmAntaM upasaMkramya … 249 grAmikasya prasAdena … 249 grAmikasya vacanaM … 249 grAmikasya svakA dhItA … 249 grAheti janatAM rAjA … 144 grISmANamAse prathame … 239 ghrANai: pazyanti … 293 cakSumAM brahmaNo Asi … 216 catu:kalA caturdvArA … 7 catughoTAna tatha azvarathAna … 111 caturaMgabalaM cApi … 226 caturaMginA ca senA … 155 caturazcalokapAlA … 118 caturazIti sahasrANi … 42 caturAzItimanUnaM chatrasahasrANi … 168 @016 caturo pi tatra muditA … 212 caturo pi lokapAlA … 161 caturthI rucirA nAma … 56 catvAriMzaM buddhasahasrANi … 280 catvAri lokapatino … 158 candro yathA … 242 caraNena manojJena … 133 cApodara karatalapratime … 109 cApodare karatalapratime … 157 cAturdvIpaM ca t erAjyaM … 70 cittasthititve asi … 123 citrA janapadA Asi … 215 cintayati evaM hitakaraM … 106 cirasya cakSuM udapAsi … 187 cirasya vata mAM tAto … 220 cirasya vata mAM tAta … 223 cIvaradharaNaM munino … 127 cIvarANi nivAsenti ...128 calaM vAtAni vAyitvA … 127 cyavituM samayo khudAni … 106 chatraM daiva ratnAkIrNaM … 74 chAyAyAM ca niSIdanti … 128 chitvA doSavivarjitena … 70 jaTharasya ziraM rAja … 97 jambudvIpa ca te demi … 70 jarAmaraNarogANAM … 134 jarAmaraNasya sAgaragatA … 83 jarAM ca upadezenti … 128 @017 jAtakaparyavasAne tahiM ...229 jAtamAtrasya taccittaM … 171 jAtavedo samAkAyA … 11 jAtijarAmaraNazoka … 61 jAyamAnAnAM vIrANAM … 93 jIvitAtve mRta zreyo … 141 jImutarasitamadhurA … 129 jJAtvAnAnityavalaM sudAruNaM … 43 jJAtIM sahAyAnavalokayanto … 299 jJeyajJAnA anutpannA … 259 taM arcimo nizAmya … 176 taM avaca devasaMgho … 107 taM avaca devasaMgho ...154 taM cAtra atItA buddhA …. 215 taM cAsamathasadbhAvaM … 91 taM jAtamAtramityAhu … 171 taM tatra vAdisiMhaM RSabhaM … 88 taM tvAM zaraNaM … 143 taM dRSTvA gagane … 143 taM devasaMghaM avaci … 116 taM nirvRtiM … 250 taM pANDaraM ca sukRtaM … 251 taM vijJAya ca devA … 175 taM zRNuya bhartu rAjA … 160 taM sarvaguNasampannaM … 138 taM sAmaM caMkramantamanvAnami … 171 taM suravaravana upamaM tatA … 88 taM hitasukhAya kAhasi … 191 @018 taM hitasukhAya hohisi … 30 tata: kAtyAyanasthavira: … 62 tata: kAtyAyanasthavira: … 67 tata: kAtyAyanasthavira: … 77 tata: kAtyAyanasthaviro … 74 tata: kAzyapa sthavira: … 55 tatazca kAzyapasthavira: … 62 tata: kusumAye zAstA … 137 tata: kRtAMjalAbhUtvA … 138 tata: parijanaM sarvaM … 221 tata: pratiSThitA zAstA … 140 tata: zreSThi sabandhujano … 143 tata: sthavirakAtyAyana … 90 tata: sthavirakAzyapa: … 90 tatazca chatraM ekaM … 173 tato adharmaM varjaitvA … 221 tato abhyudgato zAstA … 143 tato ayaM sAgara … 190 tato ayomayA patrA … 9 tato avIcI narake … 11 tato’kuzohi viddhitvA … 9 tato’sya bhagavanpAtraM … 249 tato Amantraye zAstA … 139 tato kAmAna AsvAdaM … 140 tato kAmAnAM ni:saraNaM … 140 tato kSatA ca ArtA ca … 8 tato ca kusumA devI … 139 tato ca kusumA devI nirayaM … 140 @019 tato ca kusumA devI saha … 140 tato ca pratini:sRjati … 140 tato cApi cyavitvAna … 215 tato jAtamAtro kule … 173 tato tAsAM cyavitvAna … 174 tato nakhehi tIkSNahi … 7 tato nagaravRttAni … 221 tato pArSNIhi pATetvA … 9 tato puNyagandhA … 173 tato buddhAnubhAvena … 140 tato meruzRGgAdanekaprakArA … 173 tato lokAnukampArthaM … 136 tato vivAde utpanne … 221 tato sanirmito rAjA … 136 tatra daNDaM gRhItvAna … 10 tatra pApasamAcArA … 11 tatra pApasamAcArA AvRtA … 11 tatra bahu prANanayutA … 195 tatra ratanAmayAni … 86 tatsAdhu kaNThakamupAnaya … 117 tathA paraM merutaTe … 135 tathA sArasamatulyaM ...139 tathaiva ca rAjagRhe …134 tadabhRMganIlaM suvarNaM … 81 tadvazAnta: purAmAtya … 137 tapanasmiM ca narake … 11 tamenaM kulalA gRdhrA … 8 tamenaM kRSNaprANakA … 8 @020 tamenaM grAmiko … 249 tamenaM grAmiko … 249 tamenaM brahmaNA dRzya … 251 tamenamabadadrAjA … 250 taruNaravimaNDalanibhaM … 80 tarurnAma abhUrAjA … 144 tarpaNIyA nirvamhaNI ...258 tasmAttaM parirakSeyA … 223 tasmAtte sadRzo nAsti … 132 tasmAtpuNyAni kuriyAt … 217 tasmAddhIraM pratihAraM … 225 tasmAdarthavazaM vipraM … 225 tasmAdarthasya lAbhArthaM … 224 tasmAdalubdhamedhAvi … 225 tasmAdvirUpaparyAyA … 9 tasmAdvivarjayitvA … 196 tasya ca dharmasaMyuktaM … 147 tasya ca praNidhirAsi uttamA … 45 tasya ca ziSyasaMgho … 84 tasya ca svazarIrajAtA … 87 tasya caiSapraNidhi: … 46 tasya te jananI mAtA … 200 tasya te bhASamAnasya … 123 tasya mAtApitA caiva … 137 tasyamUlyaM tavazIrSaM … 68 tasya vyAkaraNaM zrutvA … 200 tasya zubhakarmajAtA … 85 tasya ca prabhA zarIre … 88 @021 tasya saMgho AsI navanavati … 88 tasya sarva guNAyutaM …138 tasya stUpamakarensu: … 214 tasyAtyayaM narazraSTho … 144 tasyApi yojanAni nava … 86 tasyA mUlyaM kumAraM ca … 68 tAM dRSTiM pratini:sRjya … 147 tAM devasaMghAM … 242 tAM pakvamAtrAsaMkhinnA … 11 tAM yAcamAnAM prAJjalikAM … 138 tAnavaca rAjavRSabho … 176 tAni ca karapramuktA … 186 tAni ca karapramuktA … 190 tAnuvAca dhutadharmasamaMgI … 51 tAnevamuvAca rAjA … 228 tAmralohaM ca zulvaM ca … 9 tArakataralaprakAzAntAraka … 211 tArayibahujanatAM … 200 tAresi tIrNo janatAM … 123 tIrthikA ca bahirdhAnugatAzca … 49 tubhyaM loke samo nAsti … 132 tuSitabhavanAdatiyazo … 151 tuSitabhavanAdatiyazo …297 tuSitabhavanAdhivAsI puna ...212 tuSitabhavanAzirighano … 106 tuSiteSu vasantAnAM … 93 tRNagulmakaNThakalatAkulAni … 68 tRtIye ca caturthetvA … 145 @022 te kaMcidevakAlaM … 114 te kaMcidevakAlaM … 177 te khu tatra pradhAvanti … 8 te ca RddhivazibhAvabalasthA … 50 te ca tatra pradhAvanti … 9 te ca tatra pradhAvanti ...12 te ca dundubhInaM nAdaM nadantiM … 51 te ca pratyekabuddhakoTiyo … 32 te ca pratyekabuddhakoTiyo … 59 te ca pravezitA … 145 te ca bravInsu bhUtagaNA … 142 tejasvinI ca ...107 te taM dvIpamUpAgamya … 144 te tatrApi avaciMsu … 160 te tasya vacanaM … 134 te tunarAdhipo … 145 te te devamanuSyANAM … 67 te dinnadAnA … 244 tena apratihatA susamagrA … 50 tena kuzalena timiraM … 196 tena kuzalena bhagavaM … 196 tena tAmavagAhanti … 8 tena dRSTamacalaM paraM sukhaM … 53 tena vacanena tuSTo … 155 tena samayena sthaviro … 195 tena skandhA taDibudbudopamA … 53 tenAsti kIrtivistIrNA … 134 tenimau kramavarau mahAmune … 48 @023 tenaiva kuzalamUlenAropitena … 216 tenaivAhaM hetunA pravrajito … 196 te pazyitUna saMburddha … 146 tepi zailA samAgamya … 10 te pratiSThitA nagAgravarasya … 51 te bhikSU avacensu: … 252 te bhItA utpattitvAn … 8 te mAmanantara dvijihvagaNA … 157 te mUrdhanA abhimatA … 156 te yadA vipulapuNya … 33 te yadA vipulapuNyasaJcayA … 60 te rAjakUladvAre … 112 te rAjakUladvAre … 174 te vimalaruciravaNa … 154 te zrutva buddhazabdaM …151 te zrutva buddhazabdaM ...297 teSAM dAniM pRSThato ...162 teSAM devagaNAnAM ...162 teSAM buddhivalaM jJAtvA … 220 teSAM sIdantigAtrANi … 7 teSAmanantaragatA: thapitA … 157 teSAmanantarasthitA balavAM … 157 teSAmahaM kIrtayiSyAmi … 7 te saMvibhAgarucaya … 58 te samagravaralakSaNadhArI … 51 taizcitAmabhimukhaM upanItA … 46 tau kramau zirasi sannipAtiya … 48 tau ca cakravaralakSitau kramau … 47 @024 tyAgena tyAgasampannA … 57 tyAge pravartate cittaM … 67 tyajedekaM kulasyArthaM … 255 trAyastriMzA ye hi … 209 triMza koTyo prabhovIra … 132 triMzatmanuSyakoTyo … 84 tridazehi sArdhaM ...158 trisahasrAdhipatiM pi ca … 185 triSu lokeSu … 133 tvamivamahaM saMbuddho … 87 dakSiNasmiM dizo bhAge … 92 dakSiNasmiM dizo bhAge … 92 dakSiNasmiM dizo bhAge …92 dakSiNena hi pArzvena … 170 daNDahastA kazAhastA … 141 dattvA sa rAjA … 88 danta dhovazca sevanti ...127 dazakarmapathAM kuzalAM … 75 daza khalu bho jinaputrA ...56 daza vazitA AkhyAtA … 228 dazaSaTvarSA AyuM tadA … 85 dazAMgupetaM pramuMci … 243 dahitvA pIDayitvA ca … 9 dahyamAne jinacandrazarIre … 49 dAsyAmi viSasaMyuktaM … 137 divasakarasadRzatejazcAbhAso … 61 divyapuSpavaramaNDitaM namaM … 54 divyehi rUpehi … 244 @025 dIpaMkaramupAdAya … 128 dIpaMkaralokanAyako … 183 dIpaMkarasya ottareNa … 198 dIpaM ca lenaM ca … 191 dIrghaM kAlaM citrAcAro ...73 dIrghakAlaM udagrAzca ...170 dundubhiravagambhirA … 129 dundubhyo vA meghonnAdA … 74 durArohAM dhuradhIrA … 67 durAroheti prathamA ...56 durgeSu ca viSameSu ca … 81 durlabho sadRzo asama: … 87 durlabho hi varalakSaNa … 91 duSTacittasya kusume taM … 140 duSprajJAnAmamAtyAnAM … 225 dRzya taM pravararUpadhAriNaM … 47 dRSTadharme hitArthaM ca … 223 dRSTiviSaM taM ...134 dRSTvA ca yAcanakamAna … 62 dRSTvAna devamanujA … 213 devatA khalu prasannA … 46 devabhUto mama jJAtvA … 135 devA ca nAgA … 145 devAnAmuttama: bhUtvA … 215 devAnAmuttamo Asi … 215 devAbhirnirmitAni nabhe … 185 devIM parivAretvA … 161 devI kusumbharAjasya … 137 @026 devI pi nAma suciraM … 116 devIya mUle bahudevagaNA … 158 dezakAlavazaM prApya … 127 dezanA naranAgAnAM … 127 dehi apratimAM devIM … 96 dvAtriMzalakSaNadharo … 86 dvAtriMzalakSaNadharo bhagavAM … 87 dvAtriMzalakSaNadharo nAmena … 87 dvAnavati koTinayutAM … 89 dvAbhyAMzca parimokSeyaM … 97 dvASaSTiM ca zatAni … 43 dvitIyaM divasaM caiva … 138 dvitIyAM saMkramantAnAM … 62 dvitIyAM saMkramantAnAM … 63 dvitIyo pi ca AkhyAto … 10 dvibhistu pAdakaistAta … 223 dvivAridhArA udgami … 172 dhanakrIDArato rAjA … 222 dharmaM cara mahArAja … 227 dharmaM cara mahArAja … 227 dharmaM cara mahArAja … 227 dharmaM cara mahArAja … 227 dharmaM cara mahArAja … 227 dharmaM cara mahArAja … 227 dharmacakraM pravartitvA … 214 dharmasthitAnAM tejena … 223 dharmasthiteSu ArakSAM … 223 dharmai ca RddhivazitA … 228 @027 dharmolkAM vicareyaM … 29 dharmolkAM vicareyaM parAhaNe … 37 dhikkRtAM dhikkRtAM dRSTi … 141 dhigjIvitaM AjIviSu … 20 dhigbhavAM zarada agrasannibhA … 54 dhruvo nAma abhUchraSThI … 141 na kasya cidyAcanakasya … 122 na kAmaguNabhogArthaM … 64 na krodhasya vazaM gacche … 220 na khalu me samucitaM tathAgataM … 45 na ca kAmakathAnyA vA … 166 na ca gacchati so hAniM … 221 na ca bhidyate na ca nudyati … 130 na ca mathunasambhUtaM … 128 na ca sA apazabdavatI … 130 na jAtu tRNakASThehi … 69 na jAtu sAvazeSeSu … 91 na jAyanti na jIryanti … 148 na te pApAni sevanti … 75 na te lAbhA bhUmipate … 147 na te zakyanti saMhatuM … 64 na te stitulyo … 126 nadImupenti tRSitA … 20 na prArthayanti mahAbhogA … 65 namo'stu te buddha … 123 namo'stu buddhAya … 236 nayanayajJaM medhAvi … 81 nayAnayajJA: saMbuddhA … 147 @028 narake pakvavipakvA … 30 narake pakvavipakvAM … 37 naro cetiyeSu … 174 na zaktinArAca na ...121 na zakyaM gaganasyAntaM … 101 na saMharati vIriyaM … 65 na so vidyati satvAnAM … 171 nahi arcanAM samAM loke … 216 nAgAnAM divyehi tUryehi … 199 nAtidrutA anamanti … 130 nAtraprasyandanti kAmeSu … 65 nAnAdhAtukaM lokaM … 120 nAnAdhAtumimalokama … 67 nAbharaNakathA ta SAM … 167 nAmena abhayo nAma … 135 nAvAya samabhurUDho bhagavAM … 211 nAsti cArasamaM cakSu: … 225 ni:saMzayaM upagatA … 176 ni:saMzayaM naravarA … 113 ni:sRSTameva sarva … 85 nigRhNa nigRhItavyaM ...224 nimagno kAmapaMkasmiM … 136 nimantrayAmi RSayo … 145 nimeSAntareNa saMprApto … 139 nigate dvAdaze mAse … 250 nirvAyensu pradIpA … 172 nirvRtAnAM zayantAnAM … 94 nirvRte kanarAzisannibhe … 44 @029 nirvRto pravaralakSaNadhArI … 49 nivedayatha AtmAnamanugrAhyA … 145 niSkramya nagaravarAto … 118 nIlAzvA nIlarathA … 207 nyagrodhameva sevayA … 305 paMcakehi saha tehi munIhi … 52 paMcaJcadazabuddhasahasrANi … 43 paMcarASTrA bhave rAjyaM … 224 paMcAMgikatulyaravA … 129 paMcAnAM varSazatAnAM … 20 paJcAnAM varSazatAnAM … 20 paJcAnAM varSazatAnAM … 20 paMcAzaM ca abhUSi … 86 paJcAza kaTiyo bhUyo … 132 paMcAza buddhasahasrANi … 280 paNDitAnAmamAtyAnAM … 225 padmaM yathA kokanadaM … 242 padmamiva zubhAbhAsaM … 252 padminivanaM sucapalaM … 167 padminivane ca vAtA … 167 parakAmeSu ca IrSyAM … 108 parakAmeSu ca IrSyA … 156 paranirmitavazavartIM … 212 parapuruSacaritakuzalAni …120 paramakaruNamuditayuktAM … 259 paramArthaM zU[sU]kSmadaziM … 86 paraloko tathA nAsti … 135 parAM anyAM pi … 142 @030 paricaMkramatAM teSAM … 113 paricaMkramatAM teSAM … 175 paricAravidhisaMyuktaM … 80 paridevitakampaneSu … 69 pariSAM nAtikramate … 130 paruSavacanAcca naravara … 108 parehi uktaM paruSaM … 122 paropahAra ityaSastena … 137 parvatasya vahAyavarasya … 50 pazcimasmiM dizo bhAge … 92 pazyati vilokayanto … 107 pazyati vilokayanto … 154 pazyAsi tAva gagane … 117 pANDaravarNaM kAJcananibhaM … 202 pAtre ca pravizamAne … 195 pAdAM ca nAma dhovanti … 127 pAlito nAma upasthAko … 200 pArthivo caiva narapatI … 86 pitu: sA vacanaM zrutvA … 251 pivanti nAma pAnIyaM … 128 pIDitAnAM ca gAtrANAM … 10 pItAlaMkAravasanA … 241 pItAzvA pItarathA … 207 putrAMzca bhrAtarAM cApi … 224 putrAM sahAyAnavalokayanto … 299 punarapi devasamaye … 199 punarapi devasamaye yadA … 199 purastime dizo bhAge … 92 @031 purastime dizo bhAge … 92 purastime dizo bhAge … 92 pUjayanti prathamaM tathAgatAM … 59 pUjayanti vazibhUtakoTiyo … 32 pUjayanti vazibhUtakoTiyo … 60 pUjayi paJcazatAni … 42 pUjito marusandhAnAmaizvarya … 215 pUjehi buddhaM naradamya … 184 pUrebhyo niSkramantAnAM … 94 pUrvabhavehi nivAse … 81 pUrvenivAsaM bhagavAM … 228 paizunyaM mRSAvAda … 232 paurajAnapadaM rASTraM … 221 prakIrNoccAraNamAsi … 222 prajJA ca te asti … 125 praNidhiM ca jJAtvA … 30 praNidhiM ca jJAtvA na … 192 praNIta dAnAni dadAti … 122 pratApanasmiM narake … 11 pratipUrNavimalanAnA … 113 pratipUrNavimalanayanA … 175 prativedayantu me laghu … 155 pratyagrahensu devA: … 172 pratyavekSitvA karmAntA ...221 pratyekaM buddhaM grAmaM … 248 prathamaM divasaM ca sugataM … 89 prathamaM balaM sahajaM … 226 prathamAM ca upAdAya … 75 @032 prathamo kauziko Asi … 220 prabhAmaNDalamutsRje … 139 prabhuzca karmavArayituM … 128 pramuktapuSpAvakIrNaM ca … 186 pralambavAhuM vazibhUtaM … 55 prasannacittA sumanA … 146 prasAdakoTiyo ca … 87 prApnuvantAnAM tathAgatajJAnaM … 94 prAsAdavaramAruhya 136 prAsAdavaramAruhya .. 138 prAsAdavaramAruhya … 146 prAsAdavaramAruhya … 146 prAsAdasahasrANi mahyaM … 85 prAsAdAgre devI mAyA … 73 priyANi vastuni dadAti … 121 balaM katividhaM rAjJo … 226 balaM navamaM bhavati … 120 balaM paJcavidhaM rAjJa: … 226 balavaM punareteSAM …226 bahukalpakoTinayutA … 196 bahujanamahito svayambhU … 88 bahudIrgharAtranicitaM … 157 bahudhA bahuprakAraM cakSu … 126 bahuni eva mAdIni … 71 bahuhi prANehi mahI … 217 buddha: puruSa zArdUla ...138 buddhakSetraM vizodhenti … 229 buddhakSetraM sahasrANi … 93 @033 buddhakSetrANAM zUnyAnAM … 93 buddheti zrutva ghoSaM … 195 buddhe dharme ca saMghe ca … 63 buddho ti zruNitva … 252 buddho tuvaM bheSyasi … 192 buddho tuvaM hohisi ...30 buddho tuvaM hohisi … 279 bodhiM buddhvA atulAM … 198 bodhisatvacaritaM … 77 bodhisatvena ekA gAthA … 68 bodhyitvAmatulaM bodhiM ...129 budhyantAzayasaMyuktA … 63 brahmaNo abhyupagamya … 68 brahmA prasanna manaso … 212 brahmA yathA … 243 brAhmaNo pi vicinteti … 214 bhagavatA niryAtitvA … 87 bhagavantaM kanakanibhaM … 186 bhagavantaM kanakanibhaM … 190 bhagavAM ca nAmakAmAnAM … 153 bhaNDinA brUhi brAhmaNa … 68 bhadraM vata ahaM chedye … 97 bhayacetanA nAsti … 217 bhAryAM priyAM hRdisukhAMzca … 162 bhikSu ca upAsakA … 260 bhItasya bhayAntakara … 143 bhujagapatino’pi muditA …168 bhUmi sandhiSu ayaM … 72 @034 bhUmistathA aparimitA … 57 bhUmInAM pariNAmAni … 56 bhUmau saptakrame nyaste … 170 bhUyo akSINi tyaktAni … 71 bherimRdaMgayadi … 116 bhairave andhakArasmiM … 9 bhrAntacitto dizovekSI ...142 maMjiSThA azvarathA … 207 maNikuTTimA ca vasudhA … 118 maNiratanamanupavarNA … 81 madhuM kRtaM … 245 madhureNa sugItena … 148 manasA devAnAM vacasA … 206 manuSyeSu tadA rAjyaM … 215 manomayaM dIpavatIpuramuttamaM … 161 manomayena rUpeNa … 170 manoramAM kAJcanatAla … 122 mama nagaranigamabharitaM … 85 mayA tu jantunA tyakta: … 97 mayA tvaM codita: santo … 216 mahadbhyaMkarA sarve … 7 mahAjanaM nimantretvA … 144 mahAjano samAgatvA … 249 mahAhAsaM hasantAnAM … 94 mA khu janayI viSAdaM … 112 mA khu janayI viSAdaM … 169 mA ca kadAcidbhUtaguru … 132 mA ca cchandA ca doSA … 221 @035 mAtaraM pitaraM caivA … 75 mAtaramabAdhamAno … 112 mAtApitRbhyAM kAruNikA … 140 mAtu kukSau zayantAnAM … 93 mAnadarpamadamohamocitA … 44 mAnuSyakaM pi kila … 109 mAnuSyakaM pi kila … 157 mAndAravANa bharitA … 168 mAyAyA devyA: kukSismiM … 73 mArgagato praNaSTAnAM … 81 mitrabandhaM ca kuryAsi … 222 mithyA darzana saMyuktaM … 136 muMcatha amarApurANi … 158 mUrcchitAste na bhuMjanti … 65 mRdujAlA ca pratipUrNA … 178 mRdu saMsparza: yo … 217 megho’ddazA zramaNagaNasya … 191 [maitrIM] upekSAM … 297 yaM ca so dezate … 143 yaM tiSThanti janaye … 171 yaM nAnya: praNidhi: kazcit … 64 yaM nUnaM koTi … 249 yaM pi abhibhUya … 154 yaM buddhazreSTho … 237 yaM mayA kuzalamarjitaM ...33 yaM mayA kuzalamUlam … 60 yaM maye kuzalamupacitaM … 83 yaM snigdhabhAvA … 231 @036 yat kAryaM naranAgena … 91 yattatsugatazarIraM … 127 yattasya parikarma ...144 yattikA pRthivI dhAtu … 95 yatra sattvA bahurodrA … 7 yatha maya paurANAmAcAryANAM … 161 yatha yatha mahAnubhAvo … 186 yatha labhati manuja vRSabho … 80 yathA kASThaM vivahyate … 192 yathA ca dRSTvA subuddhA … 56 yathA ca parikalpenti … 56 yathA cApi saMvartante … 56 yathApi te madhukarakA … 243 yathA pUrvakehi rAjakehi … 221 yathA prasAdaM ca … 244 yathA mama na rAgadoSA …163 yathA sAgarasya Urmiyo … 200 yathA saMskAracakrazca … 93 yathecchakaM araNyasamAdhiM … 124 yathendrakIlo … 238 yadatra satyaM tuvaM … 126 yadarthazca viloketi … 170 yadA uttaro gRhapati … 199 yadA ca agninirvAti … 10 yadA ca Alokasi … 124 yadA ca khAditA bhonti … 8 yadA ca khAditA bhonti … 11 yadA ca te enti … 245 @037 yadA [sunandazcakravartI] … 198 yadA sunando cakravartI … 199 yadAsyA nizcitA buddhi … 137 yadi api kiJcidazubhaM … 68 yadi AsiSyati agAre … 161 yadicchasi pUjituM … 183 yadi mahya pitA … 135 yadi vinAzadharmeNa … 70 yadbhojanaM RSINAM yadvastraM … 85 yamamaravasanA prazamanamanoramA … 154 yamavaruNanAgavanditaM … 212 yazaM ca ihalokasmiM … 227 yazcame kuzalamUlasaMcayo … 60 yasmiM rAjA bhUmipatI … 231 yasya ca paralokasya … 136 yasya mithyAtvaniyato … 133 yasya rUpaM hemAbhAsaM … 73 yasya vRkSasya chAyAyAM … 75 yasyApyaniyato rAzi: … 133 yasyeha parizeSaM … 153 yAM padminIM vanagajo … 98 yAM puSpitAM vanalatAM … 98 yA ca rajanA prabhAte … 160 yAni karmANi sevante … 75 yAni ca balAni … 43 yAni ratanAni nagare … 185 yAniha bhUtAni … 236 yAniha bhUtAni … 240 @038 yA bhUmipAlamahitasya … 98 yAva ca agrodyAnaM … 186 yAvacca naravarapravara … 159 ye’pi tuvaM mama … 99 ye’mUDh+omantrA … 222 ye AryadharmeNa … 231 ye AryasatyAni … 238 ye ca te hi kAle kAle … 215 ye ca nRpatinAM … 153 ye ca pApAni karmANi … 9 ye tatra tatra janatAM … 159 ye tatra nirmitA bhikSu ...147 ye tubhya vighnakarA … 118 ye te duSkara kartAra: … 141 yenAntareNa paramArthavida: … 60 ye pudgalA aSTa … 237 bAhirA jayitvA … 211 ye yuktayogI … 238 yeSAM ca pApakaM karma … 12 yeSAM na zakyaM pratikartuM … 141 ye sarvaguNasampannA … 139 yehi doSehi saMyuktA … 67 yo ca bhUmipatirdeva … 224 yo jJAtimadhye … 231 yo dharmacakraM … 241 yo nigrahaM na jAnAti … 224 yo brAhmaNaM vA zramaNaM … 144 yo mamaM kuzalamUla … 33 @039 yo mahAjanahitAya … 77 yo mAtaraM ca pitaraM ca … 141 yo yasya svara abhimata … 130 yo vA duruktaM 230 yo vA dururkta ...231 yo vai bhUmipatirdeva … 224 yo siddhadevAM ca … 230 yo so tuSitaM kAyaM … 159 yvAgUpAnaM adAsi … 279 rakto artha na jAnAmi … 193 rakSogaNa prasodaM tu … 142 raJjanIyeSu kAmeSu … 221 ramyakAnanavane susamRddhe … 50 rasaM suvarNaM sIdo ca … 178 rAkSasInAM sahasrANi ...141 rAgaM ca mohaM ca … 126 rAgA upAtivRttA … 251 rAjakulaM ca kumAre … 175 rAjagRhe mandirapure … 202 rAjavaMza samutpanno … 146 rAjavaraM upagamya … 175 rAjA ca cakravartI … 88 rAjA ca cakravartI abhUSi … 83 rAjA ca cakravartI abhUSi ...84 rAjA ca cakravartI abhUSi … 84 rAjA tadA abhUSI … 88 rAjAnaM nAgabhujaM nAma … 70 rAjAnamabhayaM dhIro … 136 @040 rAjA vimbisAro aNvati … 211 rAtriM prabhAtAM vijJAya … 145 rauravasmiM ca narake … 10 labhati pramadAM manApAM … 81 labdho ca alpabuddhi ca … 225 lAbhasatkAramutsRjya … 65 lIlAM nizAmayatha … 157 lIlAM nizAmayatha he … 109 lumbini vanaM ca zIghraM … 111 lokanAtha bahavo narasiMhA … 49 lokasya arthaviduSa: ...102 lokAnuvartanAM buddhA … 127 loke jAtA narazreSThA … 134 lomotpATanatulyamAhu … 70 lohitA azvA rathA ca … 207 vadanA suvimaladazanA … 130 vanagahanaM valagahanaM … 68 banditau cadhutadharmaM dhAriNA … 48 vayaM api lokahitAya … 154 vayaM jIrNA tuvaM vAlA … 137 vayamapi lakSaNakuzalA: … 114 vayamapilakSaNakuzalA: … 177 vayamapi lokahitA … 107 varakiMkaNIkasalAlasu … 129 varabandhana ca mAM kuryA … 222 varamAlyagandhahastA … 176 varavAsanasahitaghoSA … 130 varuNaM nAma vazibhUtaM … 55 @041 varte apratima dharma darzanaM … 44 varSa sahasrANi tadA … 88 varSa sahasramanUnaM Ayu: … 155 vallakI zravaNIyA ca … 131 vazitA dazasu etAsu … 229 vazipratyeka buddhAnAM ca … 65 vazbhUtAnAM koTiparivAro … 83 vazibhUtAnAM koTiparivAro … 83 vazI AyuSmanto dhIro … 228 vazIbhUtasahasrANAM … 143 vazIbhUtAna yA ceSTA … 79 vazIbhUtAzca catvAro … 146 vasanto tuSite kAye … 156 vAcAM bhASati paJcapuNyAM … 259 vArANasIM vanaM gatvA … 140 vArANasyAmabhUdrAjA … 220 vigatamadamAnadarpA … 175 vicitra vasrAbharaNai … 121 vicitrANi manojJAni … 64 vicintacUtaM vazibhUtaM … 55 vijayo nAma amAtyo … 84 vipazyismiM … 240 vipulavalapuNyakozo … 88 vipulasakiMkinirAraNitaM … 111 vimalaM chatraM spUpasmi … 214 vimukticittasya … 125 virocano nabhasi … 124 virocamAno bhASasi … 203 @042 vividhagandhapuSpAzca … 55 vividhadhanasaJcayAnAM … 81 viSaliptena viddho’haM … 99 vIrazayane zayantiye … 160 vedikAM caiva stUpeSu … 216 verulikasphATikamayakAMcana … 185 vaikaliyaM yasya yena … 80 vaiDUryamaNitalAM ca … 88 vaiDUrya sukRtadaNDaM ...212 vyavadAnasannicita … 158 vyAyuktA azvarathA … 208 zakayAvanacInaramaTha … 130 zakuntajIvaM jIvaka … 130 zakro yathA asura … 242 zatarazmisya naravarA … 155 zatruzca te grabaladurbala … 117 zamitAviM prahAya … 260 zayyAsanaM ca vipulaM … 87 zaraNaM tvAM narazraSTha … 140 zaraNaM vAdizArdUla … 143 zarIrabhAsA tasya paMcAzaM … 87 zAkyamuninAmakAnA … 42 zAkyamuninAma jInavaro … 83 zAlInAmodana … 252 zAsanti janatAM … 134 zAsrAni yAni prasaranti … 58 zirimantaM mahezAkhyaM … 241 zIghraM gajaturagavalIM … 111 @043 zItoSNe ca dve vAridhAre … 73 zIlaM maharSisya … 123 zuddhodanamupagamya … 112 zuddhodano pi rAjA … 113 zubhAzubhAnAM karmANAM … 144 zuro vyAvartate kSipraM … 225 zRNohi kusume satyaM … 140 zRNvatAM puruSavarasya … 95 zraddhadhAmi taM te … 137 zrUyatAM bho jinasutA … 56 zreSThiM vasundharaM nAma … 69 zvetAzvA zvetarathA … 208 SaNNavati pratyekabuddhakoTIni … 280 SaDvarSasahasrANi Ayu: … 83 SaSThiM ca sahasrANi … 42 saMkalpa prapUreSyanti … 109 saMgRhyolkAM vipulAM catasro … 46 saMghaM ca te na bhindanti … 75 saMghAtasmiM ca narake … 10 saMjIvaM kAlasUtraM ca … 6 saMjIvAto ca nirmuktA … 8 saMjIve kAlasUtre saMghAte … 29 saMjIve kAlasUtre saMghAte … 37 saMjIve satvA niraye … 7 saMjJAkRtamAtramidaM … 118 saMdArayitvA … 298 saMpUjitA bhagavatA ime … 89 saMpratijAtaM sugataM … 172 @044 saMpratijAte sugate … 172 saMpratijAto sugato … 171 saM vartakA pi vAtA … 186 saM vartakA pi vAtA … 190 saM vidyante imAni … 113 saM vidyante imAni … 177 saMzayaM vimatimadhyamupetya … 46 saMsarantA ca saMsAre … 75 saM sevamAnasya … 299 saM sevamAnasya … 299 saM sevamAnasya … 298 saM sevamAnasya … 298 saM sevamAnasya … 298 sa etadvacanaM zrutvA … 146 sa ce kocimasmiM lokasmiM … 216 satAM pAdaraja: zreyo ...70 sa tomarANAmahamantike … 203 satyaM cApizunaM … 259 satya apizunavarNA naM … 858 satyA abhisametiya … 124 satvakoTi vinentAnAM … 94 satvaraM nAma hariNaM … 70 satvaraM sa prahvo rAjA … 138 satvAM du:khitAM dRSTvAna … 214 sadAyasaphalAsphArA … 7 sanagaranigama sahitA … 61 santarpayitva rAjA saparivAra … 87 sannipoto: traye Asi …199 @045 saptaratanAMgacitrA imAM … 84 saptaratanAmayaM pi ca … 185 saptaratanAmayaM puna … 212 saptaratanAmayAni chatrANi … 86 saptarAtraM na cyavanti … 72 saptarAtramiti nizrayA … 72 saptAhe samatikrAnte … 145 sabAlArkazaMkhapratIkAzavarNa … 173 sabrahmakaM ca lokaM … 159 samanantaraM ca bhagavAM … 185 samanantara saMpuraM … 95 samAsAdya sitaM … 250 samA heSTA ca dIrghA ca … 177 samIkSAkArI asyA hi … 223 samIkSiyAna kathaya … 224 samo haritvAna … 244 sarvaM AdinavaM lokaM … 23 sarvaM parijanaM rASTraM … 225 sarvathA supariniSThitakAryA … 49 sarvadA sa tadA … 135 sarvabhUtAna hitArthaM … 64 sarvasatva sukhasAta … 72 sarvasvaM dadAmi eSAM … 69 sarvAkAraguNopetA … 133 sarvAkAraguNopeto … 143 sarvArthaM saMgamya … 245 sarvAnavadyagAtra: utpanno … 177 sarvAnavadyagAtro putrastava … 114 @046 sarvA mevAnucarati … 130 sarve tava saMkalpAM … 156 sarvepi devasaMghA … 169 sarve manApAkArA sarveSAM … 213 sarveSAM vo kariSyAmi … 228 sarveSAM bodhisatvAnAM … 153 sarveSu prANeSu … 297 sarve sametvA saha … 209 sarve suvarNavarNA sarve … 213 savahi etehi viMzadbhi … 66 sarvaiva yasya … 237 sarvatAJca vivartAJca ...215 sahasrANi devAnAmarci … 161 sA addazAsi … 251 sA AruhitvA … 251 sA kaJcideva kAlaM … 156 sA kaJcideva kAlaM … 109 sA krIDArthamupagatA … 112 sA taM karma … 250 sA dAni kuJjaravara … 116 sA dAni tasya mahiSI … 116 sA dAni dakSiNena … 156 sA dAsIM praveti … 251 sA dAsI upagamya … 251 sAdhuM garbhAvakramaNamanopaM … 167 sAdhuti te pratizrutvA … 55 sAdhuti te pratizrutvA … 139 sAdhuti te pratizratvA … 55 @047 sAdhuti pratizrutvA … 111 sAdhuti pratizrutvAna … 138 sAdhuti pratizrutvA … 175 sAdhu te devagandharvA … 132 sAdhu te sAdhurUpasya … 131 sAdhunA bodhi satvena … 67 sAdhu puNyabalo dyutI … 167 sAdhusAdhu dhutadharmakovidA … 52 sAdhu sukharasaMyogA … 132 sAdhuhi nirAmiSehi … 167 sA parikilantakAyA … 169 sA prAsAdavaragatA … 251 sAmagriye bhavati … 243 sAmAlinI avAca … 252 sA yAdRzI tatra va … 250 sAvividhAbharaNavatI … 111 sA salIlacAruvadanA … 111 sA srIsahasramagryaM ...156 sA strIsahasramagryaM ...109 sA hariNavatsanayanA … 155 sA hRSTA saMvRttA … 184 siMhanAdaM imaM zrutvA … 144 sukhaM atulabaladIptida … 113 sukhenti sarvasatvAnA … 67 sucirasya dharmacakSu vizodhitaM … 196 sucirasya lokanAyaka … 195 sudevo dharma devo ca … 200 sunandAnucarAjanatA … 199 @048 sunensu prANAnayutAni … 196 sumuSTo muSase … 136 suravaragaNAzca udagrA … 61 surUpaM nAma bhUmipatiM … 68 surUpaM nAma rAjArna … 69 suvarNacchatrehi ca … 209 suvarNasya rUpyamaNInAM … 174 sUryo yathA pratapati … 242 sUryo yathA prabhavati ...242 so abhijJAya AkhyAsi … 6 so avaca haMta … 177 so’bravIdrAjA surUpo … 69 so’yaM mahAnubhAvo … 160 so’hamapi bhaveyamevaM ...84 so utamArtha abhigamya … 191 so kanakavarNa parvataM … 85 so ca divyanayanastathAgataM … 45 so ca buddho prakAzeti … 198 so ca buddho mahAbhAgo … 201 so ca bhikSugaNasaMpuraskRta: … 47 so ca mahatvaramANo sUrI … 45 so taM karma karitvAna … 214 so taM ca darzanaM prApya … 135 so taM dAnaM … 279 so taM dAnaM dattvA … 29 so taM dAnaM dattvA … 36 so taM dAnaM dattvA tasmiM … 84 so taM dAnaM dattvA tasya … 89 @049 so taM dharmaM vijAnitvA … 147 so taM praphullakumudA … 117 so taM mArgaM vAbhijJAye … 215 so tAM nizAmya … 107 so tAM nizAmya jananIM … 154 so nadiya siMhanAdaM ...159 so nipatya zirasA puna: puna: … 48 sopadravaM kAJcananibho … 202 so punarAha pure ahaM … 195 so prabhu: bhagavato … 77 so pravarakAJcananibha … 89 so bhUya: parivarjetvA … 145 so me buddho viyAkArSIt … 199 so ratnaskandhazAkhAM … 88 so labhitva paramArthamazokaM … 52 so vadati etha pazyatha … 114 so vandya jinavaraM taM … 84 so vASpapUrNavadano … 115 so vimokSayi bhavAbhinandino … 52 so hi devamanujAna uttamo … 53 so hi naikabhavakalpazatehi … 52 sthalajajalajaM ca mAlyaM … 168 sthAnAsthAnaM vetti … 120 snAyanti nAma saMbuddhA … 127 sphaTikamaNikuNDaladharA … 168 sphItAni rAjyAni … 209 svakaM ca darzanaM rAjA … 147 @050 svakante hRdayaM demi … 69 svakasya dAsasya pi … 121 svapnAntare yA pramadA … 162 svapnAntare yA pramadA … 162 svapnAntare yA pramadA … 162 svapanAntare yA pramadA … 162 svayambhU sarvadarzitvam … 65 haMsakaraviMkavarhiNaparabhRta … 187 hateSu tvaM prANiSu … 125 hantAsyA AmapAtreNa … 100 hayanavarehi parivahI … 81 haricandanaliptAMgA … 241 haritAzvA haritarathA … 208 haryakSaM nAma vazibhUtaM … 55 hikkArA tUryamizrA … 187 hitaiSiNaM sarvabhUtAnAM … 142 himanicayakumudavarNaM … 80 himarajatanibho se … 158 hRSTA tuSTA devA sarve … 74 hRSTA puruSazArdUlA … 132 hRSTo bhavAsi naravara … 160 hetukAraNazatehi nAyako … 54 heSTimasmi dizo bhAgo … 93 @051 ##INDEX @052 index page line## akaniSThabhavana 213 1 akalmASa 164 7 akSudrAvakAzA 151 10 akhilavacana 156 1 agArastha 77 6 agurucUrNaM 164 13 agninya{1 ##Cf. BHS, 4.##} 242 19 agniskandha 10 6 agrapaNDita 252 5 agrapudgala 32 14 etc. agrapuruSa 2 19 agramahiSI 151 9 agrayuga 197 9 aGganagara 235 10 aciraniSThita 268 19 ajitakezakambala{2. ##Cf. BHS, 7.##} 201 17 @053 atyaya 26 11 adAntadamaka 126 22 adinna 287 9 advayasaMjJA 187 12 adhivAsa 201 7 adhivAsanA 85 3 ##etc.## adhyAzaya 56 17 ##etc.## adhvana 1 8 ##etc.## anagAriya 77 6 anayavyasana 300 7 anavarAgra 24 11 anAthapiNDada 3 18 ##etc.## anAvartika-dharma 23 16 anAzrava 131 10 addhiruna 46 10 anivartanacaryA 1 3 anugItagAthA 29 9 anuccAvacadarzana 133 14 anupraNidhi 84 5 anupravArita 17 21 anuprAptasvakArya 197 8 anulomacaryA 1 3 anulomapraNidhAna 1 11 ##etc.## anuvyaJjana 27 6 anuvyAkRta 1 16 anuzAsanIprAtihArya 187 22 @054 anuhimavanta 182 12 aneDaka 281 14 anelikA 203 17 anokAza{1 ##Cf. BHS, 37.##} 133 2 anotrApin{1 ##Cf. BHS, 37.##} 82 7-8 anta:zalya 29 8 anyAtaka 287 9 apacita 25 20 aparagodAnIya 4 13 aparAjitadhvaja 1 3 a-paryAdinna 63 6 apratipudgala 137 15 apratimA 96 19 avikrAntapratikrAnta 246 22 abhaya{2 ##Cf. BHS, 49.} [sc. lipI#] 101 19 ##etc.## abhiji [t] 1 17 ##etc.## abhijibhikSuvyAkaraNa 1 19 abhijJAtapUrvayugasampanna 152 6 abhidevaghoSa{3 ##Cf. BHS, 51##}ghuSTa 152 12 @055 abhidhyA 80 4 abhiniveza 151 4 abhiniSkramaNasampanna 118 17 abhiya 25 11 abhiyavastu 31 23 abhiSekA 56 11 abhiSekavatI 148 7 abhisaMbuddha 2141 abhisaMskRta 18 14 abhyantaravaizAlakA 204 5 amanuSyaka 232 16 amanuSyavyAdhi 201 11 amitA 292 20 ayajJasaMmata 284 8 ayokuTTana 4 15 ayoguDa 5 21 ayoviSkambhana 5 20 ayoSaNDa 5 20 araNasamAdhi 124 4 araNyakuTikA 271 12 aruNopaghATa [aruNodghA{1 ##Cf. BHS, 65.##} Ta] 180 4 argalapAza 150 13-14 @056 arthacaryA 3 2 arhatpudgala 119 20 alakuNDalabhaTTiya 54 19 alena 5 11 alpakisa{1 ##Cf, BHS, 68##}ra 216 21 alpezAkhya 19 21 avakubja 20 6 avakubjaka 165 18 avadAna 285 5 avabhAsa 28 19 avaropita 1 5 ##etc.## avarNa 137 16 avitathavAdi 137 17 avidhAvidha 249 8 avinayasaMmata 248 8 avairvitaka 76 4 avyavakIrNa 23 16 avyAkRta 131 12 azokA [agrazrAvikA] 197 11 azvattha 200 7 aSTApadasamaM 182 2 asabala 164 7 @057 asaMvibhAgazIla 247 10 asipatra 4 3 asuracArikA 21 4 asthAnatA 74 18 asthimarya 14 12 aheThaka 304 1 ahituNDika 98 19 ahirIka 82 7 AkAra 66 5 AkIrNa-vihAra 66 13 Agati-gati 3 12 AghAtabahula 58 15 ANApaka 302 3 AdInava 19 12 AdInavadarzAvin 229 18 AdIpta 82 16 AdhipateyamAtra 12 11 Ananda 200 6 AniJja 24 15 AniJjya{1 ##Cf. BHS, 96##} 180 3 AbhAsvara 36 9-10 ##etc.## AmiSa 71 16 AmrapAlikA 208 21 @058 AyatisaMbodhi 39 17 ArAma 3 18 Arohasampanna 158 15 Aryadarzanakutsaka 142 6 AryamahAsAMghika 2 8 AlApasaMlApa 220 5 Alokitavilokita 247 1 AlopakAraka 281 21 Avasatha 7 5 Aviddha 5 18 AvRMhita 9 16 AveNika 27 7 AvezaSmazAlA 271 17 Asecanaka{1 ##Cf. BHS, 111.##} 149 11 Ahnika 211 5 ikSugaNDikA 13 4 indrakIlaka 150 12 iSika 150 15 istrikA 193 8 Itikalaha 202 4 IryApatha{2 ##Cf. BHS, 116.##} 127 13 ##etc.## @059 ukara-madhura-darada-cINa-hUNa-ApIrA{1 ##Cf. BUS, 98; 17.##} 101 18 ugra 98 19 ucchAdana 163 15 ucchAdita 169 10 uttara 197 15 uttarakuru 4 13 uttarAsaMga 72 21 uttIya 25 19 utpalavarNA 200 5 utsada 3 21 utsadalola 42 5 utsAraNa 174 13 udabedha 150 16 upakSetra 90 17 upacAra 219 8 upacAravidhisampanna 133 13 upatiSya 200 4 upadhi{2 ##Cf. BHS, 135.##} 86 4 upapanna 193 18 upapAduka 108 13 uparikoSThaka 271 2 @060 upasaMpadA 2 10 upastaraNa 293 6 upasthAyaka 197 13 upoSadhikA 158 15 ulUkapotaka 220 3 uSitavrata 41 4 ##etc.## RddhipAda 54 1 RddhiprAtihArya 187 22 Rddhibala 119 10 RddhibhAvanA 46 18 Rlla 182 4 RSabha 234 15 RSipatana 299 18 ##etc.## RSipattana 306 1 ekatilakolabhakSa 3 9 ettaka 13 8 erakavArSika 14 9 aizvaryaRddhi 125 16 okasta{1 ##Cf. BHS, 158.##} 182 21 obhAsita 158 19 o-vAda 77 7 osakkita 293 19 @061 osaktapaTTadAmakalApa 168 21 osara 302 7 aupapAduka 115 17 kakutsanda 2 1 [kakuda] kAtyAya{1 ##Cf. BHS, 163.##}na 201 15 kaThalla 11 14 kaDDhIyantiye{2 ##Cf. BHS, 165.##} [kaTTIyantiye] 169 2 kaNThaka 115 13 kapila 291 5 kapilavastu 1 9 kampilla 229 15 kambalAzvatara 210 2 karaNDa 185 19 karapatra 4 5 karoTapANi 21 10 karkArava{3. ##Cf. BHS. 170##} 213 16 kartarikA 17 14 karmapratyaya 10 5 karmika 211 5 karmopastabdhatva 4 7 @062 kalandakanivApa 203 1 kalikalaha 202 8 kasUlA{1 ##Cf. BHS, 174.} [sc. lipI#] 101 19 kakkhaTatva 282 1 kAkola 8 13 kAkolUka 5 8 kAcilindi{2 ##Cf. BHS, 175.##}ka 186 1 kAtyAyanasthavira 74 20 kAmaM gamatA 286 3 kAma-guNa 22 3 kArAnibandhana 144 14 kArita-kAraNa{3 ##Cf. BHS, 179,##} 187 8 kAlavAdi 131 16 kAlasUtra 4 4 kAlyasya{4 ##Cf. BHS, 173, cal.1##} 24 18 kiM karaNIya{5 ##Cf. BHS, 182.##}ka 163 21 kugaNIga{6 ##Cf. BHS, 184.##}Na 87 18 @063 kuDDa 18 9 kuNapa 5 5 kuNDalA [yakSiNi] 201 4 kutalipI 101 17 kumArAmAtyaparivRta 268 12-13 kulala 5 8 kulopaka{1 ##Cf. BHS, 188.##} 193 13 kuzalamUla 1 5 ##etc.## kuzalamUlapraNidhAna 1 7 kuzalamUlasambhAra 188 19 kuzIda 58 11 kusumA 137 15 kusumbharAja 137 19 kusuvA{2 ##Cf. BHS, 189.}[sc. lipI#] 101 19 kukkula 5 4 kuSThavyAdhi 293 1 kUTAgAra 34 14 kRkATikA 265 1 kRkI 250 13 kRcchrApanna 29 18 kRtabhaktakRtya 245 22 @064 keTukA [##sc. lipI#] 101 19 kevatika 82 20 kaiTabha 182 9 kokanada 268 18 koTTarAja{1 ##Cf.BHS,194##} 182 7 kola 293 14 kolita 200 4 koliyA 295 14 kozala 261 10 kozi{2 ##Cf. BHS, 195.##}kA 167 21 koSThAgAra 25 16 kauNDinya 42 18 kaulitasthavira 3 22 kriyAdhimukta 152 11 klezavyavadAna 120 8 kSatravastuka 201 4 kSatriyamahAzAla 152 21 kSAranadI 5 15 kSINAzrava 41 4 ##etc.## kSetravairika 12 8 kSemA 200 5 @065 khagapatha 50 22 khaDgaviSANakalpa 297 13 khaDgaviSANagAthA 299 17 kharoSTI 101 17 khuDDA{1 ##Cf. BHS, 205##}ka 248 5 kheTa 20 1 gandhamAdana 142 22 gandhika 26 17 gayasAhvaya 3 11 garbhAvakrAntiparamitA 166 17 gutti 14 16 gulmalA [##Sc. lipI#] 101 19 gRhapatimahAzAla 152 21 gehadAgha 16 8 gozRGgI 208 21 grAma nigama-nagara 202 9 grAmika 247 3 glAna 24 8 ghaTikAra 263 11 gharavAsa 231 20 cakravADa 4 12 caturguNa 262 19 caturmahArAjika 28 14 @066 cittavistarA 56 8 cIrakavadhra 14 8 cIrakavArSika 14 10 cetIya-pu{1 ##Cf. BHS, 233.##}jaka 152 10 cetovazIprApta 24 17 cyuti-upapatti-saMsAra 6 13 chandaka 115 13 chavi 8 10 janapadacArikA 193 13 janetrI 106 12 janmanideza 56 10 jAtarUpa 166 3 jAtisaMdoSa 291 17 jinacitA 47 5 jinajanetrI 168 18 jetavana 3 18 jentI 289 12 jyotipAla 263 13 jyotipAlasUtra 277 19 jyotiSpAla 2 3 ##etc.## Dimba 255 8 takSita-paTita 4 6 tanukIbhUta 133 1 @067 tamAlapatracUrNa 181 11 taru 144 9 talikA 101 19 tAmraloha 5 22 tAlapatranirghoSa 149 14 tAlaskandha 149 4 timitimiGgila 193 21 tiracchAnakatA 12 19 tiracchAnacArika 19 4 tucchaka 247 9 tuNDaturikA 194 8 turaGgabala 226 12 tuSitakAya 3 7 tUta-guNa 45 1 tejodhAtu 182 15 ##etc.## tomara[lecchavimahattaraka] 202 13 tramidA{1 ##Cf. BHS, 257.##} 101 18 trAyastriMza 21 12 trikATikA 4 15 trikhuttaM{2 ##Cf. BHS, 20.##} 164 20 tripauruSanaikhA{3 ##Cf. BHS, 312.##}nya 150 15 @068 tripauruSaparigohya{1 ##Cf. BHS, 321.##} 150 15 thapakarNi 194 1 dakSiNIya 66 11 daNDaDamara 25 13 dadhighaTikA 16 20 damatha 96 3 damadAnasaMvara 77 12 dardurA {2 ##Cf. BHS, 262.} [sc. lipI#] 101 18 dazabhUmika 44 7 dAnapatiputra 193 14 dAnapAramitA 75 18 divyacakSu 119 4 dIpaMkara 1 12 ##etc## dIpavatI 148 20 durAroha 56 6 durjayA 56 9 duSkaraparityAga 78 7 duSTacitta 140 13 duSyayuga 42 2 devagulma 21 9 devaDaha 295 17 @069 dezita 266 8 daivasika 254 11 dvAdazAkAra 273 13 dharmaketu 29 13 dharmacakra 27 9 dharmacakSu 119 4 dharmatA 281 5 dharmadeva 200 13 dharmaparyAya 123 14 dharmabherI 29 12 dharmarAjapratiSThita 146 15 dharmaruci 194 20 dharmolkA 29 12 dhItA 25 21 dhutadharma 52 18 dhutadharmadhara 63 11 dhUtaguNa 45 1 dhUpanadhUpita 169 1 dhRtarASTra 194 6 dhyAnasamApatti 120 8 dhyAma 29 4 nagna 20 1 naDakahAra 300 2 nanda 25 18 nandighoSa 208 18 @070 nandI-mukhA 180 3 nayanayajJa 81 17 nayAnayajJa 88 17 narakaparivarta 19 3 naramarusaMgha 30 16 nAgarAjA 98 19 nAgavRkSa 197 14 nAmitadeva 72 21 nAvAsaMkrama 210 1 nigama 261 11 nighaNTa 182 9 nidAnagAthA 3 16 nidAnanamaskAra 2 7 niraya 6 20 nirayacArikA 3 20 nirItaka 233 8 [nirgrantha] jJAtiputra{1 ##Cf. BHS, 300##} 201 19 nirmANarati 23 12 nivApaka 12 15 nivApaSaNDa 217 18 nivAsavAra 3 13 nIvaraNa 110 13 @071 nairajanA 3 10 nairayika 3 21 naiSkramya 79 15 nyagrodha 299 20 paMcacakSusamanvAgata 118 21 paMcAGgika 149 12 paTipATi 2 14 paTipATikA 294 18 paTimodaka 150 9 paNDakadUSaka 82 6 padavyaJjana 66 17 padminivana 167 15 padmottara 40 4 paranirmitavazavartin 23 12 pariNAyaka 225 14 pariNAyakaratna 34 6 pariNAhasampanna 158 15 paridAya 29 8 parinirvAyin 23 15 paripiNDita 106 7 pariSA 54 18 paropahAra 134 17 {1 ##Cf. BHS, 315##} @072 parNakulaka 269 6 paryaGka 273 5 ##etc.## paryavadAta 179 15 pAdaka 149 19 pAramiMgata 123 22 pAruSyaka 22 19 pAlita 197 13 piccita 17 15 piNDayApana 249 2 pudgalaparAparajJAtAkuzala 3 7 pudgalAdhyAzaya 65 18 purastima 148 21 ##etc.## purANazata 182 16 purima 3 11 puruSadamyasArathin 3 14 puruSadUSaka 82 6 puruSanAga 180 4 puroSottamacArikA 2 20 puSkarasArI 101 17 puSpamaNDitA 56 7 puSpalipI 101 17 [pUraNa] kAzyapa{1 ##Cf. BHS, 351##} 201 12 @073 pUrNaka 194 7 pUrvavideha 4 13 pUrvAntanayasampanna 133 14 pRcchaka 166 7 pRthivIdevatA 261 3 peTaka 185 19 peDA 253 15 poSadha 203 2 paurajAnapada 148 15 kRticaryA 1 3 ##etc.## prakRti [mANavikA] 183 3 prajJAcakSu 119 4 prajJAskandha 29 19 praNidhAnacaryA 1 3 ##etc.## praNidhi 64 14 pratApana 5 1 pratiprazrabdha 201 12 prativedha 64 8 pratibhAna 125 16 prativiziSTa 2 13 pratisaMlayan 261 12 pratIhAra 225 19 pratyagrarasa 164 5 ##etc.## pratyutpanna 1 1 prathamacittotpAda 82 4 @074 prathamaphala 257 5 prabhUtakoSakoSThAgAra 152 15 prayoga 182 19 prAtarAza 253 2 prAvaraNa 216 21 priyavAdya 3 1 prItiprAmodya 183 18 phalaka-stArA [:] 150 9 baDavAmukha 194 4 baddhamAnA 56 7 bardhra 9 22 balacakravartin 163 3 bAlAgrakoTiniSkrama 5 14 bAlavyaJjana 207 12 bAlikAchavI{1 ##Cf. BHS, 478.##} 246 13-14 buddhacakSu 119 4 buddhavaineya 2 13 buddhAnusmRti 123 14 bodhisatvacaryA 1 2 bahuputracetIya 246 5 brahmakAyika 23 13 ##etc.## brahmadatta 229 14 brahmacarya 110 5 @075 brahmavANI 101 17 brAhmaNagrAma 263 11 brAhmaNapaNDita 291 19 brAhmI 101 16 bhaktasaMvidhAna 206 18 bhaTTabalAgra 257 14 bhavacakSuka 29 19 bhadrakalpa 196 20 bhadrayuga 197 9 bhavavipramokSa 3 9 bhavasaMyojana 41 4 bhuktAvin 27 1 bhUmiparpaTaka 282 14 bhogadravyapradAna 221 14 maMgala [samyaksaMbuddha] 196 21 macha 11 14 maNDalaka 201 7 madhyadezika 2 8 manApa 76 13 manuSyAlApika 218 2 manovibhutA 119 22 mayUragrIvAsannikAsa 169 5 markaTahrada 246 7 malla 24 13 @076 [maskarin] gozAlipu{1 ##Cf. BHS, 420.##}tra] 201 14 mahardhika 161 3 mahallaka 209 21 mahAkaruNA 152 18 mahAcakravADa 4 12 mahAnaraka 3 21 mahApAMzurAzi 293 7 mahApuruSalakSaNa 27 6 mahAprajApati 296 21 mahAbalaniketa 211 19 mahAbuddha 1 1 mahAbrahmA 163 4 mahAbhISma 181 10 mahAmandArava 181 9 mahAmaudgalyAyana 3 20 mahArAga 4 12 mahAraurava 4 11 mahAvilokita 151 22 mahAvIcI 6 19 mahAsammata 289 2 mahI [hi] sthAm{2 ##Cf. BHS, 427.##} 89 1 077 mahezAkhya 21 12 ##etc.## mahezAkhyapUrvayugasampanna 152 6 mahezvaravara 112 16 mANavaka 1 13 ##etc.## mAtRjJa 152 14 mAnsacakSu 119 3 mAyA 200 2 ##etc.## mAra 29 7 mArakaraNDa 261 11 mAradamaka 83 12 mAlAdhAra 21 10 mAlinI 250 15 mASaprabhinna 270 14 millehi 303 10 mukhullocaka 19 7 mRdgaprabhinna 270 14 mudrAlipI 101 18 mudrAsthAna 101 16 musAragalva 34 13 mUSotkira 270 12 mRgadAya 306 1 mRgadAva 121 4 mRgavaza 10 4 mRgavya 299 22 megha [mANavaka] 183 3 @078 meghamANavavyAkaraNa 1 15 ##etc.## maitreya 40 20 yama 194 6 yAnapatra 194 2 yAma 23 12 yAvanI 101 17 yUka 15 15 yauvarAjya 56 10 yvAgU 20 3 rakSAvaraNAgupti{1 ##Cf. BHS, 449.##} 161 7 ratanakholaka 142 21 ratnakaraNDaka 153 19 ramaTha{2 ##Cf. BHS, 449.} [sc. lipI#] 101 18 rAjagRha 202 21 rAjAcArya 257 6 rAhula 114 21 rucirA 56 8 rUpavatI 56 9 rohaka 299 19 raurava 4 10 lakSaNaguNavidhijJa 112 20 @079 labdhapUrvApara 152 11 likSA 15 15 lumbini 73 19 lekhalipI 101 18 lecchavigaNa 202 19 lena 5 11 lepanalepita 168 21 leSTu 284 4 lokadhAtu 28 7 lokanAyaka 29 10 lokAnuvartanA 127 11 lokottara 127 2 lokottaravAdin 2 8 lolupajAtIya 281 16 lohitikA{1 ##Cf. BHS, 465.##} 197 19 vaMka 71 11 vaGgA{2 ##Cf. BHS, 467.} [sc. lipI#] 101 18 vacanopahAra 134 18 vajji 24 13 vanalatA 283 2 vapravairika 12 9 varacakrapravartana 131 19 @080 varAGga 148 18 varuNa 194 6 varSAvAsa 269 11 valgu 149 10 valguyA{1 ##Cf. BHS, 473##} 151 6 vasumata 25 12 vastuvairika 12 18 vAgIza 214 4 vAtuSkAra{2. ##Cf. BHS, 476##} 198 3 vAterita 149 10 vAditra 151 4 vAmamArgaM 9 6 vAsiSTha 205 7 vAhirakavaizAlakA 204 5 vikrIDita 135 8 vijita 205 5 vijitAvin 34 4 vitatavitAna 182 3 vidyAcaraNasampanna 27 5 vinayapiTaka 2 8 vipazyanA 90 2 @081 vipazyin 1 19 vipratisArin 26 7 viyAkRta 30 14 virUDhaka 194 6 virUpAkSa 194 7 vivartanIyakAlasamaya 36 9 vivikta 77 9 vizAkha 299 20 viheThaka 265 18 viheThayitavya 300 13 vItihAra 38 4 ##etc.## vedikAjAla 149 16 veruDiGga 263 10 verulIya 166 4 vaicchetuka{1 ##Cf. BHS, 510.} [Sc. lipI#] 101 19 vaiDUrya 34 12 vaitaraNI 8 20 vaineyavaza 188 3 vaipaJcanika 160 16 vaiyAvR{2 ##Cf. BHS, 511.##}tya 244 15 vaiyAhasa 15 9 @082 vailAsikA 289 19 vaizAradya 27 8 vaizAradyavarapAramiprApta 86 3 vaizAlI 201 6 vaizravaNa 194 6 vaistArika 200 19 vyatyastalipI 101 17 vyantIkRta 18 13 vyapatraka 136 14 vyAkaraNa 121 2 vyAkRta 131 12 vyApAda 21 5 ##etc.## vyAmaprabhA{1 ##Cf. BHS, 518.##} 83 2 vyAmizra 75 22 vyAmotsaMga{2 ##Cf. BHS, 518.##} 150 6 vyAyukta 208 11 zaktinlipI 101 17 zatarasmi 155 11 zatasahasrakalpa 1 18 ##etc.## zamatha 90 2 zamathapAramiprApta 187 9 @083 zakyaparISA 295 2 zAkIyA 292 1 zAriputra 31 14 zikSApada 164 9 zikharadhara 131 18 ziva 194 5 zivikA 174 12 zIrikA 200 12 zIrSaparitApa 77 4 zIrSasnApana 264 11 zIlavrata 237 17 zIlasaMvara 107 1 zIvAlI [bhikSuNI] 197 11 zuNDA-peya 149 14 zuddhAvAsa 23 13 ##etc.## zuddhodana 292 20 zubhaniSyanda 128 2 zuvetana 210 4 zulva 9 3 zRGgATaka 184 19 zaikSAzaikSa{1 ##Cf. BHS, 532.##} 89 14 zrAmaNya 152 14 @084 zrAvakasannipAta 197 2 zrAvastI 3 17 ##etc.## zrutidhara 48 3 zreNiyabimbisAra 202 14-15 zrotApanna 76 20 zlakSNita 5 16 SaDvikAra 189 13 saMkhyAgaNana 101 15 saMgrahavastu 3 2 saMghATI 247 1 saMghAta 15 13 [saMjayin] veraTTi{1 ##Cf. BHS, 551.##}putra 201 18 saMjIva 6 18 saMtuSita 210 21 saMmiJjita 38 16 ##etc.## saMmiJjata{1 ##Cf. BHS, 581.##}prasArita 247 1 saMvartakAlasamaya 36 7 saMvartavivartakalpa 179 20 saMvegakAraNa 145 18 saMsthAgAra 294 21 sandhicitta 67 15 @085 sakhilA 258 22 satkAyadRSTi 237 16 sattvasAra 83 11 sadAmatta 21 10 sadAyasaphAlAsphAra 7 5 sanAbhika 253 19 sannipatita 169 13 sannipAta 41 3 sapatna 12 8 saptaratna 34 5 saptaratnasamanvAgata 148 14 saptAbhracetiya 246 1 samanantarasaMpura 95 3 samantagandha 213 17 samantaprAsAdika 2 15 samarumAnuSa 67 10 samAdAyavartin 148 15 samAsannatara 2 13 samitAvin 1 10 samukA 264 10 samudAgata 3 17 samudAgama 2 17 samudAcAra 57 21 ##etc.## sammApariNAmAye{1 ##Cf. BHS, 580.##} 164 3 @086 samyaksambuddha 1 4 sarvamahezAkhya 288 19-20 sarvAbhibhU 1 17 ##etc.## sastryAgAra 138 15 sahapAMzukrIDanaka 263 13 sAMparAyika 217 1 zAkuntika 219 2 zAkoTavanakhaNDa 291 7 sAGkuza 15 16 sArAyaNIya{1 ##Cf. BHS, 593.##} 249 15 sAlohita{2 ##Cf. BHS, 594.##} 201 21 sAvadAna 247 4 sAzrava 131 10 siMhAnikA 20 1 sIpha{3 ##Cf. BHS, 596.##}lA [##sc. lipI#] 101 18 sukhasAta 72 3 suDIpA 151 9 sujAta 289 10 sudeva 200 13 sundarananda 54 19 @087 supuruSAcIrNa 140 22 subhUti 296 5 suyAma 210 20 surAmaireya 270 7 sUtritAGga 4 5 sUpa 271 2 sonAhArIkRta 97 10 skandha 194 6 styAna-middha-bahula 58 15 sthapakarNika 194 3 sthUlabhikSa 152 10 spRhAcitta 2 15 svayaMbhUsamatA 2 17 svastyayana 230 15 svAkhyAtadharma 191 10 svAma-upasaMpadA 2 10 haMsapraDInaka 253 3 hastadA 101 19 hastinAga 233 2 @088 ##CORRIGENDA## pravarta^ pravata^ 1 8 ^namaskA^ ^namaska^ 2 7 tenaivaM tenava 2 13 samAsata: samAsata 2 17 copavAsaM cApavAsaM 3 1 muktA: mukta: 5 5 bhUyo’pi bhUyo pi 5 10 saMcchannA^ saMcchannA^ 8 12 utpatti^ utpati^ 8 17 ^bhUtaM ^bhUta 10 1 sukhaba- sukhaba 21 19 bhikSuM bhikSaM 26 12 bhikSu: bhikSu 28 6 sukhAya sukhAgra 28 18 praNidhi vipAkaM^ prANidhivipAka^ 30 10 dyutimato dyu timato 30 12 tenaiSA tenaSA 31 17 praNihitaM praNihita 32 1 maudgalyAyana maudgalyayana 32 8 ^koTiyo koTiyo 32 15 ito ito 33 22 @089 ^nirvRto ^nirvR to 35 1 nirvatehi nirva tehi 35 20 ^dheyAni dheyAni 40 12 Sn. 59 40 19 ^dito ^ditA 42 2 yathaitarhi yathatarhi 43 18 vivarta^ vivata 43 21 vatte vatta 44 8 virvRtaM nivRtaM 45 10 upanipIDya upAnapIDya 45 22 ^pAdivimukti ^pAdi vimukti 49 17 ^marUSu ^maruSu 50 8 dhuta^ dhata^ 51 15 naika^ neka^ 52 1 vacanaM vacana 52 17 so hi sohi 53 4 dRdhavai^ ^dRdhabai 58 15 Ayu^ Apu^ 60 19 ^durbhavAmi dubhavAmi 60 20 saMzayaM saMzaya 63 2 cittena cittena 64 11 ^mataM ^mata 64 17 zaThAzca zuThAzca 66 9 ^lakSaNai: ^lakSaNa: 73 2 @090 ^mahezvaraM ^mahezvara 74 1 ratnA^ ralA^ 74 8 avadAnaM avadAna 75 ##Heading## jIvi^ jIva^ 76 20 nirvRtiM nirvRtiM 79 2 naiSkramya:^ naSkramya^ 79 15 guNai: guNai 79 17 suzIlaM suzola^ 82 7 cakravartI cakravarti 84 1 tasmiM tasmi 84 5 koTI koTo 84 9 dhArenti dhorenti 86 20 dharmaM dhamaM 87 3 lalita^ latita^ 87 5 ^koTiyo ^koTi yo 87 22 tathAgata tathagata 88 16 zarIre zarAre 88 19 koTiyo kATiyo 88 21 mahA^ mahrA^ 89 ##Heading## paJcamI pacamI 90 8 ^dduve dduve 91 19 dizo dizI 92 12 bhAge bhAgo 93 1 bhAge bhAgo 93 3 ^dhAtU^ ^dhAtu^ 93 10 koTI koTi 93 14 @091 aveva^ avava^ 93 15 koTI koTi 93 15 bhUmau bhUmo 96 6 kali^ kAla^ 96 18 naiva nava^ 98 9 saMsarantA sasarantA 100 7 sampannA sampanna, 101 8 loka^ lAka^ 101 12 candra^ candu^ 102 19 bAhu: ^bAhu^ 103 4 bAhu: ^vAhu: 103 9 ^bAhu: ^vAhu- 103 12 ^varNa: ^vaNa: 104 3 ^tArtha: ^tAtha: 104 5 anurUpa anurupa 104 22 ^paimi pami 107 6 ^nirvRtA ^nirvRtA 108 11 ^magrya ^magra^ 109 7 kautU^ kautu^ 109 11 ^vidyunibhA^ ^vidyu nibhAM 109 13 ^vastra^ ^vasra^ 110 7 bodhisatva^ bodhittatva^ 110 10 ^satvA: satvA 110 14 ^rbhavati rbhavati 110 14 @092 ^paTTorNa^ ^paTTorNa 111 14 ^lambya ^lamvya 112 2 prabhA prabhA 112 13 ^rendreti ^rendreti 112 13 ^veSa^ ^beSa 112 17 zuddhodana zuddhodhana 112 20 darza^ darzaM 113 20 ^candraM ^candra 114 15 vilambAhi vilamvAhi 115 13 tadyathA tadyathA- 120 1 5 adhi^ 5 para^ 120 10 balaM... 10 sarpa… 120 15 jJAna^ 15 sarvaM 120 20 cittaM 20 svAve^ 120 ^kIrtanena ^kItanena 123 4 namostu namo,stu 123 6 vazitAM vazinAM 124 2 vimalena vimalana 124 18 ^zrutaM ^zrataM 124 21 jAlinIM jAlinAM 126 6 ^vato vatA 127 1 ^vartanA ^vatanA 127 16 ^vartanA ^vatanA 127 22 prabhuzca prabhUzca 128 5 @093 darzenti dazanti 129 2 paMcAMgika paMcAMgika 129 17 ^pradhAnA^ ^prAdhAnA^ 129 20 girApradhAnA^ girA pradhAnA^ 129 22 ^kura^ ^kuz^ 130 18 vallakIzrava^ valakI zrava^ 131 1 dharmA dharmA: 131 8 dharmA dharmA: 131 10 dezayAmi | atha… dezayAmi | atha.. 131 15-16 ^dharma^ ^dhama^ 131 16 artha^ atha^ 131 16 varNe varNe 132 5 bale bale 132 5 koTIyo kATiyo 132 13 nararSabha nararSabha 132 16 ^paryantaM ^paryantaM 132 22 stuvanti stuvandi 133 11 ^dharma^ ^dhama^ 133 13 pravacanavi^ pravacanAva 133 15 ^mArga^ ^mArgaM^ 133 16 pUrNacandra pUrNa candra 133 20 sadbhi sadbhi: 134 16 tathA paraM tathAparaM 135 3 @094 darzanaM abhUt darzanaM abhUt 135 11 brUyAt bruyAt 135 17 urmate durmaMte 136 16 20 asa… 20 AsvA... 136 ^zAnta:purA^ ^zAnta: purA^ 137 5 jIrNA jArNA 137 13 ^ddarzana ^ddazana^ 138 16 prahvo pra.hvo 138 21 avadAnaM avadAna 139 ##Heading## ^syAma ^syAma: 139 14 vandituM vanditaM 139 22 narazreSTha narazraSTha 140 5 avadAnaM avadAna 141 ##Heading## dhi^ ^thi 141 16 ^mAsAdya ^mA sAdya 141 16 te te, 142 1 ^bhArya^ bhAryaM 142 1 ^darzanaM ^darzaMnaM 142 5 ^vargasya vargaMsya 142 14 zreSThiM zraSThiM 142 15 nAnAkusuma^ nAnA kusUma^ 142 22 sudInamA^ sudInamA^ 143 9 bhUmau bhamau 143 10 so puruSo^ sopuruSo 143 10 @095 zreSThI zreSThI 143 21 ^hAro ti ^hAroti 144 8 zreSTha^ zraSTha^ 144 12 zrutvA zratvA 144 18 ^grAhyo si ^grAhyosi 145 21 sarASTro sarASTrA 146 22 maitriyA matriyA 147 12 ^dharma^ ^dharma^ 147 19 gRddhakUTa^ gRdhrakUTa^ 148 8 tAlapaMkti^ tAlapakti^ 149 2 Asecanaka: Asecanako 149 13 ^punarmahA^ punarmaMhA 149 16 udvedhena udveghena 150 16 darzanIyA^ dazanIyA^ 150 16 vaiDUrya^ vaiD+arya^ 150 16 punarmahA^ punamahA 150 17 darzanIyA darzanIyA 151 6 suvarNasya suvarNaMsya 151 7 pUrva^ ^pUrvaM 152 6 ^vikramaNaM vikrapaNaM 152 10 nizAmya varavidyu^ nizAmyavaravidyu 157 1 divijaM kusumaM divijaM kusu maM 157 2 ^mati: satataM mati:satataM 157 10 harSaNIyaM harSanIyaM 160 3 @096 premaNIyaM premanIyaM 160 3 ^zreSThaM ^zraSThaM 163 5 ^dhAriNI ^dhAriNA 163 16 ucchAditaM acchAdita 167 21 kamalotpala^ kamalAtpalaM 168 13 kartavya^ katavya^ 169 18 svapari^ khapari^ 169 22 SaSTi SaSThi 170 11 arcimo aciMmo 176 19 satvAn pazyati satvAnpazyati 179 13 avadAnaM avadAna 181 ##Heading## pazyeyanti pazyeyaM ti 182 18 tridaza^ tridaza 185 10 dIpaMkaro dApakaMro 188 16 ^tarhi tarhiM 189 2 ^tarhi tarhiM^ 189 8 jJAtvAna jJAtvAna 192 3 sarvehi savahi 192 8 AcAryasya AcAyasya 192 11 saMbodhaye saMbAdhaye 192 13 gacchAma gacchAmi 192 13 tahiM tarhi 192 13 upAdiM upAdi 192 22 so sA 193 19 ^samudre samudra 193 21 @097 caturNAM catUrNAM 197 20 cchatra^ chatra^ 201 4 na ca naca 201 12 ^kambala^ ^kambala^ 201 17 ^darzano ^darzaMno 202 3 lecchavI lacchavI 204 11 lecchavInAM lecchavAnAM 204 18 catura^ catUra^ 209 3 RddhIye R#ddhiye 209 6 aruDho ArUDhA 210 10 ^gAMgeyakehi gAMgayekehi 210 14 paMca cchatra paMcacchatra 210 15 paMca cchatra^ paMcacchatra^ 210 16 pragRhItaM pragRhAtaM 210 18 saha gaNena sahagaNena 211 14 vaiDUrya^ vaDUya 212 10 ^vartanti ^vatanti 213 13 etacchatra^ etatcchatra^ 215 12 vA | vA ? 217 21 ^vaizAlakA vazAlakA 218 4 pramattasya hi pramattasyahi 221 10 nivartate nivartate 223 4 zreSThaM zraSTha 223 15 @098 dharmArthaM dharmArthaM 223 15 ^manaso^ ^sanaso^ 223 19 kuryAM kuryA 225 20 parivarjeti parivajati 226 18 ^grahItvAna ^grahAtvAna 227 20 Asi (1)Asi 228 8 bhUtapUrvaM bhUtapUva 229 14 pAMvAle pAMcAla 229 14 parNakuTIni rNakuTIni 229 21 pUrva parva 229 21 snigdhabhAvA snigdha bhAvA 231 17 kramantenaiva kramantenava 232 17 saMchannaM saMcchannaM 233 15 aGga^ aGga^ 235 3 sarve satvAzca sarvesatvAzca 235 7 aGga^ aGga^ 235 12 brAhmaNo vrAhmaNo 235 16 aGga^ aGga^ 235 16 kSayaM [kSayaM 236 18 kiJcit kiJcit |] 236 20 ##omit (1) cf. Ratana-Sutta in the `Suttanipata.## 236 24 prAdu^ pAdu^ 253 15 mAlinI bhAlinIM 254 10 @099 daivasikaM davasikaM 254 12 nagare nagare 255 16 caMkramantaM cakramantaM 261 17 avadAnaM avadAna ##Heading## kAzyapasya kAsyapasya 262 17 ^densu: ^dansu: 263 4 samyag sabhyag^ 264 1 ^payetkha payetzva | 269 3 dharmeNa dhamaNa 273 14 ihaiva ihahaiva 274 9 brAhmaNena brAhmaNAna 274 10 ^sampannaM saMpanaM 274 11 20 02 274 20 kAzyapo kAzyapA 275 6 ^gatorhaM ^gatorha 275 14 vArANasIyaM vArANasAyaM 276 7 dharmaM dhama 276 9 samuttejaye samuttajaye 276 15 saMdarza- saMdarz^ 276 18 bahuM satvA vahuM satvA 279 7 dharmabherI dharmaMbherI 279 9 arthaM careyaM lokasya devamanu- arthaM careyaM lokasya devamanuSyANAM SyANAM dezeyaM dharma | dezeyaM dharma | evaM vinayaM satvA yathAyaM evaM vinayaM satvA yathAyaM lokapradyato ||1|| 279 13-14 lokapradyoto ||1|| avadAnaM avadAna 280 ##Heading## @100 nirvRtAni nirvRttAni 280 11 ^rodhaM rAdhaM 280 12 eteSu pUrvayogA prakIrtitA zA- eteSu pUrvayogA prakIrtitA stuno dazavalasya | alpA zAstuno dazabalasya | bhaNitA bahu abhaNitA alpAbhaNitAbahu abha yeSu jino kAsi | kAlaM NitAyeSu jino akAsi | prArthayamAnaM bhavanirodhaM bhava kAlaM prArthayamAno bhavanirodhaM ||8|| kAlaM prArthayamAno nirodhaM | 280 15-17 prajJAyensu: prajJAyensu: | 286 22 nUna nanaM 287 3 bhaviSyaM bhaviSyaM 288 2 bAhU vAhU 288 10 pragRhNeyA pragRhNayA 288 17 pravAremi | pravAremi 289 14 zrutaM zrataM 291 17 sakAzaM sakAzM 292 5 gRhyaM gRhya 292 10 ^Sikto ^SiktA 292 17 amukasya amUkasya 295 5 zrI^ zra^ 295 16 avadAnaM avadAna 296 ##Heading## ##sen.## 356 zuddhodanena 296 1 amAtyA AmAtyA 296 1 tato tatA^ 296 13 zuddhodanena zu ddhodanena 296 20 @101 varSehi varSahi 297 1 khaDga^ khaDaga 298 3 care cere 298 10 ||14|| ||11|| 299 16 kAkaza- kAkaza 300 2 avadAnaM avadAna 302 ##Heading## mahAnasanti mahAnasaMnti 302 6 vizAkhasya vizvakhasya 303 2 ^karaNasmiM ^karaNasmi 303 22 mahA^ mahA^ 304 ##Heading## ^pi Apa 305 5